←前へ   トップへ   次へ→
                       
                       
     9. Samaṇabrāhmaṇasuttaṃ  
      語根 品詞 語基 意味  
      Samaṇa  śram a 沙門  
      brāhmaṇa  bṛh a 依(属) 婆羅門  
      suttaṃ  sīv a 経、糸  
    訳文                
     「沙門婆羅門経」(『相応部』12-29  
    メモ                
     ・「食品」同名経にパラレル。  
                       
                       
                       
    29-1.                
     29. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharati…pe…  vi-hṛ 住する  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    29-2.                
     ‘‘tatra kho…pe…   
      語根 品詞 語基 意味  
      ‘‘tatra    不変 そこで、そこに、そのとき、そのなかで  
      kho…pe…    不変 じつに、たしかに  
    訳文                
     ときに……  
                       
                       
                       
    29-3.                
     ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ na parijānanti, jarāmaraṇasamudayaṃ na parijānanti, jarāmaraṇanirodhaṃ na parijānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ na parijānanti, jātiṃ na parijānanti…pe…   
      語根 品詞 語基 意味  
      ye    代的 (関係代名詞)  
      hi    不変 じつに、なぜなら  
      keci,    代的 何らかの、何者であれ  
      bhikkhave,  bhikṣ u 比丘  
      samaṇā  śram a 沙門  
          不変 あるいは  
      brāhmaṇā  bṛh a 婆羅門  
          不変 あるいは  
      jarāmaraṇaṃ  jṝ, mṛ a 老死  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      parijānanti,  pra-jñā 暁了する、遍知する  
      語根 品詞 語基 意味  
      jarāmaraṇa  jṝ, mṛ a 依(属) 老死  
      samudayaṃ  saṃ-ud-i a 集、生起、原因  
      na    不変 ない  
      parijānanti,  同上  
      jarāmaraṇa  jṝ, mṛ a 依(属) 老死  
      nirodhaṃ  ni-rudh 受 a 滅、滅尽  
      na    不変 ない  
      parijānanti,  同上  
      jarāmaraṇa  jṝ, mṛ a 依(属) 老死  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminiṃ  gam 名形 in 男→女 行かせる、導く  
      paṭipadaṃ  prati-pad ā 道、行道  
      na    不変 ない  
      parijānanti,  同上  
      jātiṃ  jan i 生、誕生、生まれ、種類  
      na    不変 ない  
      parijānanti…pe…  同上  
    訳文                
     「比丘たちよ、誰であれ、沙門たちあるいは婆羅門たちで、〈老死〉を遍知せず、〈老死〉の生起を遍知せず、〈老死〉の滅尽を遍知せず、〈老死〉の滅尽へ導く道を遍知しないような者たち。〈生〉を遍知せず……  
                       
                       
                       
    29-4.                
     bhavaṃ…   
      語根 品詞 語基 意味  
      bhavaṃ…  bhū a 有、存在  
    訳文                
     〈有〉を……  
                       
                       
                       
    29-5.                
     upādānaṃ…   
      語根 品詞 語基 意味  
      upādānaṃ…  upa-ā-dā a 取、取着、執着  
    訳文                
     〈取〉を……  
                       
                       
                       
    29-6.                
     taṇhaṃ…   
      語根 品詞 語基 意味  
      taṇhaṃ…    ā 渇愛、愛  
    訳文                
     〈渇愛〉を……  
                       
                       
                       
    29-7.                
     vedanaṃ…   
      語根 品詞 語基 意味  
      vedanaṃ…  vid ā 受、感受、苦痛  
    訳文                
     〈受〉を……  
                       
                       
                       
    29-8.                
     phassaṃ…   
      語根 品詞 語基 意味  
      phassaṃ…  spṛś  a 触、接触  
    訳文                
     〈触〉を……  
                       
                       
                       
    29-9.                
     saḷāyatanaṃ…   
      語根 品詞 語基 意味  
      saḷāyatanaṃ…  ā-yam a 六処、六入  
    訳文                
     〈六処〉を……  
                       
                       
                       
    29-10.                
     nāmarūpaṃ…   
      語根 品詞 語基 意味  
      nāmarūpaṃ…    a 名色  
    訳文                
     〈名色〉を……  
                       
                       
                       
    29-11.                
     viññāṇaṃ…   
      語根 品詞 語基 意味  
      viññāṇaṃ …  vi-jñā a  
    訳文                
     〈識〉を……  
                       
                       
                       
    29-12.                
     saṅkhāre…   
      語根 品詞 語基 意味  
      saṅkhāre…  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     〈諸行〉を……  
                       
                       
                       
    29-13.                
     saṅkhārasamudayaṃ…   
      語根 品詞 語基 意味  
      saṅkhāra  saṃ-kṛ a 依(属) 行、為作、潜勢力、現象  
      samudayaṃ…  saṃ-ud-i a 集、生起、原因  
    訳文                
     〈諸行〉の生起を……  
                       
                       
                       
    29-14.                
     saṅkhāranirodhaṃ…   
      語根 品詞 語基 意味  
      saṅkhāra  saṃ-kṛ a 依(属) 行、為作、潜勢力、現象  
      nirodhaṃ…  ni-rudh 受 a 滅、滅尽  
    訳文                
     〈諸行〉の滅尽を……  
                       
                       
                       
    29-15.                
     saṅkhāranirodhagāminiṃ paṭipadaṃ na parijānanti.   
      語根 品詞 語基 意味  
      saṅkhāra  saṃ-kṛ a 依(属) 行、為作、潜勢力、現象  
      nirodhagāminiṃ paṭipadaṃ na parijānanti. (29-3.)  
    訳文                
     〈諸行〉の滅尽へ導く道を遍知しないような者たち。  
                       
                       
                       
    29-16.                
     Na mete, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā.   
      語根 品詞 語基 意味  
      Na    不変 ない  
      me    代的  
      te,    代的 それら、彼ら  
      bhikkhave,  bhikṣ u 比丘  
      samaṇā  śram a 沙門  
          不変 あるいは  
      brāhmaṇā  bṛh a 婆羅門  
          不変 あるいは  
      samaṇesu  śram a 沙門  
          不変 あるいは  
      samaṇa  śram a 沙門  
      sammatā  saṃ-man 過分 a 考えられた、尊敬された、選ばれた、同意の  
      brāhmaṇesu  bṛh a 婆羅門  
          不変 あるいは  
      brāhmaṇa  bṛh a 婆羅門  
      sammatā.  saṃ-man 過分 a 考えられた、尊敬された、選ばれた、同意の  
    訳文                
     比丘たちよ、私は、それらの沙門あるいは婆羅門たちが、沙門のなかの沙門であるとは考えず、あるいは婆羅門のなかの婆羅門であるとは考えません。  
                       
                       
                       
    29-17.                
     Na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti’’.  
      語根 品詞 語基 意味  
      Na    不変 ない  
      ca    不変 と、また、そして、しかし  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      ete    代的 これ  
      āyasmanto    ant 尊者、具寿  
      sāmañña  śram a 依(属) 沙門性  
      atthaṃ    a 男中 義、意味  
          不変 あるいは  
      brahmañña  bṛh 名形 a 依(属) 婆羅門性  
      atthaṃ    a 男中 義、意味  
          不変 あるいは  
      diṭṭhe  dṛś 過分 a 男中 見られた、見、所見  
      eva    不変 まさに、のみ、じつに  
      dhamme  dhṛ a 男中 法 →現法、現世  
      sayaṃ    不変 自ら、自分で  
      述語 語根 品詞 活用 人称 意味  
      abhiññā  abhi-jñā 証知する、自証する  
      sacchikatvā  kṛ 作証する、証明をなす、さとる  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      viharanti’’. vi-hṛ 住する  
    訳文                
     そして、それらの尊者たちが、沙門たることの義、あるいは婆羅門たることの義を現法において自証し、作証し、成就して住することはありません。  
                       
                       
                       
    29-18.                
     ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ parijānanti, jarāmaraṇasamudayaṃ parijānanti, jarāmaraṇanirodhaṃ parijānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ parijānanti, jātiṃ parijānanti…pe…   
      語根 品詞 語基 意味  
      ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ parijānanti, jarāmaraṇasamudayaṃ parijānanti, jarāmaraṇanirodhaṃ parijānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ parijānanti, jātiṃ parijānanti…pe… (29-3.)  
      ca    不変 と、また、そして、しかし  
      kho    不変 じつに、たしかに  
    訳文                
     しかし比丘たちよ、誰であれ、沙門たちあるいは婆羅門たちで、〈老死〉を遍知し、〈老死〉の生起を遍知し、〈老死〉の滅尽を遍知し、〈老死〉の滅尽へ導く道を遍知するような者たち。〈生〉を遍知し……  
                       
                       
                       
    29-19.                
     bhavaṃ…   
      語根 品詞 語基 意味  
      bhavaṃ…  bhū a 有、存在  
    訳文                
     〈有〉を……  
                       
                       
                       
    29-20.                
     upādānaṃ…   
      語根 品詞 語基 意味  
      upādānaṃ…  upa-ā-dā a 取、取着、執着  
    訳文                
     〈取〉を……  
                       
                       
                       
    29-21.                
     taṇhaṃ…   
      語根 品詞 語基 意味  
      taṇhaṃ…    ā 渇愛、愛  
    訳文                
     〈渇愛〉を……  
                       
                       
                       
    29-22.                
     vedanaṃ…   
      語根 品詞 語基 意味  
      vedanaṃ…  vid ā 受、感受、苦痛  
    訳文                
     〈受〉を……  
                       
                       
                       
    29-23.                
     phassaṃ…   
      語根 品詞 語基 意味  
      phassaṃ…  spṛś  a 触、接触  
    訳文                
     〈触〉を……  
                       
                       
                       
    29-24.                
     saḷāyatanaṃ…   
      語根 品詞 語基 意味  
      saḷāyatanaṃ…  ā-yam a 六処、六入  
    訳文                
     〈六処〉を……  
                       
                       
                       
    29-25.                
     nāmarūpaṃ…   
      語根 品詞 語基 意味  
      nāmarūpaṃ…    a 名色  
    訳文                
     〈名色〉を……  
                       
                       
                       
    29-26.                
     viññāṇaṃ…   
      語根 品詞 語基 意味  
      viññāṇaṃ …  vi-jñā a  
    訳文                
     〈識〉を……  
                       
                       
                       
    29-27.                
     saṅkhāre parijānanti, saṅkhārasamudayaṃ parijānanti, saṅkhāranirodhaṃ parijānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ parijānanti.   
      語根 品詞 語基 意味  
      saṅkhāre  saṃ-kṛ a 行、為作、潜勢力、現象  
      parijānanti, saṅkhārasamudayaṃ parijānanti, saṅkhāranirodhaṃ parijānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ parijānanti. (29-3.)  
      saṅkhāra  saṃ-kṛ a 依(属) 行、為作、潜勢力、現象  
    訳文                
     〈諸行〉を遍知し、〈諸行〉の生起を遍知し、〈諸行〉の滅尽を遍知し、〈諸行〉の滅尽へ導く道を遍知するような者たち。  
                       
                       
                       
    29-28.                
     Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā.   
      語根 品詞 語基 意味  
      Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. (29-3.)  
      kho    不変 じつに、たしかに  
      ca    不変 と、また、そして、しかし  
      eva    不変 まさに、のみ、じつに  
    訳文                
     比丘たちよ、私は、それらの沙門あるいは婆羅門たちが、まさしく沙門のなかの沙門であると考え、また婆羅門のなかの婆羅門であると考えます。  
                       
                       
                       
    29-29.                
     Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti.   
      語根 品詞 語基 意味  
      Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ (29-17.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     そして、それらの尊者たちは、沙門たることの義、また婆羅門たることの義を現法において自証し、作証し、成就して住するのです」  
                       
                       
                       
     Navamaṃ.  
      語根 品詞 語基 意味  
      Navamaṃ.    a 第九の  
    訳文                
     〔「十力品」〕第九〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system