←前へ   トップへ   次へ→
                       
                       
     5. Paṭhamasamaṇabrāhmaṇasuttaṃ  
      語根 品詞 語基 意味  
      Paṭhama    a 初の、第一の  
      samaṇa  śram a 沙門  
      brāhmaṇa  bṛh a 依(属) 婆羅門  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第一の沙門婆羅門経」(『相応部』56-5  
                       
                       
                       
    1075-1.                
     1075. ‘‘Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambojjhiṃsu, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambojjhiṃsu.   
      語根 品詞 語基 意味  
      ‘‘Ye    代的 (関係代名詞)  
      hi    不変 じつに、なぜなら  
      keci,    代的 何らかの、何者であれ  
      bhikkhave,  bhikṣ u 比丘  
      atītam  ati-i 名過分 a 副対 過去、過ぎ去った  
      addhānaṃ    a 副対 時間  
      samaṇā  śram a 沙門  
          不変 あるいは  
      brāhmaṇā  bṛh a 婆羅門  
          不変 あるいは  
      yathābhūtaṃ    a 副対 如実に  
      述語 語根 品詞 活用 人称 意味  
      abhisambojjhiṃsu,  abhi-saṃ-budh 能反 現等覚する、よく悟る  
      語根 品詞 語基 意味  
      sabbe    名形 代的 中→男 すべて  
      te    代的 それら、彼ら  
      cattāri     
      ariya    名形 a 聖なる  
      saccāni    a 諦、真実  
      yathābhūtaṃ    a 副対 如実に  
      abhisambojjhiṃsu.  同上  
    訳文                
     「比丘たちよ、およそ誰であれ、過去の時の、如実に現等覚した沙門あるいは婆羅門たち。彼らはみな、四聖諦を如実に現等覚したのでした。  
                       
                       
                       
    1075-2.                
     Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambojjhissanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambojjhissanti.   
      語根 品詞 語基 意味  
      Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambojjhissanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambojjhissanti. (1075-1.)  
      anāgatam  an-ā-gam 過分 a 副対 未来の  
      述語 語根 品詞 活用 人称 意味  
      abhisambojjhissanti,  abhi-saṃ-budh 現等覚する、よく悟る  
    訳文                
     比丘たちよ、およそ誰であれ、未来の時の、如実に現等覚するであろう善男子たち。彼らはみな、四聖諦を如実に現等覚することになるのです。  
                       
                       
                       
    1075-3.                
     Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambojjhanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambojjhanti.  
      語根 品詞 語基 意味  
      Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambojjhanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambojjhanti. (1075-1.)  
      etarahi    不変 いま、現在  
      述語 語根 品詞 活用 人称 意味  
      abhisambojjhanti,  abhi-saṃ-budh 現等覚する、よく悟る  
    訳文                
     比丘たちよ、およそ誰であれ、現在の、如実に現等覚する善男子たち。彼らはみな、四聖諦を如実に現等覚するのです。  
                       
                       
                       
    1075-4.                
     ‘‘Katamāni cattāri?   
      語根 品詞 語基 意味  
      ‘‘Katamāni    代的 いずれの、どちらの  
      cattāri?     
    訳文                
     いかなる四か。  
                       
                       
                       
    1075-5.                
     Dukkhaṃ ariyasaccaṃ…pe…   
      語根 品詞 語基 意味  
      Dukkhaṃ    名形 a  
      ariya    名形 a 聖なる  
      saccaṃ…pe…    a 真実  
    訳文                
     苦なる聖諦……  
                       
                       
                       
    1075-6.                
     dukkhanirodhagāminī paṭipadā ariyasaccaṃ.   
      語根 品詞 語基 意味  
      dukkha    名形 a 依(属)  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminī  gam 名形 in 男→女 行かせる、導く  
      paṭipadā  prati-pad ā  
      ariya    名形 a 聖なる  
      saccaṃ.    a 真実  
    訳文                
     ……苦の滅へ導く道なる聖諦です。  
                       
                       
                       
    1075-7.                
     Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambojjhiṃsu…pe…   
      語根 品詞 語基 意味  
      Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambojjhiṃsu…pe… (1075-1.)  
    訳文                
     比丘たちよ、およそ誰であれ、過去の時の、如実に現等覚した沙門あるいは婆羅門たち……  
                       
                       
                       
    1075-8.                
     abhisambojjhissanti…pe…   
      述語 語根 品詞 活用 人称 意味  
      abhisambojjhissanti…pe…  abhi-saṃ-budh 現等覚する、よく悟る  
    訳文                
     現等覚するであろう……  
                       
                       
                       
    1075-9.                
     abhisambojjhanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambojjhanti.  
      語根 品詞 語基 意味  
      abhisambojjhanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambojjhanti. (1075-3.)  
      imāni    代的 これら  
    訳文                
     ……現等覚する〔沙門あるいは婆羅門たち〕。彼らはみな、これら四聖諦を如実に現等覚するのです。  
                       
                       
                       
    1075-10.                
     ‘‘Tasmātiha, bhikkhave, ‘idaṃ dukkha’nti yogo karaṇīyo…pe…   
      語根 品詞 語基 意味  
      ‘‘Tasmā    代的 それ、彼  
      iha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      ‘idaṃ    代的 これ  
      dukkha’n    名形 a  
      ti    不変 と、といって、かく、このように、ゆえに  
      yogo    a 繋縛、結合、瞑想、修行  
      karaṇīyo…pe…  kṛ 名未分 a 中→男 なされるべき、所作、義務  
    訳文                
     比丘たちよ、それゆえここに、『これは苦である』と瑜伽行がなされ……  
                       
                       
                       
    1075-11.                
     ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo’’ti.   
      語根 品詞 語基 意味  
      ‘ayaṃ    代的 これ  
      dukkha    名形 a 依(属)  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminī  gam 名形 in 男→女 行かせる、導く  
      paṭipadā’  prati-pad ā  
      ti    不変 と、といって、かく、このように、ゆえに  
      yogo    a 繋縛、結合、瞑想、修行  
      karaṇīyo’’  kṛ 名未分 a 中→男 なされるべき、所作、義務  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ……『これは苦の滅へ導く道である』と瑜伽行がなされるべきです」  
                       
                       
                       
     Pañcamaṃ.  
      語根 品詞 語基 意味  
      Pañcamaṃ.    a 第五の  
    訳文                
     第五〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system