←前へ   トップへ   次へ→
                       
                       
     2. Paṭisallānasuttaṃ  
      語根 品詞 語基 意味  
      Paṭisallāna  prati-saṃ-lī a 依(属) 独坐、禅思  
      suttaṃ  sīv a 経、糸  
    訳文                
     「独坐経」(『相応部』56-2  
                       
                       
                       
    1072-1.                
     1072. ‘‘Paṭisallāne, bhikkhave, yogamāpajjatha.   
      語根 品詞 語基 意味  
      ‘‘Paṭisallāne,  prati-saṃ-lī a 独坐、禅思  
      bhikkhave,  bhikṣ u 比丘  
      yogam  yuj a 繋縛、結合、瞑想、修行  
      述語 語根 品詞 活用 人称 意味  
      āpajjatha.  ā-pad 来る、遭う、到達する  
    訳文                
     「比丘たちよ、あなたがたは独坐において瑜伽行へはいりなさい。  
                       
                       
                       
    1072-2.                
     Paṭisallīno, bhikkhave, bhikkhu yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      Paṭisallīno,  prati-saṃ-lī 過分 a 独座した、禅思した  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      yathābhūtaṃ    a 副対 如実に  
      述語 語根 品詞 活用 人称 意味  
      pajānāti.  pra-jñā 知る、了知する  
    訳文                
     比丘たちよ、独坐した比丘は、如実に了知します。  
                       
                       
                       
    1072-3.                
     Kiñca yathābhūtaṃ pajānāti?   
      語根 品詞 語基 意味  
      Kiñ    代的 何、なぜ、いかに  
      ca    不変 と、また、そして、しかし  
      yathābhūtaṃ    a 副対 如実に  
      述語 語根 品詞 活用 人称 意味  
      pajānāti?  pra-jñā 知る、了知する  
    訳文                
     では、何を如実に了知するのでしょうか。  
                       
                       
                       
    1072-4.                
     ‘Idaṃ dukkha’nti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      ‘Idaṃ    代的 これ  
      dukkha’n    名形 a  
      ti    不変 と、といって、かく、このように、ゆえに  
      yathābhūtaṃ    a 副対 如実に  
      述語 語根 品詞 活用 人称 意味  
      pajānāti,  pra-jñā 知る、了知する  
      語根 品詞 語基 意味  
      ‘ayaṃ    代的 これ  
      dukkha    名形 a 依(属)  
      samudayo’  saṃ-ud-i a 集、生起、原因  
      ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. (同上)  
      ‘ayaṃ    代的 これ  
      dukkha    名形 a 依(属)  
      nirodho’  ni-rudh 受 a 滅、滅尽  
      ‘ayaṃ    代的 これ  
      dukkha    名形 a 依(属)  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminī  gam 名形 in 男→女 行かせる、導く  
      paṭipadā’  prati-pad ā  
    訳文                
     『これは苦である』と如実に了知し、『これは苦の集(原因)である』と如実に了知し、『これは苦の滅である』と如実に了知し、『これは苦の滅へ導く道である』と如実に了知します。  
                       
                       
                       
    1072-5.                
     Paṭisallāne, bhikkhave, yogamāpajjatha.   
      語根 品詞 語基 意味  
      Paṭisallāne, bhikkhave, yogamāpajjatha. (1072-1.)  
    訳文                
     「比丘たちよ、あなたがたは独坐において瑜伽行へはいりなさい。  
                       
                       
                       
    1072-6.                
     Paṭisallīno, bhikkhave, bhikkhu yathābhūtaṃ pajānāti.  
      語根 品詞 語基 意味  
      Paṭisallīno, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. (1072-2.)  
    訳文                
     比丘たちよ、独坐した比丘は、如実に了知します。  
                       
                       
                       
    1072-7.                
     ‘‘Tasmātiha, bhikkhave, ‘idaṃ dukkha’nti yogo karaṇīyo, ‘ayaṃ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo’’ti.   
      語根 品詞 語基 意味  
      ‘‘Tasmā    代的 それ、彼  
      iha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      ‘idaṃ dukkha’nti yogo karaṇīyo, ‘ayaṃ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo’’ti.  (1072-5.)  
      yogo    a 繋縛、結合、瞑想、修行  
      karaṇīyo,  kṛ 名未分 a 中→男 なされるべき、所作、義務  
    訳文                
     比丘たちよ、それゆえここに、『これは苦である』と瑜伽行がなされ、『これは苦の集(原因)である』と瑜伽行がなされ、『これは苦の滅である』と瑜伽行がなされ、『これは苦の滅へ導く道である』と瑜伽行がなされるべきです」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system