←前へ   トップへ   次へ→
                       
                       
     3. Tatiyapuññābhisandasuttaṃ  
      語根 品詞 語基 意味  
      Tatiya    a 第三の  
      puñña    a 依(属) 福、善、功徳  
      abhisanda  abhi-syand a 依(属) 等流、潤沢  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第三の福徳横溢経」(『相応部』55-33  
                       
                       
                       
    1029-1.                
     1029. ‘‘Cattārome, bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā.   
      語根 品詞 語基 意味  
      ‘‘Cattāro     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      puñña    a 依(属) 福、善、功徳  
      abhisandā  abhi-syand a 等流、潤沢  
      kusala    a 依(属) 善き、善巧の、巧みな  
      abhisandā  abhi-syand a 等流、潤沢  
      sukhassa    名形 a 楽、楽の  
      āhārā.  ā-hṛ a  
    訳文                
     「比丘たちよ、これら四つの福徳の横溢、善の横溢、楽の糧があります。  
                       
                       
                       
    1029-2.                
     Katame cattāro?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      cattāro?     
    訳文                
     いかなる四か。  
                       
                       
                       
    1029-3.                
     Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti –   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      ariya    名形 a 依(属) 聖なる  
      sāvako  śru a 声聞、弟子  
      buddhe  budh 名過分 a 仏陀  
      avecca  a-vi-i 不変 確かな、決定的な、絶対的な  
      pasādena  pra-sad a 明浄、浄信  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      述語 語根 品詞 活用 人称 意味  
      hoti –  bhū ある、なる、存在する  
    訳文                
     比丘たちよ、ここに聖者の弟子がいる〔とします〕。かれは仏陀に対する不壊の浄信を具足した者となります。  
                       
                       
                       
    1029-4.                
     itipi so bhagavā…pe…   
      語根 品詞 語基 意味  
      iti    不変 と、といって、かく、このように、ゆえに  
      pi    不変 〜もまた、けれども、たとえ  
      so    代的 それ、彼  
      bhagavā…pe…    ant 世尊  
    訳文                
     『かくのごとく、彼は世尊なり……  
                       
                       
                       
    1029-5.                
     satthā devamanussānaṃ buddho bhagavāti.   
      語根 品詞 語基 意味  
      satthā  śās ar 師、先生  
      deva    a 天、神、王、陛下  
      manussānaṃ    a 人間 →天人師  
      buddho  budh 名過分 a 仏陀、覚者  
      bhagavā    ant 世尊  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ……天人師、仏、世尊なり』と。  
                       
                       
                       
    1029-6.                
     Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro.  
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      paṭhamo    a 第一の、最初の  
      puñña    a 依(属) 福、善、功徳  
      abhisando  abhi-syand a 等流、潤沢  
      kusala    a 依(属) 善き、善巧の、巧みな  
      abhisando  abhi-syand a 等流、潤沢  
      sukhassa    名形 a 楽、楽の  
      āhāro.  ā-hṛ a  
    訳文                
     これが、第一の福徳の横溢、善の横溢、楽の糧です。  
                       
                       
                       
    1029-7.                
     ‘‘Puna caparaṃ, bhikkhave, ariyasāvako dhamme…pe…   
      語根 品詞 語基 意味  
      ‘‘Puna    不変 さらに、ふたたび  
      ca    不変 と、また、そして、しかし  
      aparaṃ,    代的 副対 後の、次の、他の、(副対で)さらに  
      bhikkhave,  bhikṣ u 比丘  
      ariya    名形 a 依(属) 聖なる  
      sāvako  śru a 声聞、弟子  
      dhamme…pe…  saṃ-hṛ a 僧伽、衆  
    訳文                
     さらにまた、比丘たちよ、聖者の弟子が法に対する……  
                       
                       
                       
    1029-8.                
     saṅghe…pe….  
      語根 品詞 語基 意味  
      saṅghe…pe….  saṃ-hṛ a 僧伽、衆  
    訳文                
     僧伽に対する……  
                       
                       
                       
    1029-9.                
     ‘‘Puna caparaṃ, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, bhikkhave, ariyasāvako (1029-7.)  
      paññavā  pra-jñā ant 有慧の  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      udaya  ud-i a 生起、興起  
      attha    a 依(対) 滅没  
      gāminiyā  gam in 行かせる、導く  
      paññāya  pra-jñā ā 智慧  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      ariyāya    名形 a 男→女 聖なる  
      nibbedhikāya  nir-vyadh ā 決択の、洞察の  
      sammā    不変 正しい、正しく  
      dukkha    名形 a 依(属)  
      khaya  kṣi a 依(対)  
      gāminiyā.  gam in 行かせる、導く  
    訳文                
     さらにまた、比丘たちよ、聖者の弟子が有慧の者、生起と滅没〔の認識〕へ導き、聖なる洞察によって正しい苦の滅尽へ導く智慧を具足した者となります。  
                       
                       
                       
    1029-10.                
     Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro.   
      語根 品詞 語基 意味  
      Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. (1029-6.)  
      catuttho    a 第四の  
    訳文                
     これが、第四の福徳の横溢、善の横溢、楽の糧です。  
                       
                       
                       
    1029-11.                
     Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā’’ti.   
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā’’ti. (1029-1.)  
      kho,    不変 じつに、たしかに  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これらが、四つの福徳の横溢、善の横溢、楽の糧なのです」  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system