←前へ   トップへ   次へ→
                       
                       
     4. Paṭhamasāriputtasuttaṃ  
      語根 品詞 語基 意味  
      Paṭhama    a 初の、第一の  
      sāriputta    a 依(属) 人名、サーリプッタ  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第一のサーリプッタ経」(『相応部』55-4  
                       
                       
                       
    1000-1.                
     1000. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca ānando sāvatthiyaṃ viharanti jetavane anāthapiṇḍikassa ārāme.   
      語根 品詞 語基 意味  
      Ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      sāriputto    a 人名、サーリプッタ  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      ānando  ā-nand a 人名、アーナンダ  
      sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharanti  vi-hṛ 住する  
      語根 品詞 語基 意味  
      jetavane    a 地名、ジェータ林、祇樹、祇園  
      anāthapiṇḍikassa    a 人名、アナータピンディカ、給孤独  
      ārāme.    a  
    訳文                
     あるとき尊者サーリプッタと尊者アーナンダはサーヴァッティーのジェータ林、アナータピンディカ園に住していた。  
                       
                       
                       
    1000-2.                
     Atha kho āyasmā ānando sāyanhasamayaṃ paṭisallānā vuṭṭhito…pe…   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      ānando  ā-nand a 人名、アーナンダ  
      sāyanha    a 依(属) 夕方  
      samayaṃ  saṃ-i a 副対  
      paṭisallānā  prati-saṃ-lī a 独坐  
      vuṭṭhito…pe…  (vi-)ud-sthā 過分 a 出定した  
    訳文                
     ときに尊者アーナンダは夕暮れどき、独坐より出定すると……  
                       
                       
                       
    1000-3.                
     ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca –   
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      ānando  ā-nand a 人名、アーナンダ  
      āyasmantaṃ    ant 尊者、具寿  
      sāriputtaṃ    a 人名、サーリプッタ  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     ……一方に坐った尊者アーナンダは尊者サーリプッタへこう言った。  
                       
                       
                       
    1000-4.                
     ‘‘katinaṃ nu kho, āvuso sāriputta, dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’’ti?   
      語根 品詞 語基 意味  
      ‘‘katinaṃ    i 男中 いくら、どれだけの  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      āvuso    不変 友よ  
      sāriputta,    a 人名、サーリプッタ  
      dhammānaṃ  dhṛ a 男中  
      samannāgamana  saṃ-anu-ā-gam a 依(属) 具備・具足すること  
      hetu  hi u 副対 因、原因(属格に副対で「〜のゆえに」)  
      evam    不変 このように、かくの如き  
      ayaṃ    代的 これ  
      pajā  pra-jan ā 人々  
      bhagavatā    ant 世尊  
      byākatā  vi-ā-kṛ 過分 a 解答された  
      sotāpannā  sru, ā-pad? a 流れに入った、預流  
      avinipāta  a-vi-ni-pat 使 a 有(属) 不退転、不堕悪趣  
      dhammā  dhṛ a 男中→女  
      niyatā  ni-yam 過分 a 決定した、決定者  
      sambodhi  saṃ-budh i 有(対) 正覚、等覚  
      parāyaṇā’’  para-ā-i a 中→女 到彼岸  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「友、サーリプッタよ、いったいどれだけの法の具足のゆえに、かくのごとくのこの人々は、預流、不堕悪の法を有する者、〔さとりを得ることが〕決定した者、正覚へ至る者として世尊に授記されたのでしょうか」と。  
                       
                       
                       
    1000-5.                
     ‘‘Catunnaṃ kho, āvuso, dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’’.  
      語根 品詞 語基 意味  
      ‘‘Catunnaṃ    男中  
      kho, āvuso, dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’’. (1000-4.)  
    訳文                
     「友よ、四つの法の具足のゆえに、かくのごとくのこの人々は、預流、不堕悪の法を有する者、〔さとりを得ることが〕決定した者、正覚へ至る者として世尊に授記されたのです。  
                       
                       
                       
    1000-6.                
     ‘‘Katamesaṃ catunnaṃ?   
      語根 品詞 語基 意味  
      ‘‘Katamesaṃ    代的 男中 いずれの、どちらの  
      catunnaṃ?    男中  
    訳文                
     いかなる四のか。  
                       
                       
                       
    1000-7.                
     Idhāvuso, ariyasāvako buddhe aveccappasādena samannāgato hoti –   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      āvuso    不変 友よ  
      ariya    名形 a 依(属) 聖なる  
      sāvako  śru a 声聞、弟子  
      buddhe  budh 名過分 a 仏陀  
      avecca  a-vi-i 不変 確かな、決定的な、絶対的な  
      pasādena  pra-sad a 明浄、浄信  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      述語 語根 品詞 活用 人称 意味  
      hoti –  bhū ある、なる、存在する  
    訳文                
     友よ、ここに聖者の弟子がいる〔とします〕。かれは仏陀に対する不壊の浄信を具足した者となります。  
                       
                       
                       
    1000-8.                
     itipi so bhagavā…pe…   
      語根 品詞 語基 意味  
      iti    不変 と、といって、かく、このように、ゆえに  
      pi    不変 〜もまた、けれども、たとえ  
      so    代的 それ、彼  
      bhagavā…pe…    ant 世尊  
    訳文                
     『かくのごとく、彼は世尊なり……  
                       
                       
                       
    1000-9.                
     satthā devamanussānaṃ buddho bhagavāti.   
      語根 品詞 語基 意味  
      satthā  śās ar 師、先生  
      deva    a 天、神、王、陛下  
      manussānaṃ    a 人間 →天人師  
      buddho  budh 名過分 a 仏陀、覚者  
      bhagavā    ant 世尊  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ……天人師、仏、世尊なり』と。  
                       
                       
                       
    1000-10.                
     Dhamme…pe…   
      語根 品詞 語基 意味  
      Dhamme…pe…  dhṛ a 男中  
    訳文                
     法に対する……  
                       
                       
                       
    1000-11.                
     saṅghe…pe…   
      語根 品詞 語基 意味  
      saṅghe…pe…  saṃ-hṛ a 僧伽、衆  
    訳文                
     僧伽に対する……  
                       
                       
                       
    1000-12.                
     ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe…   
      語根 品詞 語基 意味  
      ariya    名形 a 依(属) 聖なる  
      kantehi    a 可愛、所愛  
      sīlehi    a  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、存在する  
      語根 品詞 語基 意味  
      akhaṇḍehi…pe…    a 欠けない、壊れない  
    訳文                
     聖者所愛の、欠けず……  
                       
                       
                       
    1000-13.                
     samādhisaṃvattanikehi.   
      語根 品詞 語基 意味  
      samādhi  saṃ-ā-dhā i 依(対) 定、三昧、精神統一  
      saṃvattanikehi.  saṃ-vṛt a 作用する、与える、導く、至らしめる  
    訳文                
     ……定へ至らしめるような諸戒を具足します。  
                       
                       
                       
    1000-14.                
     Imesaṃ kho, āvuso, catunnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’’ti.   
      語根 品詞 語基 意味  
      Imesaṃ    代的 男中 これら  
      kho, āvuso, catunnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’’ (1000-5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     友よ、これら四つの法の具足のゆえに、かくのごとくのこの人々は、預流、不堕悪の法を有する者、〔さとりを得ることが〕決定した者、正覚へ至る者として世尊に授記されたのです」  
                       
                       
                       
     Catutthaṃ.  
      語根 品詞 語基 意味  
      Catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system