←前へ   トップへ   次へ→
                       
                       
     3. Parihānasuttaṃ  
      語根 品詞 語基 意味  
      Parihāna  pari-hā a 依(属) 退失、衰退  
      suttaṃ  sīv a 経、糸  
    訳文                
     「衰退経」(『相応部』47-23  
                       
                       
                       
    389-1.                
     389. Ekaṃ samayaṃ āyasmā ca ānando āyasmā ca bhaddo pāṭaliputte viharanti kukkuṭārāme.   
      語根 品詞 語基 意味  
      Ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      ānando  ā-nand a 人名、アーナンダ  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      bhaddo    a 人名、バッダ  
      pāṭaliputte    a 地名、パータリプッタ  
      述語 語根 品詞 活用 人称 意味  
      viharanti  vi-hṛ 住する  
      語根 品詞 語基 意味  
      kukkuṭa    a 依(属)  
      ārāme.    a  
    訳文                
     あるとき尊者アーナンダと尊者バッダは、パータリプッタの鶏の園に住していた。  
                       
                       
                       
    389-2.                
     Atha kho āyasmā bhaddo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      bhaddo    a 人名、バッダ  
      sāyanha    a 依(属) 夕方  
      samayaṃ  saṃ-i a 副対  
      paṭisallānā  prati-saṃ-lī a 独坐  
      vuṭṭhito  (vi-)ud-sthā 過分 a 出定した  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      āyasmā    ant 尊者、具寿  
      ānando  ā-nand a 人名、アーナンダ  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     ときに尊者バッダは、夕暮れ時、独坐より出定すると、尊者アーナンダへ近づいた。  
                       
                       
                       
    389-3.                
     upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      āyasmatā    ant 尊者、具寿  
      ānandena  ā-nand a 人名、アーナンダ  
      saddhiṃ    不変 共に、一緒に(具格支配)  
      述語 語根 品詞 活用 人称 意味  
      sammodi.  saṃ-mud 相喜ぶ、挨拶する  
    訳文                
     近づいて、尊者アーナンダと挨拶した。  
                       
                       
                       
    389-4.                
     Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.   
      語根 品詞 語基 意味  
      Sammodanīyaṃ  saṃ-mud 未分 a よろこばしい  
      kathaṃ    a 話、説、論  
      sāraṇīyaṃ  saṃ-raj 未分 a 相慶慰すべき、喜ぶべき  
      述語 語根 品詞 活用 人称 意味  
      vītisāretvā  vi-ati-sṛ 使 交わす、交換する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdi.  ni-sad 坐る  
    訳文                
     喜ばしき慶賀の言葉を交わして、一方へ坐った。  
                       
                       
                       
    389-5.                
     Ekamantaṃ nisinno kho āyasmā bhaddo āyasmantaṃ ānandaṃ etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      bhaddo    a 人名、バッダ  
      āyasmantaṃ    ant 尊者、具寿  
      ānandaṃ  ā-nand a 人名、アーナンダ  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐った尊者バッダは、尊者アーナンダへこう言った。  
                       
                       
                       
    389-6.                
     ‘‘ko nu kho, āvuso ānanda, hetu, ko paccayo yena saddhammaparihānaṃ hoti?   
      語根 品詞 語基 意味  
      ‘‘ko    代的 何、誰  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      āvuso    不変 友よ  
      ānanda,  ā-nand a 人名、アーナンダ  
      hetu,  hi u 因、原因(属格に副対で「〜のゆえに」)  
      ko    代的 何、誰  
      paccayo  prati-i a 縁、資具  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      saddhamma  sa-dhṛ a 依(属) 正法  
      parihānaṃ  pari-hā a 退失、衰退  
      述語 語根 品詞 活用 人称 意味  
      hoti?  bhū ある、なる、存在する  
    訳文                
     「友、アーナンダよ、いったい、いかなる因、いかなる縁あって、正法の衰退があるのでしょうか。  
                       
                       
                       
    389-7.                
     Ko nu kho, āvuso ānanda, hetu, ko paccayo yena saddhammaaparihānaṃ hotī’’ti?  
      語根 品詞 語基 意味  
      Ko nu kho, āvuso ānanda, hetu, ko paccayo yena saddhammaaparihānaṃ hotī’’ (389-6.)  
      aparihānaṃ  a-pari-hā a 不退失、不衰退  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     友、アーナンダよ、いったい、いかなる因、いかなる縁あって、正法の不衰退があるのでしょうか」と。  
                       
                       
                       
    389-8.                
     ‘‘Sādhu sādhu, āvuso bhadda!   
      語根 品詞 語基 意味  
      ‘‘Sādhu  sādh u 善き、善哉、なにとぞ  
      sādhu,  sādh u 善き、善哉、なにとぞ  
      āvuso    不変 友よ  
      bhadda!    a 人名、バッダ  
    訳文                
     「善きかな、善きかな、友、バッダよ。  
                       
                       
                       
    389-9.                
     Bhaddako kho te, āvuso bhadda, ummaṅgo, bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā.   
      語根 品詞 語基 意味  
      Bhaddako    a 善い、高名の  
      kho    不変 じつに、たしかに  
      te,    代的 あなた  
      āvuso    友よ  
      bhadda,    a 人名、バッダ  
      ummaṅgo,    a 邪道の、不運な  
      bhaddakaṃ    a 善い、高名な、具妙宝  
      paṭibhānaṃ,  prati-bhaṇ a 理解、応答、弁、弁才、応弁、頓才  
      kalyāṇī    ī 善巧な、美人  
      paripucchā.  pari-prach ā 質問、遍問  
    訳文                
     友、バッダよ、あなたには善き〔智慧の〕隧道、善き弁才、善巧なる質問があります。  
                       
                       
                       
    389-10.                
     Evañhi tvaṃ, āvuso bhadda, pucchasi –   
      語根 品詞 語基 意味  
      Evañ    不変 このように、かくの如き  
      hi    不変 じつに、なぜなら  
      tvaṃ,    代的 あなた  
      āvuso    不変 友よ  
      bhadda,    a 人名、バッダ  
      述語 語根 品詞 活用 人称 意味  
      pucchasi –  prach 問う  
    訳文                
     なぜなら友、バッダよ、あなたはこのように問うたからです。  
                       
                       
                       
    389-11.                
     ‘ko nu kho, āvuso ānanda, hetu, ko paccayo yena saddhammaparihānaṃ hoti?   
      語根 品詞 語基 意味  
      ‘ko nu kho, āvuso ānanda, hetu, ko paccayo yena saddhammaparihānaṃ hoti? (389-6.)  
    訳文                
     『友、アーナンダよ、いったい、いかなる因、いかなる縁あって、正法の衰退があるのでしょうか。  
                       
                       
                       
    389-12.                
     Ko panāvuso ānanda, hetu, ko paccayo yena saddhammaaparihānaṃ hotī’’’ti?   
      語根 品詞 語基 意味  
      Ko panāvuso ānanda, hetu, ko paccayo yena saddhammaaparihānaṃ hotī’’’ti? (389-7.)  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
    訳文                
     また友、アーナンダよ、いったい、いかなる因、いかなる縁あって、正法の不衰退があるのでしょうか』と」  
                       
                       
                       
    389-13.                
     ‘‘Evamāvuso’’ti.   
      語根 品詞 語基 意味  
      ‘‘Evam    不変 このように、かくの如き  
      āvuso’’    不変 友よ  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「友よ、そのとおりです」  
                       
                       
                       
    389-14.                
     ‘‘Catunnaṃ kho, āvuso, satipaṭṭhānānaṃ abhāvitattā abahulīkatattā saddhammaparihānaṃ hoti.   
      語根 品詞 語基 意味  
      ‘‘Catunnaṃ     
      kho,    不変 じつに、たしかに  
      āvuso,    不変 友よ  
      sati  smṛ i 依(属) 念、憶念、正念  
      paṭṭhānānaṃ  pra-sthā a 出発、発趣 →念処  
      abhāvitattā  a-bhū 使 a 不修習性  
      abahulīkatattā  a-bahulī-kṛ 使 a 不多修性  
      saddhammaparihānaṃ hoti. (389-6.)  
    訳文                
     「友よ、四念処の修習なきこと、多修なきことのゆえに、正法の衰退があります。  
                       
                       
                       
    389-15.                
     Catunnañca kho, āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā saddhammaaparihānaṃ hoti’’.  
      語根 品詞 語基 意味  
      Catunnañca kho, āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā saddhammaaparihānaṃ hoti’’. (389-14.)  
      ca    不変 と、また、そして、しかし  
      bhāvitattā  bhū 使 a 修習性  
      bahulīkatattā  kṛ a 多修性  
      aparihānaṃ  a-pari-hā a 不退失、不衰退  
    訳文                
     また友よ、四念処の修習あること、多修あることのゆえに、正法の不衰退があります。  
                       
                       
                       
    389-16.                
     ‘‘Katamesaṃ catunnaṃ?   
      語根 品詞 語基 意味  
      ‘‘Katamesaṃ    代的 いずれの、どちらの  
      catunnaṃ?     
    訳文                
     いかなる四のか。  
                       
                       
                       
    389-17.                
     Idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ;   
      語根 品詞 語基 意味  
      Idha    不変 ここに、この世で、いま、さて  
      āvuso,    不変 友よ  
      bhikkhu  bhikṣ u 比丘  
      kāye    a 身体  
      kāya    a 依(属) 身体  
      anupassī  anu-paś in 随観する  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      ātāpī  ā-tap in 熱心の、熱意ある  
      sampajāno  saṃ-pra-jñā a 正知の、意識的の、正知者、故意の  
      satimā,  smṛ ant 念ある、憶念ある  
      述語 語根 品詞 活用 人称 意味  
      vineyya  vi-nī 調伏する、教導する  
      語根 品詞 語基 意味  
      loke    a 世、世間  
      abhijjhā    ā 貪欲  
      domanassaṃ;    a 憂悩  
    訳文                
     友よ、ここに比丘がいる〔としましょう〕。かれは熱心なる正知正念の者として世における貪欲と憂悩を調伏し、身に対する身随観者として住します。  
                       
                       
                       
    389-18.                
     vedanāsu…pe…   
      語根 品詞 語基 意味  
      vedanāsu…pe…  vid ā 受、感受  
    訳文                
     諸受に対する……  
                       
                       
                       
    389-19.                
     citte…pe…   
      語根 品詞 語基 意味  
      citte…pe…    a  
    訳文                
     心に対する……  
                       
                       
                       
    389-20.                
     dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.   
      語根 品詞 語基 意味  
      dhammesu  dhṛ a 男中  
      dhamma  dhṛ a 男中 依(属)  
      anupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. (389-17.)  
    訳文                
     熱心なる正知正念の者として世における貪欲と憂悩を調伏し、諸法に対する法随観者として住します。  
                       
                       
                       
    389-21.                
     Imesaṃ kho, āvuso, catunnaṃ satipaṭṭhānānaṃ abhāvitattā abahulīkatattā saddhammaparihānaṃ hoti.   
      語根 品詞 語基 意味  
      Imesaṃ    代的 これら  
      kho, āvuso, catunnaṃ satipaṭṭhānānaṃ abhāvitattā abahulīkatattā saddhammaparihānaṃ hoti. (389-14.)  
    訳文                
     友よ、これら四念処の修習なきこと、多修なきことのゆえに、正法の衰退があります。  
                       
                       
                       
    389-22.                
     Imesañca kho, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā saddhammaaparihānaṃ hotī’’ti.   
      語根 品詞 語基 意味  
      Imesañ    代的 これら  
      ca kho, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā saddhammaaparihānaṃ hotī’’ti. (389-15.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     また友よ、四念処の修習あること、多修あることのゆえに、正法の不衰退があります」  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system