←前へ   トップへ   次へ→
                       
                       
                       
     3. Sīlaṭṭhitivaggo  
      語根 品詞 語基 意味  
      Sīla    a  
      ṭhiti  sthā i 依(属) 止住、住立  
      vaggo    a 章、品  
    訳文                
     「戒住品」  
                       
                       
                       
     1. Sīlasuttaṃ  
      語根 品詞 語基 意味  
      Sīla    a 依(属)  
      suttaṃ  sīv a 経、糸  
    訳文                
     「戒経」(『相応部』47-21  
    メモ                
     ・『相応部』45-18「第一の鶏園経」などにパラレル。そのメモも見よ。  
                       
                       
                       
    387-1.                
     387. Evaṃ me sutaṃ –   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      me    代的  
      sutaṃ –  śru 名過分 a 所聞、聞かれた  
    訳文                
     私はこのように聞いた。  
                       
                       
                       
    387-2.                
     ekaṃ samayaṃ āyasmā ca ānando āyasmā ca bhaddo pāṭaliputte viharanti kukkuṭārāme.   
      語根 品詞 語基 意味  
      ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      ānando  ā-nand a 人名、アーナンダ  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      bhaddo    a 人名、バッダ  
      pāṭaliputte    a 地名、パータリプッタ  
      述語 語根 品詞 活用 人称 意味  
      viharanti  vi-hṛ 住する  
      語根 品詞 語基 意味  
      kukkuṭa    a 依(属)  
      ārāme.    a  
    訳文                
     あるとき尊者アーナンダと尊者バッダは、パータリプッタの鶏の園に住していた。  
                       
                       
                       
    387-3.                
     Atha kho āyasmā bhaddo sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      bhaddo    a 人名、バッダ  
      sāyanha    a 依(属) 夕方  
      samayaṃ  saṃ-i a 副対  
      paṭisallānā  prati-saṃ-lī a 独坐  
      vuṭṭhito  (vi-)ud-sthā 過分 a 出定した  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      āyasmā    ant 尊者、具寿  
      ānando  ā-nand a 人名、アーナンダ  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     ときに尊者バッダは、夕暮れ時、独坐より出定すると、尊者アーナンダへ近づいた。  
                       
                       
                       
    387-4.                
     upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      āyasmatā    ant 尊者、具寿  
      ānandena  ā-nand a 人名、アーナンダ  
      saddhiṃ    不変 共に、一緒に(具格支配)  
      述語 語根 品詞 活用 人称 意味  
      sammodi.  saṃ-mud 相喜ぶ、挨拶する  
    訳文                
     近づいて、尊者アーナンダと挨拶した。  
                       
                       
                       
    387-5.                
     Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.   
      語根 品詞 語基 意味  
      Sammodanīyaṃ  saṃ-mud 未分 a よろこばしい  
      kathaṃ    a 話、説、論  
      sāraṇīyaṃ  saṃ-raj 未分 a 相慶慰すべき、喜ぶべき  
      述語 語根 品詞 活用 人称 意味  
      vītisāretvā  vi-ati-sṛ 使 交わす、交換する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdi.  ni-sad 坐る  
    訳文                
     喜ばしき慶賀の言葉を交わして、一方へ坐った。  
                       
                       
                       
    387-6.                
     Ekamantaṃ nisinno kho āyasmā bhaddo āyasmantaṃ ānandaṃ etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      bhaddo    a 人名、バッダ  
      āyasmantaṃ    ant 尊者、具寿  
      ānandaṃ  ā-nand a 人名、アーナンダ  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐った尊者バッダは、尊者アーナンダへこう言った。  
                       
                       
                       
    387-7.                
     ‘‘yānimāni, āvuso ānanda, kusalāni sīlāni vuttāni bhagavatā, imāni kusalāni sīlāni kimatthiyāni vuttāni bhagavatā’’ti?  
      語根 品詞 語基 意味  
      ‘‘yāni    代的 (関係代名詞)  
      imāni,    代的 これら  
      āvuso    不変 友よ  
      ānanda,  ā-nand a 人名、アーナンダ  
      kusalāni    a 善き、善巧の  
      sīlāni    a  
      vuttāni  vac 受 過分 a 言われた  
      bhagavatā,    ant 世尊  
      imāni    代的 これら  
      kusalāni    a 善き、善巧の  
      sīlāni    a  
      kim    代的 有(持) 何、なぜ、いかに  
      atthiyāni    a 目的とする  
      vuttāni  vac 受 過分 a 言われた  
      bhagavatā’’    ant 世尊  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「友、アーナンダよ、およそ世尊によって説かれた諸々の善戒。これらの善戒は何を目的として世尊によって説かれたのでしょうか」と。  
                       
                       
                       
    387-8.                
     ‘‘Sādhu sādhu, āvuso bhadda!   
      語根 品詞 語基 意味  
      ‘‘Sādhu  sādh u 善き、善哉、なにとぞ  
      sādhu,  sādh u 善き、善哉、なにとぞ  
      āvuso    不変 友よ  
      bhadda!    a 人名、バッダ  
    訳文                
     「善きかな、善きかな、友、バッダよ。  
                       
                       
                       
    387-9.                
     Bhaddako kho te, āvuso bhadda, ummaṅgo [ummaggo (sī. syā. kaṃ.)], bhaddakaṃ paṭibhānaṃ, kalyāṇī paripucchā.   
      語根 品詞 語基 意味  
      Bhaddako    a 善い、高名の  
      kho    不変 じつに、たしかに  
      te,    代的 あなた  
      āvuso    友よ  
      bhadda,    a 人名、バッダ  
      ummaṅgo,    a 邪道の、不運な  
      bhaddakaṃ    a 善い、高名な、具妙宝  
      paṭibhānaṃ,  prati-bhaṇ a 理解、応答、弁、弁才、応弁、頓才  
      kalyāṇī    ī 善巧な、美人  
      paripucchā.  pari-prach ā 質問、遍問  
    訳文                
     友、バッダよ、あなたには善き〔智慧の〕隧道、善き弁才、善巧なる質問があります。  
                       
                       
                       
    387-10.                
     Evañhi tvaṃ, āvuso bhadda, pucchasi –   
      語根 品詞 語基 意味  
      Evañ    不変 このように、かくの如き  
      hi    不変 じつに、なぜなら  
      tvaṃ,    代的 あなた  
      āvuso    不変 友よ  
      bhadda,    a 人名、バッダ  
      述語 語根 品詞 活用 人称 意味  
      pucchasi –  prach 問う  
    訳文                
     なぜなら友、バッダよ、あなたはこのように問うたからです。  
                       
                       
                       
    387-11.                
     ‘yānimāni āvuso ānanda, kusalāni sīlāni vuttāni bhagavatā, imāni kusalāni sīlāni kimatthiyāni vuttāni bhagavatā’’’ti?   
      語根 品詞 語基 意味  
      ‘yānimāni āvuso ānanda, kusalāni sīlāni vuttāni bhagavatā, imāni kusalāni sīlāni kimatthiyāni vuttāni bhagavatā’’’ti? (387-7.)  
    訳文                
     『友、アーナンダよ、およそ世尊によって説かれた諸々の善戒。これらの善戒は何を目的として世尊によって説かれたのでしょうか』と」  
                       
                       
                       
    387-12.                
     ‘‘Evamāvuso’’ti.   
      語根 品詞 語基 意味  
      ‘‘Evam    不変 このように、かくの如き  
      āvuso’’    不変 友よ  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「友よ、そのとおりです」  
                       
                       
                       
    387-13.                
     ‘‘Yānimāni, āvuso bhadda, kusalāni sīlāni vuttāni bhagavatā, imāni kusalāni sīlāni yāvadeva catunnaṃ satipaṭṭhānānaṃ bhāvanāya vuttāni bhagavatā’’.  
      語根 品詞 語基 意味  
      ‘‘Yānimāni, āvuso bhadda, kusalāni sīlāni vuttāni bhagavatā, imāni kusalāni sīlāni yāvadeva catunnaṃ satipaṭṭhānānaṃ bhāvanāya vuttāni bhagavatā’’. (387-7.)  
      bhadda,    a 人名、バッダ  
      yāva    不変 〜だけ、〜まで、〜の限り  
      eva    不変 まさに、のみ、じつに  
      catunnaṃ     
      sati  smṛ i 依(属) 念、憶念、正念  
      paṭṭhānānaṃ  pra-sthā a 出発、発趣 →念処  
      bhāvanāya  bhū 使 ā 修習  
    訳文                
     「友、バッダよ、およそ世尊によって説かれた諸々の善戒。これらの善戒は、まさしく四念処の修習のために、世尊によって説かれたのです。  
                       
                       
                       
    387-14.                
     ‘‘Katamesaṃ catunnaṃ?   
      語根 品詞 語基 意味  
      ‘‘Katamesaṃ    代的 いずれの、どちらの  
      catunnaṃ?     
    訳文                
     いかなる四のか。  
                       
                       
                       
    387-15.                
     Idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ;   
      語根 品詞 語基 意味  
      Idha    不変 ここに、この世で、いま、さて  
      āvuso,    不変 友よ  
      bhikkhu  bhikṣ u 比丘  
      kāye    a 身体  
      kāya    a 依(属) 身体  
      anupassī  anu-paś in 随観する  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      ātāpī  ā-tap in 熱心の、熱意ある  
      sampajāno  saṃ-pra-jñā a 正知の、意識的の、正知者、故意の  
      satimā,  smṛ ant 念ある、憶念ある  
      述語 語根 品詞 活用 人称 意味  
      vineyya  vi-nī 調伏する、教導する  
      語根 品詞 語基 意味  
      loke    a 世、世間  
      abhijjhā    ā 貪欲  
      domanassaṃ;    a 憂悩  
    訳文                
     友よ、ここに比丘がいる〔としましょう〕。かれは熱心なる正知正念の者として世における貪欲と憂悩を調伏し、身に対する身随観者として住します。  
                       
                       
                       
    387-16.                
     vedanāsu…pe…   
      語根 品詞 語基 意味  
      vedanāsu…pe…  vid ā 受、感受  
    訳文                
     諸受に対する……  
                       
                       
                       
    387-17.                
     citte…pe…   
      語根 品詞 語基 意味  
      citte…pe…    a  
    訳文                
     心に対する……  
                       
                       
                       
    387-18.                
     dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.   
      語根 品詞 語基 意味  
      dhammesu  dhṛ a 男中  
      dhamma  dhṛ a 男中 依(属)  
      anupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. (387-15.)  
    訳文                
     熱心なる正知正念の者として世における貪欲と憂悩を調伏し、諸法に対する法随観者として住します。  
                       
                       
                       
    387-19.                
     Yānimāni, āvuso bhadda, kusalāni sīlāni vuttāni bhagavatā, imāni kusalāni sīlāni yāvadeva imesaṃ catunnaṃ satipaṭṭhānānaṃ bhāvanāya vuttāni bhagavatā’’ti.   
      語根 品詞 語基 意味  
      Yānimāni, āvuso bhadda, kusalāni sīlāni vuttāni bhagavatā, imāni kusalāni sīlāni yāvadeva imesaṃ catunnaṃ satipaṭṭhānānaṃ bhāvanāya vuttāni bhagavatā’’ (387-13.)  
      imesaṃ    代的 これら  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     友、バッダよ、およそ世尊によって説かれた諸々の善戒。これらの善戒は、これら四念処の修習のためだけに、世尊によって説かれたのです」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system