←前へ   トップへ   次へ→  
                         
                         
     4. Bhavasuttaṃ    
      語根 品詞 語基 意味    
      Bhava  bhū a 依(属) 有、存在、生存、幸福、繁栄    
      suttaṃ  sīv a 経、糸    
    訳文                  
     「有経」(『相応部』45-164    
                         
                         
                         
    164-1.                  
     164. ‘‘Tayome, bhikkhave, bhavā.     
      語根 品詞 語基 意味    
      ‘‘Tayo       
      ime,    代的 これら    
      bhikkhave,  bhikṣ u 比丘    
      bhavā.  bhū a 有、存在    
    訳文                  
     「比丘たちよ、これら三つの有があります。    
                         
                         
                         
    164-2.                  
     Katame tayo?     
      語根 品詞 語基 意味    
      Katame    代的 いずれの、どちらの    
      tayo?       
    訳文                  
     いかなる三か。    
                         
                         
                         
    164-3.                  
     Kāmabhavo, rūpabhavo, arūpabhavo –     
      語根 品詞 語基 意味    
      Kāma    a 男中 依(属) 欲、欲楽    
      bhavo,  bhū a 有、存在、生存、幸福、繁栄    
      rūpa    a 依(属) 色、物質、肉体、形相    
      bhavo,  bhū a 有、存在、生存、幸福、繁栄    
      arūpa    a 依(属) 非色の    
      bhavo –  bhū a 有、存在、生存、幸福、繁栄    
    訳文                  
     欲有、色有、無色有です。    
                         
                         
                         
    164-4.                  
     ime kho, bhikkhave, tayo bhavā.     
      語根 品詞 語基 意味    
      ime    代的 これら    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      tayo       
      bhavā.  bhū a 有、存在    
    訳文                  
     比丘たちよ、これらが三つの有です。    
                         
                         
                         
    164-5.                  
     Imesaṃ kho, bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe…     
      語根 品詞 語基 意味    
      Imesaṃ    代的 これら    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      tiṇṇannaṃ       
      bhavānaṃ  bhū a 有、存在    
      abhiññāya  abhi-jñā ā 神通、証知、自証    
      pariññāya  pari-jñā ā 遍知、暁了、知悉    
      parikkhayāya  pari-kṣi a 遍尽、尽滅    
      pahānāya…pe…  pra-hā a 捨断    
    訳文                  
     比丘たちよ、これら三つの有の証知・遍知・遍尽・捨断のため……    
                         
                         
                         
    164-6.                  
     ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti.     
      語根 品詞 語基 意味    
      ayaṃ    代的 これ    
      ariyo    名形 a 聖なる    
      aṭṭha       
      aṅgiko    a 支分ある    
      maggo    a    
      bhāvetabbo’’  bhū 使 未分 a 修習されるべき    
      ti.    不変 と、といって、かく、このように、ゆえに    
    訳文                  
     ……この八支聖道が修習されるべきです」    
                         
                         
                         
     Catutthaṃ.    
      語根 品詞 語基 意味    
      Catutthaṃ.    a 第四の    
    訳文                  
     第四〔経〕。    
                         
                         
  ←前へ   トップへ   次へ→  
inserted by FC2 system