←前へ   トップへ   次へ→
                       
                       
     12. Nirodhadhammasuttaṃ  
      語根 品詞 語基 意味  
      Nirodha  ni-rudh 使 a 依(属) 滅尽  
      dhamma  dhṛ a 男中 依(属)  
      suttaṃ  sīv a 経、糸  
    訳文                
     「滅尽法経」(『相応部』23-34  
                       
                       
                       
    193-1.                
     193. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    193-2.                
     Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      rādho    a 人名、ラーダ  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐った尊者ラーダは、世尊へこう言った。  
                       
                       
                       
    193-3.                
     ‘‘sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya’’nti.  
      語根 品詞 語基 意味  
      ‘‘sādhu  sādh 不変 善哉、なにとぞ  
      me,    代的  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      bhagavā    ant 世尊  
      saṃkhittena  saṃ-kṣip a 副具 要略すれば、簡潔には  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      desetu,  diś 使 示す  
      語根 品詞 語基 意味  
      yam    代的 男中 (関係代名詞)  
      ahaṃ    代的  
      bhagavato    ant 世尊  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      sutvā  śru 聞く  
      語根 品詞 語基 意味  
      eko    代的 一、とある  
      vūpakaṭṭho  wi-ava-kṛṣ 過分 a 遠離した  
      appamatto    a 不放逸の  
      ātāpī  ā-tap in 熱心の、熱意ある  
      pahita  pra-dhā 過分 a 有(持) 熱心な、努めた  
      atto    a 自分  
      述語 語根 品詞 活用 人称 意味  
      vihareyya’’n  vi-hṛ 能反 住する  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「尊者よ、なにとぞ世尊は私のため、簡略に法を教示ください。私が世尊のその法を聞いて、ひとり遠離し、不放逸に、熱心に、自ら励んで住することができるように」と。  
                       
                       
                       
    193-4.                
     ‘‘Yo kho, rādha, nirodhadhammo;   
      語根 品詞 語基 意味  
      ‘‘Yo    代的 (関係代名詞)  
      kho,    不変 じつに、たしかに  
      rādha,    a 人名、ラーダ  
      nirodha  ni-rudh 使 a 依(属) 滅尽  
      dhammo;  dhṛ a 男中  
    訳文                
     「ラーダよ、およそ滅尽の法。  
                       
                       
                       
    193-5.                
     tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.   
      語根 品詞 語基 意味  
      tatra    不変 そこで、そこに、そのとき、そのなかで  
      te    代的 あなた  
      chando    a 欲、意欲、志欲  
      pahātabbo,  pra-hā 未分 a 捨断されるべき  
      rāgo  raj a 貪、貪欲、染  
      pahātabbo,  pra-hā 未分 a 捨断されるべき  
      chanda    a 欲、志欲、意欲  
      rāgo  raj a 貪、貪欲、染  
      pahātabbo.  pra-hā 未分 a 捨断されるべき  
    訳文                
     あなたは、それに関する欲を捨断し、貪を捨断し、欲貪を捨断すべきです。  
                       
                       
                       
    193-6.                
     Ko ca, rādha, nirodhadhammo?   
      語根 品詞 語基 意味  
      Ko    代的 何、誰  
      ca,    不変 と、また、そして、しかし  
      rādha,    a 人名、ラーダ  
      nirodha  ni-rudh 使 a 依(属) 滅尽  
      dhammo?  dhṛ a 男中  
    訳文                
     ではラーダよ、なにが滅尽の法なのでしょうか。  
                       
                       
                       
    193-7.                
     Rūpaṃ kho, rādha, nirodhadhammo;   
      語根 品詞 語基 意味  
      Rūpaṃ    a 色、物質、肉体、形相  
      kho,    不変 じつに、たしかに  
      rādha,    a 人名、ラーダ  
      nirodha  ni-rudh 使 a 依(属) 滅尽  
      dhammo;  dhṛ a 男中  
    訳文                
     ラーダよ、〈色〉は滅尽の法です。  
                       
                       
                       
    193-8.                
     tatra te chando pahātabbo…pe…   
      語根 品詞 語基 意味  
      tatra te chando pahātabbo…pe… (193-5.)  
    訳文                
     あなたは、それに関する欲を捨断し……  
                       
                       
                       
    193-9.                
     vedanā nirodhadhammo;   
      語根 品詞 語基 意味  
      vedanā  vid ā 受、感受、苦痛  
      nirodha  ni-rudh 使 a 依(属) 滅尽  
      dhammo;  dhṛ a 男中  
    訳文                
     〈受〉は滅尽の法です。  
                       
                       
                       
    193-10.                
     tatra te chando pahātabbo…pe…   
      語根 品詞 語基 意味  
      tatra te chando pahātabbo…pe… (193-5.)  
    訳文                
     あなたは、それに関する欲を捨断し……  
                       
                       
                       
    193-11.                
     saññā nirodhadhammo;   
      語根 品詞 語基 意味  
      saññā  saṃ-jñā ā 想、想念、概念、表象  
      nirodha  ni-rudh 使 a 依(属) 滅尽  
      dhammo;  dhṛ a 男中  
    訳文                
     〈想〉は滅尽の法です。  
                       
                       
                       
    193-12.                
     tatra te chando pahātabbo…pe…   
      語根 品詞 語基 意味  
      tatra te chando pahātabbo…pe… (193-5.)  
    訳文                
     あなたは、それに関する欲を捨断し……  
                       
                       
                       
    193-13.                
     saṅkhārā nirodhadhammo;   
      語根 品詞 語基 意味  
      saṅkhārā  saṃ-kṛ a 行、為作、潜勢力、現象  
      nirodha  ni-rudh 使 a 依(属) 滅尽  
      dhammo;  dhṛ a 男中  
    訳文                
     〈諸行〉は滅尽の法です。  
                       
                       
                       
    193-14.                
     tatra te chando pahātabbo…pe…   
      語根 品詞 語基 意味  
      tatra te chando pahātabbo…pe… (193-5.)  
    訳文                
     あなたは、それに関する欲を捨断し……  
                       
                       
                       
    193-15.                
     viññāṇaṃ nirodhadhammo;   
      語根 品詞 語基 意味  
      viññāṇaṃ  vi-jñā a  
      nirodha  ni-rudh 使 a 依(属) 滅尽  
      dhammo;  dhṛ a 男中  
    訳文                
     〈識〉は滅尽の法です。  
                       
                       
                       
    193-16.                
     tatra te chando pahātabbo…pe…   
      語根 品詞 語基 意味  
      tatra te chando pahātabbo…pe… (193-5.)  
    訳文                
     あなたは、それに関する欲を捨断し……  
                       
                       
                       
    193-17.                
     yo kho, rādha, nirodhadhammo;   
      語根 品詞 語基 意味  
      yo kho, rādha, nirodhadhammo; (193-4.)  
    訳文                
     ラーダよ、およそ滅尽の法。  
                       
                       
                       
    193-18.                
     tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo’’ti [sīhaḷapotthake pana imasmiṃ vagge chattiṃsa suttāni vibhattāni ekekaṃ suttaṃ tīṇi tīṇi katvā, evaṃ catutthavaggepi].  
      語根 品詞 語基 意味  
      tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo’’ (193-5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     あなたは、それに関する欲を捨断し、貪を捨断し、欲貪を捨断すべきです」  
    メモ                
     ・[ ]内の注記は「シンハラ版においては、この品における諸経は一つ一つがそれぞれ三つになされて三十六に分割されているが、第四品においてもそのようになっている」。  
                       
                       
                       
     Āyācanavaggo tatiyo.  
      語根 品詞 語基 意味  
      Āyācana  ā-yāc a 依(属) 懇願、祈願  
      vaggo    a 章、品  
      tatiyo.    a 第三の  
    訳文                
     〔『相応部』「蘊篇」「ラーダ相応」〕第三「懇願品」〔おわり〕。  
                       
                       
                       
     Tassuddānaṃ –   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      uddānaṃ –  ud-dā a 摂頌  
    訳文                
     その摂頌は、  
                       
                       
                       
     Māro ca māradhammo ca, aniccena apare duve;  
      語根 品詞 語基 意味  
      Māro  mṛ a 魔、死魔  
      ca    不変 と、また、そして、しかし  
      māra  mṛ a 魔、死魔  
      dhammo  dhṛ a 男中  
      ca,    不変 と、また、そして、しかし  
      aniccena    a 無常の  
      apare    代的 後の、次の、他の、さらに  
      duve;     
    訳文                
     ♪「死魔〔経〕」、「死魔法〔経〕」、さらに「無常〔経〕」〔および「無常法経」〕の二つ、  
    メモ                
     ・前品と同一の偈。  
                       
                       
                       
     Dukkhena ca duve vuttā, anattena tatheva ca;  
      語根 品詞 語基 意味  
      Dukkhena    名形 a  
      ca    不変 と、また、そして、しかし  
      duve     
      vuttā,  vac 過分 a 言われた  
      anattena    an(a) 無我、非我  
      tathā    不変 かく、その如く  
      eva    不変 まさに、のみ、じつに  
      ca;    不変 と、また、そして、しかし  
    訳文                
     ♪「苦〔経〕」〔および「苦法経」〕の二つが説かれ、またそのように「非我〔経〕」〔および「非我法経」〕、  
                       
                       
                       
     Khayavayasamudayaṃ, nirodhadhammena dvādasāti.  
      語根 品詞 語基 意味  
      Khaya  kṣi a  
      vaya    a 衰亡  
      samudayaṃ,  saṃ-ud-i a 対(主) 集、生起、原因  
      nirodha  ni-rudh 使 a 依(属) 滅尽  
      dhammena    a 男中  
      dvādasā    十二  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪「尽〔法経〕」、「衰亡〔法経〕」、「生起〔法経〕」、「滅尽法〔経〕」で十二となる。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system