←前へ   トップへ   次へ→
                       
                       
     13. Avijjāvaggo  
      語根 品詞 語基 意味  
      Avijjā  a-vid ā 依(属) 無明  
      vaggo    a 章、品  
    訳文                
     「無明品」  
                       
                       
                       
     1. Samudayadhammasuttaṃ  
      語根 品詞 語基 意味  
      Samudaya saṃ-ud-i a 有(属) 集、生起、原因  
       dhamma  dhṛ a 男中 依(属)  
      suttaṃ  sīv a 経、糸  
    訳文                
     「生起法経」(『相応部』22-126  
                       
                       
                       
    126-1.                
     126. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    126-2.                
     Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      aññataro    代的 とある、随一の  
      bhikkhu  bhikṣ u 比丘  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      bhagavā    ant 世尊  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     ときに、とある比丘が世尊へ近づいた。  
                       
                       
                       
    126-3.                
     upasaṅkamitvā…pe…   
      語根 品詞 語基 意味  
      upasaṅkamitvā…pe…  upa-saṃ-kram 近づく  
    訳文                
     近づいて……  
                       
                       
                       
    126-4.                
     ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      so    代的 それ、彼  
      bhikkhu  bhikṣ u 比丘  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方に坐ったその比丘は、世尊へこう言った。  
                       
                       
                       
    126-5.                
     ‘‘‘avijjā avijjā’ti, bhante, vuccati.   
      語根 品詞 語基 意味  
      ‘‘‘avijjā  a-vid ā 無明  
      avijjā’  a-vid ā 無明  
      ti,    不変 と、といって、かく、このように、ゆえに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      述語 語根 品詞 活用 人称 意味  
      vuccati.  vac 受 いわれる  
    訳文                
     「尊者よ、『無明、無明』といわれます。  
                       
                       
                       
    126-6.                
     Katamā nu kho, bhante, avijjā, kittāvatā ca avijjāgato hotī’’ti?  
      語根 品詞 語基 意味  
      Katamā    代的 いずれの、どちらの  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      avijjā,  a-vid ā 無明  
      kittāvatā    不変 どれだけで、どの範囲で、どの点から  
      ca    不変 と、また、そして、しかし  
      avijjā  a-vid ā 依(対) 無明  
      gato  gam 過分 a 行った  
      述語 語根 品詞 活用 人称 意味  
      hotī’’  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     尊者よ、いったい何が〈無明〉であり、どれだけをもって〈無明〉に至った者となるのでしょうか」  
                       
                       
                       
    126-7.                
     ‘‘Idha, bhikkhu, assutavā puthujjano samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpa’nti yathābhūtaṃ nappajānāti;   
      語根 品詞 語基 意味  
      ‘‘Idha,    不変 ここに、この世で、いま、さて  
      bhikkhu,  bhikṣ u 比丘  
      assutavā  a-śru ant 無聞の、無経験の  
      puthujjano    a 凡夫  
      samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhammaṃ  dhṛ a 男中  
      rūpaṃ    a 色、物質、肉体、形相  
      ‘samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhammaṃ  dhṛ a 男中  
      rūpa’n    a 色、物質、肉体、形相  
      ti    不変 と、といって、かく、このように、ゆえに  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pajānāti;  pra-jñā 知る、了知する  
    訳文                
     「比丘よ、ここに無聞の凡夫が、生起の性質ある〈色〉を『生起の性質ある〈色〉だ』と如実に了知せず、  
                       
                       
                       
    126-8.                
     vayadhammaṃ rūpaṃ ‘vayadhammaṃ rūpa’nti yathābhūtaṃ nappajānāti;   
      語根 品詞 語基 意味  
      vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中  
      rūpaṃ    a 色、物質、肉体、形相  
      ‘vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中  
      rūpa’n    a 色、物質、肉体、形相  
      ti yathābhūtaṃ nappajānāti; (126-7.)  
    訳文                
     衰亡の性質ある〈色〉を『衰亡の性質ある〈色〉だ』と如実に了知せず、  
                       
                       
                       
    126-9.                
     samudayavayadhammaṃ rūpaṃ ‘samudayavayadhammaṃ rūpa’nti yathābhūtaṃ nappajānāti.   
      語根 品詞 語基 意味  
      samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中  
      rūpaṃ    a 色、物質、肉体、形相  
      ‘samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中  
      rūpa’n    a 色、物質、肉体、形相  
      ti yathābhūtaṃ nappajānāti; (126-7.)  
    訳文                
     生起と衰亡の性質ある〈色〉を『生起と衰亡の性質ある〈色〉だ』と如実に了知せず、  
                       
                       
                       
    126-10.                
     Samudayadhammaṃ vedanaṃ ‘samudayadhammā vedanā’ti yathābhūtaṃ nappajānāti;   
      語根 品詞 語基 意味  
      Samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhammaṃ  dhṛ a 男中→女  
      vedanaṃ  vid ā 受、感受、苦痛  
      ‘samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhammā  dhṛ a 男中→女  
      vedanā’  vid ā 受、感受、苦痛  
      ti yathābhūtaṃ nappajānāti; (126-7.)  
    訳文                
     生起の性質ある〈受〉を『生起の性質ある〈受〉だ』と如実に了知せず、  
                       
                       
                       
    126-11.                
     vayadhammaṃ vedanaṃ ‘vayadhammā vedanā’ti yathābhūtaṃ nappajānāti;   
      語根 品詞 語基 意味  
      vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中→女  
      vedanaṃ  vid ā 受、感受、苦痛  
      ‘vaya    a 有(属) 衰亡  
      dhammā  dhṛ a 男中→女  
      vedanā’  vid ā 受、感受、苦痛  
      ti yathābhūtaṃ nappajānāti; (126-7.)  
    訳文                
     衰亡の性質ある〈受〉を『衰亡の性質ある〈受〉だ』と如実に了知せず、  
                       
                       
                       
    126-12.                
     samudayavayadhammaṃ vedanaṃ ‘samudayavayadhammā vedanā’ti yathābhūtaṃ nappajānāti.   
      語根 品詞 語基 意味  
      samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhammaṃ  dhṛ a 男中→女  
      vedanaṃ  vid ā 受、感受、苦痛  
      ‘samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhammā  dhṛ a 男中→女  
      vedanā’  vid ā 受、感受、苦痛  
      ti yathābhūtaṃ nappajānāti. (126-7.)  
    訳文                
     生起と衰亡の性質ある〈受〉を『生起と衰亡の性質ある〈受〉だ』と如実に了知せず、  
                       
                       
                       
    126-13.                
     Samudayadhammaṃ saññaṃ…pe…   
      語根 品詞 語基 意味  
      Samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhammaṃ  dhṛ a 男中→女  
      saññaṃ…pe…  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     生起の性質ある〈想〉を……  
                       
                       
                       
    126-14.                
     samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṃ nappajānāti;   
      語根 品詞 語基 意味  
      samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhamme  dhṛ a 男中  
      saṅkhāre  saṃ-kṛ a 行、為作、潜勢力、現象  
      ‘samudaya  saṃ-ud-i a 有(属) 集、生起、原因  
      dhammā  dhṛ a 男中  
      saṅkhārā’  saṃ-kṛ a 行、為作、潜勢力、現象  
      ti yathābhūtaṃ nappajānāti; (126-7.)  
    訳文                
     生起の性質ある〈諸行〉を『生起の性質ある〈諸行〉だ』と如実に了知せず、  
                       
                       
                       
    126-15.                
     vayadhamme saṅkhāre ‘vayadhammā saṅkhārā’ti yathābhūtaṃ nappajānāti;   
      語根 品詞 語基 意味  
      vaya    a 有(属) 衰亡  
      dhamme  dhṛ a 男中  
      saṅkhāre  saṃ-kṛ a 行、為作、潜勢力、現象  
      ‘vaya    a 有(属) 衰亡  
      dhammā  dhṛ a 男中  
      saṅkhārā’  saṃ-kṛ a 行、為作、潜勢力、現象  
      ti yathābhūtaṃ nappajānāti; (126-7.)  
    訳文                
     衰亡の性質ある〈諸行〉を『衰亡の性質ある〈諸行〉だ』と如実に了知せず、  
                       
                       
                       
    126-16.                
     samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ nappajānāti.   
      語根 品詞 語基 意味  
      samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhamme  dhṛ a 男中  
      saṅkhāre  saṃ-kṛ a 行、為作、潜勢力、現象  
      ‘samudaya  saṃ-ud-i a 集、生起、原因  
      vaya    a 有(属) 衰亡  
      dhammā  dhṛ a 男中  
      saṅkhārā’  saṃ-kṛ a 行、為作、潜勢力、現象  
      ti yathābhūtaṃ nappajānāti. (126-7.)  
    訳文                
     生起と衰亡の性質ある〈諸行〉を『生起と衰亡の性質ある〈諸行〉だ』と如実に了知せず、  
                       
                       
                       
    126-17.                
     Samudayadhammaṃ viññāṇaṃ ‘samudayadhammaṃ viññāṇa’nti yathābhūtaṃ nappajānāti;   
      語根 品詞 語基 意味  
      Samudayadhammaṃ viññāṇaṃ ‘samudayadhammaṃ viññāṇa’nti yathābhūtaṃ nappajānāti; (126-7.)  
      viññāṇaṃ  vi-jñā a  
      viññāṇa’n  vi-jñā a  
    訳文                
     生起の性質ある〈識〉を『生起の性質ある〈識〉だ』と如実に了知せず、  
                       
                       
                       
    126-18.                
     vayadhammaṃ viññāṇaṃ ‘vayadhammaṃ viññāṇa’nti yathābhūtaṃ nappajānāti;   
      語根 品詞 語基 意味  
      vayadhammaṃ viññāṇaṃ ‘vayadhammaṃ viññāṇa’nti yathābhūtaṃ nappajānāti; (126-8.)  
      viññāṇaṃ  vi-jñā a  
      viññāṇa’n  vi-jñā a  
    訳文                
     衰亡の性質ある〈識〉を『衰亡の性質ある〈識〉だ』と如実に了知せず、  
                       
                       
                       
    126-19.                
     samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇa’nti yathābhūtaṃ nappajānāti.   
      語根 品詞 語基 意味  
      samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇa’nti yathābhūtaṃ nappajānāti. (126-9.)  
      viññāṇaṃ  vi-jñā a  
      viññāṇa’n  vi-jñā a  
    訳文                
     生起と衰亡の性質ある〈識〉を『生起と衰亡の性質ある〈識〉だ』と如実に了知しない〔とします〕。  
                       
                       
                       
    126-20.                
     Ayaṃ vuccati, bhikkhu, avijjā;   
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      vuccati,  vac 受 いわれる  
      語根 品詞 語基 意味  
      bhikkhu,  bhikṣ u 比丘  
      avijjā;  a-vid ā 無明  
    訳文                
     比丘よ、これが〈無明〉といわれるのであり、  
                       
                       
                       
    126-21.                
     ettāvatā ca avijjāgato hotī’’ti.  
      語根 品詞 語基 意味  
      ettāvatā    不変 これだけ、この範囲で  
      ca    不変 と、また、そして、しかし  
      avijjā  a-vid ā 依(対) 無明  
      gato  gam 過分 a 行った  
      述語 語根 品詞 活用 人称 意味  
      hotī’’  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     これだけをもって〈無明〉に至った者となるのです」  
                       
                       
                       
    126-22.                
     Evaṃ vutte, so bhikkhu bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      vutte,  vac 受 過分 a いわれた  
      so    代的 それ、彼  
      bhikkhu  bhikṣ u 比丘  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     このように言われて、その比丘は世尊へこう言った。  
                       
                       
                       
    126-23.                
     ‘‘‘vijjā vijjā’ti, bhante, vuccati.   
      語根 品詞 語基 意味  
      ‘‘‘vijjā  vid ā 明智  
      vijjā’  vid ā 明智  
      ti, bhante, vuccati. (126-5.)  
    訳文                
     「尊者よ、『明智、明智』といわれます。  
                       
                       
                       
    126-24.                
     Katamā nu kho, bhante, vijjā, kittāvatā ca vijjāgato hotī’’ti?  
      語根 品詞 語基 意味  
      Katamā nu kho, bhante, vijjā, kittāvatā ca vijjāgato hotī’’ti? (126-6.)  
      vijjā,  vid ā 明智  
      vijjā,  vid ā 依(対) 明智  
    訳文                
     尊者よ、いったい何が明智であり、どれだけをもって明智に至った者となるのでしょうか」  
                       
                       
                       
    126-25.                
     ‘‘Idha, bhikkhu, sutavā ariyasāvako samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpa’nti yathābhūtaṃ pajānāti;   
      語根 品詞 語基 意味  
      ‘‘Idha, bhikkhu, sutavā ariyasāvako samudayadhammaṃ rūpaṃ ‘samudayadhammaṃ rūpa’nti yathābhūtaṃ pajānāti; (126-7.)  
      sutavā  śru ant 聞をそなえた、有聞の、博聞の  
      ariya    名形 a 依(属) 聖なる  
      sāvako  śru a 声聞、弟子  
    訳文                
     「比丘よ、ここに聞をそなえた聖者の弟子が、生起の性質ある〈色〉を『生起の性質ある〈色〉だ』と如実に了知し、  
                       
                       
                       
    126-26.                
     vayadhammaṃ rūpaṃ ‘vayadhammaṃ rūpa’nti yathābhūtaṃ pajānāti;   
      語根 品詞 語基 意味  
      vayadhammaṃ rūpaṃ ‘vayadhammaṃ rūpa’nti yathābhūtaṃ pajānāti; (126-8.)  
    訳文                
     衰亡の性質ある〈色〉を『衰亡の性質ある〈色〉だ』と如実に了知し、  
                       
                       
                       
    126-27.                
     samudayavayadhammaṃ rūpaṃ ‘samudayavayadhammaṃ rūpa’nti yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      samudayavayadhammaṃ rūpaṃ ‘samudayavayadhammaṃ rūpa’nti yathābhūtaṃ pajānāti. (126-9.)  
    訳文                
     生起と衰亡の性質ある〈色〉を『生起と衰亡の性質ある〈色〉だ』と如実に了知し、  
                       
                       
                       
    126-28.                
     Samudayadhammaṃ vedanaṃ ‘samudayadhammā vedanā’ti yathābhūtaṃ pajānāti;   
      語根 品詞 語基 意味  
      Samudayadhammaṃ vedanaṃ ‘samudayadhammā vedanā’ti yathābhūtaṃ pajānāti; (126-10.)  
    訳文                
     生起の性質ある〈受〉を『生起の性質ある〈受〉だ』と如実に了知し、  
                       
                       
                       
    126-29.                
     vayadhammaṃ vedanaṃ ‘vayadhammā vedanā’ti yathābhūtaṃ pajānāti;   
      語根 品詞 語基 意味  
      vayadhammaṃ vedanaṃ ‘vayadhammā vedanā’ti yathābhūtaṃ pajānāti; (126-11.)  
    訳文                
     衰亡の性質ある〈受〉を『衰亡の性質ある〈受〉だ』と如実に了知し、  
                       
                       
                       
    126-30.                
     samudayavayadhammaṃ vedanaṃ ‘samudayavayadhammā vedanā’ti yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      samudayavayadhammaṃ vedanaṃ ‘samudayavayadhammā vedanā’ti yathābhūtaṃ pajānāti. (126-12.)  
    訳文                
     生起と衰亡の性質ある〈受〉を『生起と衰亡の性質ある〈受〉だ』と如実に了知し、  
                       
                       
                       
    126-31.                
     Samudayadhammaṃ saññaṃ…   
      語根 品詞 語基 意味  
      Samudayadhammaṃ saññaṃ… (126-13.)  
    訳文                
     生起の性質ある〈想〉を……  
                       
                       
                       
    126-32.                
     samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti;   
      語根 品詞 語基 意味  
      samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti; (126-14.)  
    訳文                
     生起の性質ある〈諸行〉を『生起の性質ある〈諸行〉だ』と如実に了知し、  
                       
                       
                       
    126-33.                
     vayadhamme saṅkhāre ‘vayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti;   
      語根 品詞 語基 意味  
      vayadhamme saṅkhāre ‘vayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti; (126-15.)  
    訳文                
     衰亡の性質ある〈諸行〉を『衰亡の性質ある〈諸行〉だ』と如実に了知し、  
                       
                       
                       
    126-34.                
     samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṃ pajānāti. (126-16.)  
    訳文                
     生起と衰亡の性質ある〈諸行〉を『生起と衰亡の性質ある〈諸行〉だ』と如実に了知し、  
                       
                       
                       
    126-35.                
     Samudayadhammaṃ viññāṇaṃ ‘samudayadhammaṃ viññāṇa’nti yathābhūtaṃ pajānāti;   
      語根 品詞 語基 意味  
      Samudayadhammaṃ viññāṇaṃ ‘samudayadhammaṃ viññāṇa’nti yathābhūtaṃ pajānāti; (126-17.)  
    訳文                
     生起の性質ある〈識〉を『生起の性質ある〈識〉だ』と如実に了知し、  
                       
                       
                       
    126-36.                
     vayadhammaṃ viññāṇaṃ ‘vayadhammaṃ viññāṇa’nti yathābhūtaṃ pajānāti;   
      語根 品詞 語基 意味  
      vayadhammaṃ viññāṇaṃ ‘vayadhammaṃ viññāṇa’nti yathābhūtaṃ pajānāti; (126-18.)  
    訳文                
     衰亡の性質ある〈識〉を『衰亡の性質ある〈識〉だ』と如実に了知し、  
                       
                       
                       
    126-37.                
     samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇa’nti yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      samudayavayadhammaṃ viññāṇaṃ ‘samudayavayadhammaṃ viññāṇa’nti yathābhūtaṃ pajānāti. (126-19.)  
    訳文                
     生起と衰亡の性質ある〈識〉を『生起と衰亡の性質ある〈識〉だ』と如実に了知する〔とします〕。  
                       
                       
                       
    126-38.                
     Ayaṃ vuccati, bhikkhu, vijjā;   
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      vuccati,  vac 受 いわれる  
      語根 品詞 語基 意味  
      bhikkhu,  bhikṣ u 比丘  
      vijjā;  vid ā 明智  
    訳文                
     比丘よ、これが明智といわれるのであり、  
                       
                       
                       
    126-39.                
     ettāvatā ca vijjāgato hotī’’ti.   
      語根 品詞 語基 意味  
      ettāvatā    不変 これだけ、この範囲で  
      ca    不変 と、また、そして、しかし  
      vijjā  vid ā 依(対) 明智  
      gato  gam 過分 a 行った  
      述語 語根 品詞 活用 人称 意味  
      hotī’’  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     これだけをもって明智に至った者となるのです」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system