←前へ   トップへ   次へ→
                       
                       
     7. Anudhammasuttaṃ  
      語根 品詞 語基 意味  
      Anudhamma  anu-dhṛ a 依(属) 随法、如法  
      suttaṃ  sīv a 経、糸  
    訳文                
     「随法経」(『相応部』22-39  
                       
                       
                       
    39-1.                
     39. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    39-2.                
     ‘‘Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṃ rūpe nibbidābahulo [nibbidābahulaṃ (pī. ka.)] vihareyya, vedanāya nibbidābahulo vihareyya, saññā nibbidābahulo vihareyya, saṅkhāresu nibbidābahulo vihareyya, viññāṇe nibbidābahulo vihareyya.   
      語根 品詞 語基 意味  
      ‘‘Dhamma  dhṛ a 男中 依(属)  
      anudhamma  anu-dhṛ a 依(対) 随法、如法  
      paṭipannassa,  prati-pad 過分 a 行道した  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhuno  bhikṣ u 比丘  
      ayam    代的 これ  
      anudhammo  anu-dhṛ a 随法、如法  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      yaṃ    代的 (関係代名詞)  
      rūpe    a 色、物質、肉体、形相  
      nibbidā  nir-vid ā 有(持) 厭離、厭悪  
      bahulo    a 多い  
      述語 語根 品詞 活用 人称 意味  
      vihareyya,  vi-hṛ 住する  
      語根 品詞 語基 意味  
      vedanāya  vid ā 受、感受、苦痛  
      nibbidābahulo vihareyya, saññā nibbidābahulo vihareyya, saṅkhāresu nibbidābahulo vihareyya, viññāṇe nibbidābahulo vihareyya. (同上)  
      saññā  saṃ-jñā ā 主(処) 想、想念、概念、表象  
      saṅkhāresu  saṃ-kṛ a 行、為作、潜勢力、現象  
      viññāṇe  vi-jñā a  
    訳文                
     「比丘たちよ、法の随法を行道する比丘には、これが随法となります。すなわち、〈色〉に関して多大な厭悪ある者として住し、〈受〉に関して多大な厭悪ある者として住し、〈想〉に関して多大な厭悪ある者として住し、〈諸行〉に関して多大な厭悪ある者として住し、〈色〉に関して多大な厭悪ある者として住するような、そのことが。  
    メモ                
     ・saññāとあるがここはsaññāyaでなくてはならないだろう。  
                       
                       
                       
    39-3.                
     Yo rūpe nibbidābahulo viharanto, vedanāya…   
      語根 品詞 語基 意味  
      Yo    代的 (関係代名詞)  
      rūpe    a 色、物質、肉体、形相  
      nibbidā  nir-vid ā 有(持) 厭離、厭悪  
      bahulo    a 多い  
      viharanto,  vi-hṛ 現分 ant 住する  
      vedanāya…  vid ā 受、感受、苦痛  
    訳文                
     〈色〉に関して多大な厭悪ある者として住し、〈受〉に関して……  
                       
                       
                       
    39-4.                
     saññāya…   
      語根 品詞 語基 意味  
      saññāya…  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     〈想〉に関して……  
                       
                       
                       
    39-5.                
     saṅkhāresu nibbidābahulo viharanto, viññāṇe nibbidābahulo viharanto rūpaṃ parijānāti, vedanaṃ…   
      語根 品詞 語基 意味  
      saṅkhāresu  saṃ-kṛ a 行、為作、潜勢力、現象  
      nibbidābahulo viharanto, viññāṇe nibbidābahulo viharanto (39-3.)  
      viññāṇe  vi-jñā a  
      rūpaṃ    a 色、物質、肉体、形相  
      述語 語根 品詞 活用 人称 意味  
      parijānāti,  pari-jñā 遍知する、暁了する  
      語根 品詞 語基 意味  
      vedanaṃ…  vid ā 受、感受、苦痛  
    訳文                
     〈諸行〉に関して多大な厭悪ある者として住し、〈識〉に関して多大な厭悪ある者として住する者は、〈色〉を遍知し、〈受〉を……  
                       
                       
                       
    39-6.                
     saññaṃ…   
      語根 品詞 語基 意味  
      saññaṃ…  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     〈想〉を……  
                       
                       
                       
    39-7.                
     saṅkhāre…   
      語根 品詞 語基 意味  
      saṅkhāre…  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     〈諸行〉を……  
                       
                       
                       
    39-8.                
     viññāṇaṃ parijānāti, so rūpaṃ parijānaṃ, vedanaṃ…   
      語根 品詞 語基 意味  
      viññāṇaṃ  vi-jñā a  
      述語 語根 品詞 活用 人称 意味  
      parijānāti,  pari-jñā 遍知する、暁了する  
      語根 品詞 語基 意味  
      so    代的 それ、彼  
      rūpaṃ    a 色、物質、肉体、形相  
      parijānaṃ,  pari-jñā 現分 ant 遍知する、暁了する  
      vedanaṃ…  vid ā 受、感受、苦痛  
    訳文                
     〈識〉を遍知します。〈色〉を遍知し、〈受〉を……  
    メモ                
     ・so の訳は先に回す。  
                       
                       
                       
    39-9.                
     saññaṃ…   
      語根 品詞 語基 意味  
      saññaṃ…  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     〈想〉を……  
                       
                       
                       
    39-10.                
     saṅkhāre…   
      語根 品詞 語基 意味  
      saṅkhāre…  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     〈諸行〉を……  
                       
                       
                       
    39-11.                
     viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanā, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmī’’ti.   
      語根 品詞 語基 意味  
      viññāṇaṃ  vi-jñā a  
      parijānaṃ  pari-jñā 現分 ant 遍知する、暁了する  
      述語 語根 品詞 活用 人称 意味  
      parimuccati  pari-muc 受 解放される、自由になる  
      語根 品詞 語基 意味  
      rūpamhā,    a  
      parimuccati vedanā, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati (同上)  
      vedanā,  vid ā 主(奪) 受、感受、苦痛  
      saññāya,  saṃ-jñā ā 想、想念、概念、表象  
      saṅkhārehi,  saṃ-kṛ a 行、為作、潜勢力、現象  
      viññāṇamhā,  vi-jñā a  
      jātiyā  jan i 生、誕生、生まれ、種類  
      jarāmaraṇena  jṝ, mṛ a 老死  
      sokehi  śuc a 愁、憂、うれい  
      paridevehi  pari-div a 悲、悲泣  
      dukkhehi    名形 a  
      domanassehi    a 憂、憂悩  
      upāyāsehi,    a 悩、悶  
      parimuccati  同上  
      dukkhasmā    名形 a  
      ti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      vadāmī’’  vad いう  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     〈識〉を遍知するその者は、〈色〉より解脱し、〈受〉より解脱し、〈想〉より解脱し、〈諸行〉より解脱し、〈識〉より解脱し、〈生〉より、〈老死〉より、愁悲苦憂悩より解脱し、苦より解脱する、と私は説きます」  
    メモ                
     ・ここもvedanāでなくvedanāyaの筈である。  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system