←前へ   トップへ   次へ→
                       
                       
     9. Uppādasuttaṃ  
      語根 品詞 語基 意味  
      Uppāda  ud-pad a 依(属) 生起  
      suttaṃ  sīv a 経、糸  
    訳文                
     「生起経」(『相応部』22-30  
                       
                       
                       
    30-1.                
     30. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    30-2.                
     ‘‘Yo, bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo.   
      語根 品詞 語基 意味  
      ‘‘Yo,    代的 (関係代名詞)  
      bhikkhave,  bhikṣ u 比丘  
      rūpassa    a 色、物質、肉体、形相  
      uppādo  ud-pad a 生起、生  
      ṭhiti  sthā i 止住、住立  
      abhinibbatti  abhi-nir-vṛt i 生起、再生、転生  
      pātubhāvo,    a 明顕、顕現、出現  
      dukkhassa    名形 a 苦、苦の  
      eso    代的 これ  
      uppādo  ud-pad a 生起、生  
      rogānaṃ    a 病、疾病  
      ṭhiti  sthā i 止住、住立  
      jarāmaraṇassa  jṝ, mṛ a 老死  
      pātubhāvo.    a 明顕、顕現、出現  
    訳文                
     「比丘たちよ、〈色〉の生起、止住、転起、顕現。それは、苦の生起であり、諸病の止住であり、〈老死〉の顕現なのです。  
                       
                       
                       
    30-3.                
     Yo vedanāya…pe…   
      語根 品詞 語基 意味  
      Yo    代的 (関係代名詞)  
      vedanāya…pe…  vid ā 受、感受、苦痛  
    訳文                
     〈受〉の……  
                       
                       
                       
    30-4.                
     yo saññāya…pe…   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      saññāya…pe…  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     〈想〉の……  
                       
                       
                       
    30-5.                
     yo saṅkhārānaṃ…pe…   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      saṅkhārānaṃ…pe…  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     〈諸行〉の……  
                       
                       
                       
    30-6.                
     yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo.   
      語根 品詞 語基 意味  
      yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. (30-2.)  
      viññāṇassa  vi-jñā a  
    訳文                
     〈識〉の生起、止住、転起、顕現。それは、苦の生起であり、病の止住であり、〈老死〉の顕現なのです。  
                       
                       
                       
    30-7.                
     Yo ca kho, bhikkhave, rūpassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo.   
      語根 品詞 語基 意味  
      Yo    代的 (関係代名詞)  
      ca    不変 と、また、そして、しかし  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      rūpassa    a 色、物質、肉体、形相  
      nirodho  ni-rudh 受 a 滅、滅尽  
      vūpasamo  vi-upa-śam a 寂静、静止  
      atthaṅgamo,  gam a 滅没  
      dukkhassa    名形 a 苦、苦の  
      eso    代的 これ  
      nirodho  ni-rudh 受 a 滅、滅尽  
      rogānaṃ    a 病、疾病  
      vūpasamo  vi-upa-śam a 寂静、静止  
      jarāmaraṇassa  jṝ, mṛ a 老死  
      atthaṅgamo.  gam a 滅没  
    訳文                
     しかして比丘たちよ、〈色〉の滅尽、寂静、滅没。それは、苦の滅尽であり、諸病の寂静であり、〈老死〉の滅没なのです。  
                       
                       
                       
    30-8.                
     Yo vedanāya …pe…   
      語根 品詞 語基 意味  
      Yo    代的 (関係代名詞)  
      vedanāya…pe…  vid ā 受、感受、苦痛  
    訳文                
     〈受〉の……  
                       
                       
                       
    30-9.                
     yo saññāya…   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      saññāya…  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     〈想〉の……  
                       
                       
                       
    30-10.                
     yo saṅkhārānaṃ…   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      saṅkhārānaṃ…  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     〈諸行〉の……  
                       
                       
                       
    30-11.                
     yo viññāṇassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo’’ti.   
      語根 品詞 語基 意味  
      yo viññāṇassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo’ (30-7.)  
      viññāṇassa  vi-jñā a  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     しかして比丘たちよ、〈識〉の滅尽、寂静、滅没。それは、苦の滅尽であり、諸病の寂静であり、〈老死〉の滅没なのです」  
                       
                       
                       
     Navamaṃ.  
      語根 品詞 語基 意味  
      Navamaṃ.    a 第九の  
    訳文                
     第九〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system