←前へ   トップへ   次へ→
                       
                       
    307-1.                
     307. ‘‘Rāgassa, bhikkhave, abhiññāya pañca dhammā bhāvetabbā.   
      語根 品詞 語基 意味  
      ‘‘Rāgassa,  raj a 貪欲、染  
      bhikkhave,  bhikṣ u 比丘  
      abhiññāya  abhi-jñā ā 神通、証知  
      pañca     
      dhammā  dhṛ a 男中  
      bhāvetabbā.  bhū 使 未分 a 修習されるべき  
    訳文                
     (第五経)「比丘たちよ、貪欲の証知のため、五つの法が修習されるべきです。  
                       
                       
                       
    307-2.                
     Katame pañca?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    307-3.                
     Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ –   
      語根 品詞 語基 意味  
      Saddhā  śrad-dhā ā 依(属)  
      balaṃ,    名形 a 力、軍勢  
      vīriya    a 依(属) 精進  
      balaṃ,    名形 a 力、軍勢  
      sati  smṛ i 依(属) 念、憶念、正念  
      balaṃ,    名形 a 力、軍勢  
      samādhi  saṃ-ā-dhā i 依(属) 定、三昧、精神統一  
      balaṃ,    名形 a 力、軍勢  
      paññā  pra-jñā ā 依(属) 智慧、般若  
      balaṃ –    名形 a 力、軍勢  
    訳文                
     信力、勤力、念力、定力、慧力です。  
                       
                       
                       
    307-4.                
     rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā’’ti.  
      語根 品詞 語基 意味  
      rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā’’ (307-1.)  
      ime    代的 これら  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、貪欲の証知のため、これら五つの法が修習されるべきです」  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system