←前へ   トップへ   次へ→
                       
                       
     3. Rāgapeyyālaṃ  
      語根 品詞 語基 意味  
      Rāga  raj a 依(属) 貪、貪欲、染  
      peyyālaṃ    a 略、中略  
    訳文                
     「貪略〔品〕」  
                       
                       
                       
    303-1.                
     303. ‘‘Rāgassa, bhikkhave, abhiññāya pañca dhammā bhāvetabbā.   
      語根 品詞 語基 意味  
      ‘‘Rāgassa,  raj a 貪欲、染  
      bhikkhave,  bhikṣ u 比丘  
      abhiññāya  abhi-jñā ā 神通、証知  
      pañca     
      dhammā  dhṛ a 男中  
      bhāvetabbā.  bhū 使 未分 a 修習されるべき  
    訳文                
     (第一経)「比丘たちよ、貪欲の証知のため、五つの法が修習されるべきです。  
                       
                       
                       
    303-2.                
     Katame pañca?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    303-3.                
     Asubhasaññā, maraṇasaññā, ādīnavasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā [sabbatthapi evameva dissati] –   
      語根 品詞 語基 意味  
      Asubha    a 依(属) 不浄の  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      maraṇa  mṛ a 依(属)  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      ādīnava    a 依(属) 過患、危難  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      āhāre  ā-hṛ a  
      paṭikūla    a 依(属) 厭逆、異逆  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      sabba    名形 代的 すべて  
      loke    a 世界、世間  
      anabhirata  an-abhi-ram  過分 a 依(属) 大いに歓喜しない  
      saññā –  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     不浄相、死想、過患想、食厭逆想、一切世間無喜想です。  
                       
                       
                       
    303-4.                
     rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā’’ti.  
      語根 品詞 語基 意味  
      rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā’’ (303-1.)  
      ime    代的 これら  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、貪欲の証知のため、これら五つの法が修習されるべきです」  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system