←前へ   トップへ   次へ→
                       
                       
     5. Macchariyappahānasuttaṃ  
      語根 品詞 語基 意味  
      Macchariya    a 依(属) 慳吝、物惜しみ  
      pahāna  pra-hā a 依(属) 捨断  
      suttaṃ  sīv a 経、糸  
    訳文                
     「慳吝捨断経」(『増支部』5-255  
                       
                       
                       
    255-1.                
     255. ‘‘Pañcannaṃ, bhikkhave, macchariyānaṃ pahānāya samucchedāya brahmacariyaṃ vussati.   
      語根 品詞 語基 意味  
      ‘‘Pañcannaṃ,     
      bhikkhave,  bhikṣ u 比丘  
      macchariyānaṃ    a 物惜しみ、慳吝  
      pahānāya  pra-hā a 捨断  
      samucchedāya  saṃ-ud-chid a 断絶  
      brahmacariyaṃ  bṛh, car a 梵行  
      述語 語根 品詞 活用 人称 意味  
      vussati.  vas 受 住まれる  
    訳文                
     「比丘たちよ、五つのもの惜しみの捨断と断絶のため、梵行は住されます。  
                       
                       
                       
    255-2.                
     Katamesaṃ pañcannaṃ?   
      語根 品詞 語基 意味  
      Katamesaṃ    代的 いずれの、どちらの  
      pañcannaṃ?     
    訳文                
     いかなる五か。  
                       
                       
                       
    255-3.                
     Āvāsamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati;   
      語根 品詞 語基 意味  
      Āvāsa    a 依(処) 住処、住居  
      macchariyassa    a 物惜しみ、守  
      pahānāya samucchedāya brahmacariyaṃ vussati; (255-1.)  
    訳文                
     住居に関するもの惜しみの捨断と断絶のため、梵行は住されます。  
                       
                       
                       
    255-4.                
     kulamacchariyassa…pe…   
      語根 品詞 語基 意味  
      kula    a 依(処) 家、良家、族姓  
      macchariyassa…pe…    a 物惜しみ、守  
    訳文                
     家に関するもの惜しみの……  
                       
                       
                       
    255-5.                
     lābhamacchariyassa…   
      語根 品詞 語基 意味  
      lābha  labh a 依(処) 利得、利養  
      macchariyassa…    a 物惜しみ、守  
    訳文                
     利得に関するもの惜しみの……  
                       
                       
                       
    255-6.                
     vaṇṇamacchariyassa…   
      語根 品詞 語基 意味  
      vaṇṇa    a 依(処) 容色、称讃、階級  
      macchariyassa…    a 物惜しみ、守  
    訳文                
     称讃に関するもの惜しみの……  
                       
                       
                       
    255-7.                
     dhammamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati.   
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中 依(処)  
      macchariyassa pahānāya samucchedāya brahmacariyaṃ vussati. (255-3.)  
    訳文                
     法に関するもの惜しみの捨断と断絶のため、梵行は住されます。  
                       
                       
                       
    255-8.                
     Imesaṃ kho, bhikkhave, pañcannaṃ macchariyānaṃ pahānāya samucchedāya brahmacariyaṃ vussatī’’ti.   
      語根 品詞 語基 意味  
      Imesaṃ    代的 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, pañcannaṃ macchariyānaṃ pahānāya samucchedāya brahmacariyaṃ vussatī’’ (255-1.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、五つのもの惜しみの捨断と断絶のため、梵行は住されます」  
                       
                       
                       
     Pañcamaṃ.  
      語根 品詞 語基 意味  
      Pañcamaṃ.    a 第五の  
    訳文                
     第五〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system