←前へ   トップへ   次へ→
                       
                       
     6. Tatiyasaddhammasammosasuttaṃ  
      語根 品詞 語基 意味  
      Tatiya    a 第三の  
      saddhamma  sa-dhṛ a 依(属) 正法  
      sammosa  saṃ-mṛṣ a 依(属) 失念、錯乱  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第三の正法失念経」(『増支部』5-156  
    メモ                
     ・『増支部』4-160「善逝律経」にパラレル。  
                       
                       
                       
    156-1.                
     156. [a. ni. 4.160] ‘‘Pañcime, bhikkhave, dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.   
      語根 品詞 語基 意味  
      ‘‘Pañca     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      dhammā  dhṛ a 男中  
      saddhammassa  sa-dhṛ a 正法  
      sammosāya  saṃ-mṛṣ a 失念、錯乱  
      antaradhānāya  dhā a 滅没、隠没  
      述語 語根 品詞 活用 人称 意味  
      saṃvattanti.  saṃ-vṛt 転起する、作用する、導く  
    訳文                
     「比丘たちよ、これら五つの法は、正法の失念と隠没へ導きます。  
                       
                       
                       
    156-2.                
     Katame pañca?   
      語根 品詞 語基 意味  
      Katame    代的 男中 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    156-3.                
     Idha, bhikkhave, bhikkhū duggahitaṃ suttantaṃ pariyāpuṇanti dunnikkhittehi padabyañjanehi.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhū  bhikṣ u 比丘  
      duggahitaṃ  dur-grah 過分 a 誤解の、謬見ある  
      suttantaṃ  sīv a 経、経典  
      述語 語根 品詞 活用 人称 意味  
      pariyāpuṇanti  pari-āp 学得する、得達する、了知する、暗記する  
      語根 品詞 語基 意味  
      dunnikkhittehi  dur-ni-kṣip 過分 a 悪く布置された  
      pada    a 足、歩  
      byañjanehi.    a 特相、字句 →文句  
    訳文                
     比丘たちよ、ここに、比丘たちが、悪しく布置された文句による、悪しく把持された経典を学得します。  
                       
                       
                       
    156-4.                
     Dunnikkhittassa, bhikkhave, padabyañjanassa atthopi dunnayo hoti.   
      語根 品詞 語基 意味  
      Dunnikkhittassa,  dur-ni-kṣip 過分 a 悪く布置された  
      bhikkhave,  bhikṣ u 比丘  
      pada    a 足、歩  
      byañjanassa  vi-añj a 特相、字句 →文句  
      attho    a 男中 義、意味  
      pi    不変 〜もまた、けれども、たとえ  
      dunnayo  dur-nī a 悪い方法、難解  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる、存在する  
    訳文                
     悪しく布置された文句の意味は悪しき理趣となります。  
                       
                       
                       
    156-5.                
     Ayaṃ, bhikkhave, paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.  
      語根 品詞 語基 意味  
      Ayaṃ,    代的 これ  
      bhikkhave,  bhikṣ u 比丘  
      paṭhamo    a 第一の、最初の  
      dhammo  dhṛ a 男中  
      saddhammassa  sa-dhṛ a 正法  
      sammosāya  saṃ-mṛṣ a 失念、錯乱  
      antaradhānāya  dhā a 滅没、隠没  
      述語 語根 品詞 活用 人称 意味  
      saṃvattati.  saṃ-vṛt 転起する、作用する、導く  
    訳文                
     比丘たちよ、この第一の法は、正法の失念と隠没へ導きます。  
                       
                       
                       
    156-6.                
     ‘‘Puna caparaṃ, bhikkhave, bhikkhū dubbacā honti, dovacassakaraṇehi dhammehi samannāgatā, akkhamā appadakkhiṇaggāhino anusāsaniṃ.   
      語根 品詞 語基 意味  
      ‘‘Puna    不変 さらに、ふたたび  
      ca    不変 と、また、そして、しかし  
      aparaṃ,    代的 副対 後の、次の、他の、(副対で)さらに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhū  bhikṣ u 比丘  
      dubbacā  dur-vac 名形 a 中→男 悪語  
      述語 語根 品詞 活用 人称 意味  
      honti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      dovacassa  dur-vac a 有(属) 悪言、不受諫  
      karaṇehi  kṛ a 所作、遂行 →説諭しがたき  
      dhammehi  dhṛ a 男中  
      samannāgatā,  saṃ-anu-ā-gam 過分 a 具足した  
      akkhamā  a-kṣam a 耐えない  
      appadakkhiṇa    a 巧みでない  
      gāhino    名形 in 取る、取る人  
      anusāsaniṃ.  anu-śās ī 教誡、教訓  
    訳文                
     さらにまた、比丘たちよ、比丘たちが、悪語あり、説諭しがたき性質をそなえ、忍耐がなく、教誡を把握することの巧みでない者たちとなります。  
                       
                       
                       
    156-7.                
     Ayaṃ, bhikkhave, dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.  
      語根 品詞 語基 意味  
      Ayaṃ, bhikkhave, dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati. (156-5.)  
      dutiyo    名形 a 第二の、伴侶  
    訳文                
     比丘たちよ、この第二の法は、正法の失念と隠没へ導きます。  
                       
                       
                       
    156-8.                
     ‘‘Puna caparaṃ, bhikkhave, ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te na sakkaccaṃ suttantaṃ paraṃ vācenti;   
      語根 品詞 語基 意味  
      ‘‘Puna    不変 さらに、ふたたび  
      ca    不変 と、また、そして、しかし  
      aparaṃ,    代的 副対 後の、次の、他の、(副対で)さらに  
      bhikkhave,  bhikṣ u 比丘  
      ye    代的 (関係代名詞)  
      te    代的 それら、彼ら  
      bhikkhū  bhikṣ u 比丘  
      bahu    u 有(持) 多い  
      sutā  śru 名過分 a 中→男 聞かれた、所聞  
      āgata  ā-gam 過分 a 有(持) 来た  
      āgamā  ā-gam a 阿含、伝承 →阿含に通じた  
      dhamma  dhṛ a 男中 依(対)  
      dharā  dhṛ a 持つ、保持する  
      vinaya    a 依(対)  
      dharā  dhṛ a 持つ、保持する  
      mātikā    ā 依(対) 論母、本典要目  
      dharā,  dhṛ a 持つ、保持する  
      te    代的 それら、彼ら  
      na    不変 ない  
      sakkaccaṃ  sat-kṛ a 副対 恭敬して、恭しく  
      suttantaṃ  sīv a 経、経典  
      paraṃ    代的 他の  
      述語 語根 品詞 活用 人称 意味  
      vācenti;  vac 使 説かせる、誦せしむ、教える  
    訳文                
     さらにまた、比丘たちよ、およそ多聞であり、阿含に通じ、法を保ち、律を保ち、論母を保つ比丘たち、彼らが、恭敬して経典を他者へ教えず、  
                       
                       
                       
    156-9.                
     tesaṃ accayena chinnamūlako suttanto hoti appaṭisaraṇo.   
      語根 品詞 語基 意味  
      tesaṃ    代的 それら、彼ら  
      accayena  ati-i a 副具 過ぎてから、死後  
      chinna  chid 過分 a 有(持) 切断された、切られた  
      mūlako    名形 a 根本とする、価値ある、根  
      suttanto  sīv a 経、経典  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      appaṭisaraṇo.    a 帰趣なき、無所依の  
    訳文                
     彼らの死後、経典は根を断たれ、よりどころなきものとなります。  
                       
                       
                       
    156-10.                
     Ayaṃ, bhikkhave, tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.  
      語根 品詞 語基 意味  
      Ayaṃ, bhikkhave, tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati. (156-5.)  
      tatiyo    a 第三の  
    訳文                
     比丘たちよ、この第三の法は、正法の失念と隠没へ導きます。  
                       
                       
                       
    156-11.                
     ‘‘Puna caparaṃ, bhikkhave, therā bhikkhū bāhulikā honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.   
      語根 品詞 語基 意味  
      ‘‘Puna    不変 さらに、ふたたび  
      ca    不変 と、また、そして、しかし  
      aparaṃ,    代的 副対 後の、次の、他の、(副対で)さらに  
      bhikkhave,  bhikṣ u 比丘  
      therā    a 長老、上座  
      bhikkhū  bhikṣ u 比丘  
      bāhulikā    a 贅沢な  
      述語 語根 品詞 活用 人称 意味  
      honti  bhū ある、存在する  
      語根 品詞 語基 意味  
      sāthalikā    a 放漫、怠慢  
      okkamane  ava-kram a 入来、接近、堕落  
      pubba    代的 依(対) 前の、先の、昔の  
      gamā    a 行く →先行、先駆、先導  
      paviveke  pra-vi-vic a 遠離、独居  
      nikkhitta  ni-kṣip 過分 a 有(持) 布置された、放棄された  
      dhurā,  dhṛ a 男中 重荷、責任、先導  
      na    不変 ない  
      vīriyaṃ    a 精進  
      述語 語根 品詞 活用 人称 意味  
      ārabhanti  ā-rabh はじめる、出発する、励む  
      語根 品詞 語基 意味  
      appattassa  a-pra-āp 過分 a 得達されない  
      pattiyā  pra-āp i 得達、獲得、利得  
      anadhigatassa  an-adhi-gam 過分 a 証得されない  
      adhigamāya  adhi-gam a 到達、証得  
      asacchikatassa  a-sacchi-kṛ 過分 a 作証されない  
      sacchikiriyāya.  kṛ ā 作証、現証、能証  
    訳文                
     さらにまた、比丘たちよ、上座の比丘たちが、奢侈、怠慢であり、堕落において先行し、遠離における先導を放棄し、得達されていないものの得達のため、証得されていないものの証得のため、作証されていないものの作証のため精進に励まず、  
                       
                       
                       
    156-12.                
     Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati.   
      語根 品詞 語基 意味  
      Tesaṃ    代的 それら、彼ら  
      pacchimā    a 後の、最後の、西の  
      janatā    ā 人々  
      diṭṭhi  dṛś i 依(与) 見、見解、謬見  
      anugatiṃ  anu-gam i 従属、随従、依止  
      述語 語根 品詞 活用 人称 意味  
      āpajjati.  ā-pad 来る、遭う、到達する  
    訳文                
     彼らの後の人々が見解への従属へ至り、  
                       
                       
                       
    156-13.                
     Sāpi hoti bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.   
      語根 品詞 語基 意味  
          代的 それ、彼女  
      pi    不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      bāhulikā    a 贅沢な  
      sāthalikā    a 放漫、怠慢  
      okkamane  ava-kram a 入来、接近、堕落  
      pubba    代的 有(持) 前の、先の、昔の  
      gamā    a 行く →先行、先駆、先導、上首  
      paviveke  pra-vi-vic a 遠離、独居  
      nikkhitta  ni-kṣip 過分 a 有(持) 布置された、放棄された  
      dhurā,  dhṛ a 男中 →女 重荷、責任、先導  
      na    不変 ない  
      vīriyaṃ    a 精進  
      述語 語根 品詞 活用 人称 意味  
      ārabhati  ā-rabh 始める、励む  
      appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. (156-11.)  
    訳文                
     その〔人々〕もまた、奢侈、怠慢であり、堕落において先行し、遠離における先導を放棄し、得達されていないものの得達のため、証得されていないものの証得のため、作証されていないものの作証のため精進に励みません。  
                       
                       
                       
    156-14.                
     Ayaṃ, bhikkhave, catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati.  
      語根 品詞 語基 意味  
      Ayaṃ, bhikkhave, catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati. (156-5.)  
      catuttho    a 第四の  
    訳文                
     比丘たちよ、この第四の法は、正法の失念と隠没へ導きます。  
                       
                       
                       
    156-15.                
     ‘‘Puna caparaṃ, bhikkhave, saṅgho bhinno hoti.   
      語根 品詞 語基 意味  
      ‘‘Puna    不変 さらに、ふたたび  
      ca    不変 と、また、そして、しかし  
      aparaṃ,    代的 副対 後の、次の、他の、(副対で)さらに  
      bhikkhave,  bhikṣ u 比丘  
      saṅgho  saṃ-hṛ a 僧伽、衆  
      bhinno  bhid 過分 a 破壊した、こわれた、破られた  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる、存在する  
    訳文                
     さらにまた比丘たちよ、僧伽が破られます。  
    メモ                
     ・この第五のパートは『増支部』5-54「適時経」にパラレル。繰り返し部も同様。  
                       
                       
                       
    156-16.                
     Saṅghe kho pana, bhikkhave, bhinne aññamaññaṃ akkosā ca honti, aññamaññaṃ paribhāsā ca honti, aññamaññaṃ parikkhepā ca honti, aññamaññaṃ pariccajanā [pariccajā (syā. kaṃ.)] ca honti.   
      語根 品詞 語基 意味  
      Saṅghe  saṃ-hṛ a 処絶 僧伽、衆  
      kho    不変 じつに、たしかに  
      pana,    不変 また、しかし、しからば、しかも、しかるに、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhinne  bhid 過分 a 処絶 破壊した、こわれた、破られた  
      aññamaññaṃ    代的 副対 相互に  
      akkosā  ā-kruś  a 悪罵、謗り  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      honti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      aññamaññaṃ    代的 副対 相互に  
      paribhāsā  pari-bhāṣ a 罵倒、悪口  
      ca    不変 と、また、そして、しかし  
      honti,  同上  
      aññamaññaṃ    代的 副対 相互に  
      parikkhepā  pari-kṣip a 囲い、垣、近隣、周囲、争い  
      ca    不変 と、また、そして、しかし  
      honti,  同上  
      aññamaññaṃ    代的 副対 相互に  
      pariccajanā  pari-tyaj ā 永捨、遍捨施  
      ca    不変 と、また、そして、しかし  
      honti.  同上  
    訳文                
     しかして比丘たちよ、僧伽が破られることで、相互に悪罵がおこり、相互に悪口がおこり、相互に争いがおこり、相互に排斥が起こり、  
                       
                       
                       
    156-17.                
     Tattha appasannā ceva nappasīdanti, pasannānañca ekaccānaṃ aññathattaṃ hoti.   
      語根 品詞 語基 意味  
      Tattha    不変 そこで、そこに、そのとき、そのなかで  
      appasannā  a-pra-sad 過分 a 明浄ならぬ、浄信なき  
      ca    不変 と、また、そして、しかし  
      eva    不変 まさに、のみ、じつに  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pasīdanti,  pra-sad 清まる、喜ぶ、信じる  
      語根 品詞 語基 意味  
      pasannānañ  pra-sad 過分 a 明浄の、浄信ある  
      ca    不変 と、また、そして、しかし  
      ekaccānaṃ    代的 一類の  
      aññathattaṃ    a 変異、異心  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる、存在する  
    訳文                
     そこにおいて、浄信なき者たちが浄信することはなく、一部の浄信ある者たちにも心変わりがおこります。  
                       
                       
                       
    156-18.                
     Ayaṃ, bhikkhave, pañcamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.   
      語根 品詞 語基 意味  
      Ayaṃ, bhikkhave, pañcamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati. (156-5.)  
      pañcamo    a 第五の  
    訳文                
     比丘たちよ、この第五の法は、正法の失念と隠没へ導きます。  
                       
                       
                       
    156-19.                
     Ime kho, bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.  
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. (156-1.)  
      kho,    不変 じつに、たしかに  
    訳文                
     比丘たちよ、これら五つの法は、正法の失念と隠没へ導きます。  
                       
                       
                       
    156-20.                
     ‘‘Pañcime, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti.   
      語根 品詞 語基 意味  
      ‘‘Pañcime, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. (156-1.)  
      ṭhitiyā  sthā i 住、止住、定立  
      asammosāya  a-saṃ-muh a 不妄、不惑乱  
      anantaradhānāya  an-antara-dhā a 不滅没、不隠没  
    訳文                
     比丘たちよ、これら五つの法は、正法の止住と不惑乱と不隠没へ導きます。  
                       
                       
                       
    156-21.                
     Katame pañca?   
      語根 品詞 語基 意味  
      Katame pañca? (156-2.)  
    訳文                
     いかなる五か。  
                       
                       
                       
    156-22.                
     Idha, bhikkhave, bhikkhū suggahitaṃ suttantaṃ pariyāpuṇanti sunikkhittehi padabyañjanehi.   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhū suggahitaṃ suttantaṃ pariyāpuṇanti sunikkhittehi padabyañjanehi. (156-3.)  
      suggahitaṃ  su-grah 過分 a よく把持された  
      sunikkhittehi  su-ni-kṣip 過分 a 善く布置された、善く整備・配置された  
    訳文                
     比丘たちよ、ここに、比丘たちが、善く布置された文句による、よく把持された経典を学得します。  
                       
                       
                       
    156-23.                
     Sunikkhittassa, bhikkhave, padabyañjanassa atthopi sunayo hoti.   
      語根 品詞 語基 意味  
      Sunikkhittassa,  su-ni-kṣip 過分 a 善く布置された、善く整備・配置された  
      bhikkhave, padabyañjanassa atthopi sunayo hoti. (156-4.)  
      sunayo  su-nī a 善き道理  
    訳文                
     善く布置された文句の意味は善き理趣となります。  
                       
                       
                       
    156-24.                
     Ayaṃ, bhikkhave, paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.  
      語根 品詞 語基 意味  
      Ayaṃ, bhikkhave, paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. (156-5, 20.)  
    訳文                
     比丘たちよ、この第一の法は、正法の止住と不惑乱と不隠没へ導きます。  
                       
                       
                       
    156-25.                
     ‘‘Puna caparaṃ, bhikkhave, bhikkhū suvacā honti sovacassakaraṇehi dhammehi samannāgatā, khamā padakkhiṇaggāhino anusāsaniṃ.   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, bhikkhave, bhikkhū suvacā honti sovacassakaraṇehi dhammehi samannāgatā, khamā padakkhiṇaggāhino anusāsaniṃ. (156-6.)  
      suvacā  su-vac a 善語の、説きやすき、従順の  
      sovacassa  su-vac a 有(属) 従順、柔和  
      khamā  kṣam a 耐える、忍ぶ  
      padakkhiṇa    a 巧みな  
    訳文                
     さらにまた、比丘たちよ、比丘たちが、善語あり、説諭しやすき性質をそなえ、忍耐あり、教誡を把握することの巧みな者たちとなります。  
                       
                       
                       
    156-26.                
     Ayaṃ, bhikkhave, dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.  
      語根 品詞 語基 意味  
      Ayaṃ, bhikkhave, dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. (156-7, 20.)  
    訳文                
     比丘たちよ、この第二の法は、正法の止住と不惑乱と不隠没へ導きます。  
                       
                       
                       
    156-27.                
     ‘‘Puna caparaṃ, bhikkhave, ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te sakkaccaṃ suttantaṃ paraṃ vācenti;   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, bhikkhave, ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te sakkaccaṃ suttantaṃ paraṃ vācenti; (156-8.)  
    訳文                
     さらにまた、比丘たちよ、およそ多聞であり、阿含に通じ、法を保ち、律を保ち、論母を保つ比丘たち、彼らが、恭しく経典を他者へ教えます。  
                       
                       
                       
    156-28.                
     tesaṃ accayena na chinnamūlako [acchinnamūlako (ka.) a. ni. 4.160] suttanto hoti sappaṭisaraṇo.   
      語根 品詞 語基 意味  
      tesaṃ accayena na chinnamūlako suttanto hoti (156-9.)  
      na    不変 ない  
      sappaṭisaraṇo.    a 帰趣ある、所依ある  
    訳文                
     彼らの死後〔も〕、経典は根を断たれず、よりどころあるものとなります。  
                       
                       
                       
    156-29.                
     Ayaṃ, bhikkhave, tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.  
      語根 品詞 語基 意味  
      Ayaṃ, bhikkhave, tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. (156-10, 20.)  
    訳文                
     比丘たちよ、この第三の法は、正法の止住と不惑乱と不隠没へ導きます。  
                       
                       
                       
    156-30.                
     ‘‘Puna caparaṃ, bhikkhave, therā bhikkhū na bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā;   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, bhikkhave, therā bhikkhū na bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā; (156-11.)  
    訳文                
     さらにまた、比丘たちよ、上座の比丘たちが、奢侈、怠慢でなく、遠離において先行し、堕落における先導を放棄し、  
                       
                       
                       
    156-31.                
     vīriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.   
      語根 品詞 語基 意味  
      vīriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. (156-11.)  
    訳文                
     得達されていないものの得達のため、証得されていないものの証得のため、作証されていないものの作証のため精進に励み、  
                       
                       
                       
    156-32.                
     Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati.   
      語根 品詞 語基 意味  
      Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. (156-12.)  
    訳文                
     彼らの後の人々が見解への従属へ至り、  
                       
                       
                       
    156-33.                
     Sāpi hoti na bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.   
      語根 品詞 語基 意味  
      Sāpi hoti na bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, vīriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. (156-13.)  
    訳文                
     その〔人々〕もまた、奢侈、怠慢でなく、遠離において先行し、堕落における先導を放棄し、得達されていないものの得達のため、証得されていないものの証得のため、作証されていないものの作証のため精進に励みます。  
                       
                       
                       
    156-34.                
     Ayaṃ, bhikkhave, catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.  
      語根 品詞 語基 意味  
      Ayaṃ, bhikkhave, catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. (156-14, 20.)  
    訳文                
     比丘たちよ、この第四の法は、正法の止住と不惑乱と不隠没へ導きます。  
                       
                       
                       
    156-35.                
     ‘‘Puna caparaṃ, bhikkhave, saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsuṃ viharati.   
      語根 品詞 語基 意味  
      ‘‘Puna    不変 さらに、ふたたび  
      ca    不変 と、また、そして、しかし  
      aparaṃ,    代的 副対 後の、次の、他の、(副対で)さらに  
      bhikkhave,  bhikṣ u 比丘  
      saṅgho  saṃ-hṛ a 僧伽、衆  
      samaggo    a 和合した、合一した  
      sammodamāno  saṃ-mud 現分 a 喜ぶ、相喜ぶ、挨拶する  
      avivadamāno  a-vi-vad 現分 a 諍いなき  
      ekuddeso  eka-ud-diś a 同一説戒  
      phāsuṃ     u 安楽な  
      述語 語根 品詞 活用 人称 意味  
      viharati.  vi-hṛ 住する  
    訳文                
     さらにまた比丘たちよ、僧伽が和合し、相喜び、諍い無く、同じ教説をいただき、安楽に住します。  
                       
                       
                       
    156-36.                
     Saṅghe kho pana, bhikkhave, samagge na ceva aññamaññaṃ akkosā honti, na ca aññamaññaṃ paribhāsā honti, na ca aññamaññaṃ parikkhepā honti, na ca aññamaññaṃ pariccajanā honti.   
      語根 品詞 語基 意味  
      Saṅghe kho pana, bhikkhave, samagge na ceva aññamaññaṃ akkosā honti, na ca aññamaññaṃ paribhāsā honti, na ca aññamaññaṃ parikkhepā honti, na ca aññamaññaṃ pariccajanā honti. (156-16.)  
      samagge    a 処絶 和合した、合一した  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
    訳文                
     しかして比丘たちよ、僧伽が和合することで、相互に悪罵がおこらず、相互に悪口がおこらず、相互に争いがおこらず、相互に排斥が起こらず、  
                       
                       
                       
    156-37.                
     Tattha appasannā ceva pasīdanti, pasannānañca bhiyyobhāvo hoti.   
      語根 品詞 語基 意味  
      Tattha appasannā ceva pasīdanti, pasannānañca bhiyyobhāvo hoti. (156-17.)  
      bhiyyo    不変 さらに多く  
      bhāvo  bhū a 本性、状態 →増大、増殖  
    訳文                
     そこにおいて、浄信なき者たちが浄信し、一部の浄信ある者たちには増大がおこります。  
                       
                       
                       
    156-38.                
     Ayaṃ, bhikkhave, pañcamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.   
      語根 品詞 語基 意味  
      Ayaṃ, bhikkhave, pañcamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. (156-18, 20.)  
    訳文                
     比丘たちよ、この第五の法は、正法の止住と不惑乱と不隠没へ導きます。  
                       
                       
                       
    156-39.                
     Ime kho, bhikkhave, pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantī’’ti.   
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantī’’ (156-19, 20.)  
      kho,    不変 じつに、たしかに  
    訳文                
     比丘たちよ、これら五つの法は、正法の失念と隠没へ導きます」  
                       
                       
                       
     Chaṭṭhaṃ.  
      語根 品詞 語基 意味  
      Chaṭṭhaṃ.    a 第六の  
    訳文                
     第六〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system