←前へ   トップへ   次へ→
                       
                       
     10. Micchāvāyāmasuttaṃ  
      語根 品詞 語基 意味  
      Micchā    不変 邪、よこしま、邪悪  
      vāyāma    a 依(属) 精進、勤  
      suttaṃ  sīv a 経、糸  
    訳文                
     「邪精進者経」(『増支部』5-120  
                       
                       
                       
    120-1.                
     120. ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi,     
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgatā  saṃ-anu-ā-gam 過分 a 具足した  
      bhikkhunī  bhikṣ ī 比丘尼  
      yathā    不変 〜のごとくに、〜のように  
      ābhataṃ  ā-bhṛ 過分 a 運ばれた、持ち来たった  
      nikkhittā  ni-kṣip 過分 a 布置、貯蓄、放置された  
      evaṃ    不変 このように、かくの如き  
      niraye.    a 地獄  
    訳文                
     「比丘たちよ、五つの法をそなえた比丘尼は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    120-2.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi    代的 いずれの  
      pañcahi?     
    訳文                
     いかなる五か。  
                       
                       
                       
    120-3.                
     Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchāvāyāmā ca hoti, micchāsatinī ca [micchāsati ca (syā.)], saddhādeyyaṃ vinipāteti.   
      述語 語根 品詞 活用 人称 意味  
      Ananuvicca  an-anu-vid 了知しない  
      apariyogāhetvā  a-pari-ava-gāh 深解しない  
      語根 品詞 語基 意味  
      avaṇṇa    a 依(属) 不名誉、不称讃、誹謗  
      arahassa  arh a 価値ある、値する  
      vaṇṇaṃ    a 色、容色  
      述語 語根 品詞 活用 人称 意味  
      bhāsati,  bhāṣ 話す、語る  
      ananuvicca  同上  
      apariyogāhetvā  同上  
      語根 品詞 語基 意味  
      vaṇṇa    a 依(属) 容色、称讃、階級  
      arahassa  arh a 価値ある、値する  
      avaṇṇaṃ    a 不称讃、誹謗  
      bhāsati,  同上  
      micchā    不変 邪、よこしま、邪悪  
      vāyāmā    a 男→女 精進、勤  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      micchā    不変 邪、よこしま、邪悪  
      satinī  smṛ in 念の  
      saddhā  śrad-dhā ā 依(具)  
      deyyaṃ  名未分 a 与えられるべき →信施物  
      述語 語根 品詞 活用 人称 意味  
      vinipāteti.  vi-ni-pat 破壊する、滅ぼす  
    訳文                
     了知せず、深解せずして、誹謗に値するものへ称讃を語る。了知せず、深解せずして、称讃に値するものの誹謗を語る。邪精進者となる。邪念者となる。信による施物を台無しにする。  
                       
                       
                       
    120-4.                
     Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.  
      語根 品詞 語基 意味  
      Imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. (120-1.)  
    訳文                
     比丘たちよ、これら五つの法をそなえた比丘尼は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    120-5.                
     ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ (120-1.)  
      sagge.    a 天界  
    訳文                
     比丘たちよ、五つの法をそなえた比丘尼は、運ばれたかのように、天界に布置されます。  
                       
                       
                       
    120-6.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi pañcahi? (120-2.)  
    訳文                
     いかなる五か。  
                       
                       
                       
    120-7.                
     Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammāvāyāmā ca hoti, sammāsatinī ca, saddhādeyyaṃ na vinipāteti.   
      述語 語根 品詞 活用 人称 意味  
      Anuvicca  anu-vid 了知する  
      pariyogāhetvā  pari-ava-gāh 深解する  
      avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammāvāyāmā ca hoti, sammāsatinī ca, saddhādeyyaṃ na vinipāteti. (120-3.)  
      sammā    不変 正しい、正しく  
      na    不変 ない  
    訳文                
     了知し、深解して、誹謗に値するものへ誹謗を語る。了知し、深解して、称讃に値するものの称讃を語る。正精進者となる。正念者となる。信による施物を台無しにしない。  
                       
                       
                       
    120-8.                
     Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge’’ti.   
      語根 品詞 語基 意味  
      Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge’’ (120-4, 5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五つの法をそなえた比丘尼は、運ばれたかのように、天界に布置されます」  
                       
                       
                       
     Dasamaṃ.  
      語根 品詞 語基 意味  
      Dasamaṃ.    a 第十の  
    訳文                
     第十〔経〕。  
                       
                       
                       
     Andhakavindavaggo dutiyo.  
      語根 品詞 語基 意味  
      Andhakavinda    a 男中 依(属) 地名、アンダカヴィンダ  
      vaggo    a 章、品  
      dutiyo.    名形 a 第二の、伴侶  
    訳文                
     〔『増支部』「五集」第三の五十経〕第二〔品〕「アンダカヴィンダ品」〔おわり〕。  
                       
                       
                       
     Tassuddānaṃ –   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      uddānaṃ –  ud-dā a 摂頌  
    訳文                
     その摂頌は、  
                       
                       
                       
     Kulūpako pacchāsamaṇo, samādhiandhakavindaṃ;  
      語根 品詞 語基 意味  
      Kula    a 依(対) 家、良家、族姓  
      upako  upa-gam a 近付く  
      pacchā    不変 後に、背後に、西方に  
      samaṇo,  śram a 沙門 →随従沙門  
      samādhi  saṃ-ā-dhā i 定、三昧、精神統一  
      andhakavindaṃ;    a 男中 地名、アンダカヴィンダ  
    訳文                
     ♪「家親近〔経〕」、「随従沙門〔経〕」、「〔正〕定〔経〕」、「アンダカヴィンダ〔経〕」、  
                       
                       
                       
     Maccharī vaṇṇanā issā, diṭṭhivācāya vāyamāti.  
      語根 品詞 語基 意味  
      Maccharī    in 慳吝の、物惜しみある  
      vaṇṇanā    ā 称讃、註釈、註書  
      issā,    ā 嫉、嫉妬  
      diṭṭhi  dṛś i 見、見解、意見  
      vācāya  vac ā 言葉、語  
      vāyamā    a 精進、勤  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪「慳吝〔経〕」、「称讃〔経〕」、「嫉妬〔経〕」、「〔邪〕見〔者経〕」、「〔邪〕語〔者経〕」、「〔邪〕精進〔者経〕」である。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system