←前へ   トップへ   次へ→
                       
                       
     2. Dutiyaagāravasuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      agārava    a 依(属) 尊重のない、不敬な  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二の不尊重経」(『増支部』5-22  
                       
                       
                       
    22-1.                
     22. ‘‘So vata, bhikkhave, bhikkhu agāravo appatisso asabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati.   
      語根 品詞 語基 意味  
      ‘‘So    代的 それ、彼  
      vata,    不変 じつに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      agāravo    a 尊重のない、不敬な  
      appatisso  a-prati-śru a 従順ならぬ  
      asabhāga  a-sa-bhaj a 適宜でない  
      vuttiko    a 行為する、生活する →無礼義  
      ‘sabrahmacārīsu  sa-bṛh, car in 同梵行者  
      ābhisamācārikaṃ  abhi-saṃ-car a 男中 増上行儀の  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      paripūressatī’  pari-pṝ 使 完成させる  
      語根 品詞 語基 意味  
      ti    不変 と、といって、かく、このように、ゆえに  
      na    不変 ない  
      etaṃ    代的 これ  
      ṭhānaṃ  sthā a 場所、状態、理由、道理  
      述語 語根 品詞 活用 人称 意味  
      vijjati.  vid 受 見出される、存在する  
    訳文                
     「比丘たちよ、尊重なく、従順ならず、同梵行者たちに対し不作法なその比丘が、増上行儀の法を完成させるという、この道理は存在しません。  
                       
                       
                       
    22-2.                
     ‘Ābhisamācārikaṃ dhammaṃ aparipūretvā sekhaṃ dhammaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati.   
      語根 品詞 語基 意味  
      ‘Ābhisamācārikaṃ dhammaṃ aparipūretvā sekhaṃ dhammaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. (22-1.)  
      述語 語根 品詞 活用 人称 意味  
      aparipūretvā  a-pari-pṝ 使 完成させない  
      語根 品詞 語基 意味  
      sekhaṃ  śikṣ 名(形) a 有学、学人  
    訳文                
     増上行儀の法を完成させずして、有学の法を完成させるという、この道理は存在しません。  
                       
                       
                       
    22-3.                
     ‘Sekhaṃ dhammaṃ aparipūretvā sīlakkhandhaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati.   
      語根 品詞 語基 意味  
      ‘Sekhaṃ dhammaṃ aparipūretvā sīlakkhandhaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. (22-2.)  
      sīla    a 依(属)  
      khandhaṃ    a 肩、蘊  
    訳文                
     有学の法を完成させずして、戒蘊を完成させるという、この道理は存在しません。  
                       
                       
                       
    22-4.                
     ‘Sīlakkhandhaṃ aparipūretvā samādhikkhandhaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati.   
      語根 品詞 語基 意味  
      ‘Sīlakkhandhaṃ aparipūretvā samādhikkhandhaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. (22-3.)  
      samādhi  saṃ-ā-dhā i 依(属) 定、三昧、精神統一  
      khandhaṃ    a 肩、蘊  
    訳文                
     戒蘊を完成させずして、定蘊を完成させるという、この道理は存在しません。  
                       
                       
                       
    22-5.                
     ‘Samādhikkhandhaṃ aparipūretvā paññākkhandhaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati.  
      語根 品詞 語基 意味  
      ‘Samādhikkhandhaṃ aparipūretvā paññākkhandhaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. (22-4.)  
      paññā  pra-jñā ā 依(属) 智慧、般若  
      khandhaṃ    a 肩、蘊  
    訳文                
     定蘊を完成させずして、慧蘊を完成させるという、この道理は存在しません。  
                       
                       
                       
    22-6.                
     ‘‘So vata, bhikkhave, bhikkhu sagāravo sappatisso sabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī’ti ṭhānametaṃ vijjati.   
      語根 品詞 語基 意味  
      ‘‘So vata, bhikkhave, bhikkhu sagāravo sappatisso sabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī’ti ṭhānametaṃ vijjati. (22-1.)  
      sagāravo    a 尊重ある、恭敬する  
      sappatisso  sa-prati-śru a 従順の、崇敬ある  
      sabhāga  sa-bhaj a 同分の、類似の  
    訳文                
     比丘たちよ、尊重あり、従順で、同梵行者たちに対し礼儀正しいその比丘が、増上行儀の法を完成させるという、この道理は存在します。  
                       
                       
                       
    22-7.                
     ‘Ābhisamācārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatī’ti ṭhānametaṃ vijjati.   
      語根 品詞 語基 意味  
      ‘Ābhisamācārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatī’ti ṭhānametaṃ vijjati. (22-2.)  
      述語 語根 品詞 活用 人称 意味  
      paripūretvā  pari-pṝ 使 完成させる  
    訳文                
     増上行儀の法を完成させたうえで、有学の法を完成させるという、この道理は存在します。  
                       
                       
                       
    22-8.                
     Sekhaṃ dhammaṃ paripūretvā sīlakkhandhaṃ paripūressatī’ti ṭhānametaṃ vijjati.   
      語根 品詞 語基 意味  
      Sekhaṃ dhammaṃ paripūretvā sīlakkhandhaṃ paripūressatī’ti ṭhānametaṃ vijjati. (22-3, 7.)  
    訳文                
     有学の法を完成させたうえで、戒蘊を完成させるという、この道理は存在します。  
                       
                       
                       
    22-9.                
     ‘Sīlakkhandhaṃ paripūretvā samādhikkhandhaṃ paripūressatī’ti ṭhānametaṃ vijjati.   
      語根 品詞 語基 意味  
      ‘Sīlakkhandhaṃ paripūretvā samādhikkhandhaṃ paripūressatī’ti ṭhānametaṃ vijjati. (22-4, 7.)  
    訳文                
     戒蘊を完成させたうえで、定蘊を完成させるという、この道理は存在します。  
                       
                       
                       
    22-10.                
     ‘Samādhikkhandhaṃ paripūretvā paññākkhandhaṃ paripūressatī’ti ṭhānametaṃ vijjatī’’ti.   
      語根 品詞 語基 意味  
      ‘Samādhikkhandhaṃ paripūretvā paññākkhandhaṃ paripūressatī’ti ṭhānametaṃ vijjatī’’ (22-5, 7.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     慧蘊を完成させたうえで、正慧蘊を完成させるという、この道理は存在します」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system