←前へ   トップへ   次へ→
                       
                       
     4. Dutiyakodhagarusuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      kodha  krudh a 有(持) 忿怒  
      garu    名形 u 依(属) 重い、尊重  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二の忿怒尊重経」(『増支部』4-44  
                       
                       
                       
    44-1.                
     44. ‘‘Cattārome, bhikkhave, asaddhammā.   
      語根 品詞 語基 意味  
      ‘‘Cattāro     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      asaddhammā.  a-sat-dhṛ a 不正法  
    訳文                
     「比丘たちよ、これら四つの不正法があります。  
                       
                       
                       
    44-2.                
     Katame cattāro?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      cattāro?     
    訳文                
     いかなる四か。  
                       
                       
                       
    44-3.                
     Kodhagarutā na saddhammagarutā, makkhagarutā na saddhammagarutā, lābhagarutā na saddhammagarutā, sakkāragarutā na saddhammagarutā.   
      語根 品詞 語基 意味  
      Kodha  krudh a 有(持) 忿怒  
      garutā    ā 重性、尊重性、師性  
      na    不変 ない  
      saddhamma  sa-dhṛ a 有(持) 正法  
      garutā,    ā 重性、尊重性、師性  
      makkha    a 有(持) 覆、偽善、悪意  
      garutā    ā 重性、尊重性、師性  
      na    不変 ない  
      saddhamma  sa-dhṛ a 有(持) 正法  
      garutā,    ā 重性、尊重性、師性  
      lābha  labh a 有(持) 利得、利養  
      garutā    ā 重性、尊重性、師性  
      na    不変 ない  
      saddhamma  sa-dhṛ a 有(持) 正法  
      garutā,    ā 重性、尊重性、師性  
      sakkāra  sat-kṛ a 有(持) 恭敬、尊敬  
      garutā    ā 重性、尊重性、師性  
      na    不変 ない  
      saddhamma  sa-dhṛ a 有(持) 正法  
      garutā.    ā 重性、尊重性、師性  
    訳文                
     正法を尊重するのでなく忿怒を尊重すること、正法を尊重するのでなく覆を尊重すること、正法を尊重するのでなく利得を尊重すること、正法を尊重するのでなく恭敬を尊重することです。  
    メモ                
     ・便宜上、上記のように表記したが、まずKodha-garuという有財釈複合語に抽象名詞語尾-tāが付いた形であろう。  
                       
                       
                       
    44-4.                
     Ime kho, bhikkhave, cattāro asaddhammā.  
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, cattāro asaddhammā.(44-1.)  
      kho,    不変 じつに、たしかに  
    訳文                
     比丘たちよ、これら四つの不正法があります。  
                       
                       
                       
    44-5.                
     ‘‘Cattārome, bhikkhave, saddhammā.   
      語根 品詞 語基 意味  
      ‘‘Cattārome, bhikkhave, (44-1.)  
      saddhammā.  sat-dhṛ a 正法  
    訳文                
     比丘たちよ、これら四つの正法があります。  
                       
                       
                       
    44-6.                
     Katame cattāro?   
      語根 品詞 語基 意味  
      Katame cattāro? (44-2.)  
    訳文                
     いかなる四か。  
                       
                       
                       
    44-7.                
     Saddhammagarutā na kodhagarutā, saddhammagarutā na makkhagarutā, saddhammagarutā na lābhagarutā, saddhammagarutā na sakkāragarutā.   
      語根 品詞 語基 意味  
      Saddhammagarutā na kodhagarutā, saddhammagarutā na makkhagarutā, saddhammagarutā na lābhagarutā, saddhammagarutā na sakkāragarutā. (44-2.)  
    訳文                
     忿怒を尊重するのでなく正法を尊重すること、覆を尊重するのでなく正法を尊重すること、利得を尊重するのでなく正法を尊重すること、恭敬を尊重するのでなく正法を尊重することです。  
                       
                       
                       
    44-8.                
     Ime kho, bhikkhave, cattāro saddhammā’’ti.  
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, cattāro saddhammā’’ (44-4, 5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら四つの正法があります。  
                       
                       
                       
    44-9.                
     ‘‘Kodhamakkhagaru bhikkhu, lābhasakkāragāravo;  
      語根 品詞 語基 意味  
      ‘‘Kodha  krudh a 忿怒  
      makkha    a 有(持) 覆、偽善、悪意  
      garu    u 重い、尊重すべき、師  
      bhikkhu,  bhikṣ u 比丘  
      lābha  labh a 利得、利養  
      sakkāra  sat-kṛ a 有(処) 恭敬、尊敬  
      gāravo;    a 男中 尊重  
    訳文                
     ♪忿怒と覆を尊重し、利得と恭敬を重んじる比丘。  
                       
                       
                       
    44-10.                
     Sukhette pūtibījaṃva, saddhamme na virūhati.  
      語根 品詞 語基 意味  
      Sukhette    a 良田  
      pūti    i 腐った、臭い  
      bījaṃ    a 種、種子  
      iva,    不変 ごとく  
      saddhamme  sa-dhṛ a 正法、妙法  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      virūhati.  vi-ruh 増大・増長・成長する  
    訳文                
     ♪良田における腐った種のごとく、彼らは正法において成長しない。  
                       
                       
                       
    44-11.                
     ‘‘Ye ca saddhammagaruno, vihaṃsu viharanti ca;  
      語根 品詞 語基 意味  
      ‘‘Ye    代的 (関係代名詞)  
      ca    不変 と、また、そして、しかし  
      saddhamma  sa-dhṛ a 有(持) 正法  
      garuno,    名形 u 重い、重要な、尊重、師  
      述語 語根 品詞 活用 人称 意味  
      vihaṃsu  vi-hṛ 住する  
      viharanti  vi-hṛ 住する  
      語根 品詞 語基 意味  
      ca;    不変 と、また、そして、しかし  
    訳文                
     ♪しかして、正法を重んじて〔これまで〕住し、〔いま〕住する者たち、  
                       
                       
                       
    44-12.                
     Te ve dhamme virūhanti, snehānvayamivosadhā’’ti [snehamanvāyamivosadhāti (sī. syā. kaṃ. pī.)].   
      語根 品詞 語基 意味  
      Te    代的 それら、彼ら  
      ve    不変 じつに  
      dhamme  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      virūhanti,  vi-ruh 増大・増長・成長する  
      語根 品詞 語基 意味  
      sneha  snih a 依(対) 湿潤、愛情、愛執、親愛  
      述語 語根 品詞 活用 人称 意味  
      anvāya  anu-i 従って、随従して  
      語根 品詞 語基 意味  
      iva    不変 ごとく  
      osadhā’’    a 中(男) 薬、薬草  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪彼らは法において成長する。湿気に従う薬草のごとく」  
                       
                       
                       
     catutthaṃ;  
      語根 品詞 語基 意味  
      catutthaṃ;    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system