←前へ   トップへ      
                       
                       
     (18) 8. Rāgapeyyālaṃ  
      語根 品詞 語基 意味  
      Rāga  raj a 依(属) 貪、貪欲、染  
      peyyālaṃ    a 略、中略  
    訳文                
     「貪略〔品〕」(『増支部』3-184  
                       
                       
                       
    184-1.                
     184. ‘‘Rāgassa, bhikkhave, abhiññāya tayo dhammā bhāvetabbā.   
      語根 品詞 語基 意味  
      ‘‘Rāgassa,  raj a 貪欲、染  
      bhikkhave,  bhikṣ u 比丘  
      abhiññāya  abhi-jñā ā 証知、神通  
      tayo    男中  
      dhammā  dhṛ a 男中  
      bhāvetabbā.  bhū 使 未分 a 修習されるべき  
    訳文                
     「比丘たちよ、貪欲の証知のため、三法が修習されるべきです。  
                       
                       
                       
    184-2.                
     Katame tayo?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      tayo?    男中  
    訳文                
     いかなる三か。  
                       
                       
                       
    184-3.                
     Suññato samādhi, animitto samādhi, appaṇihito samādhi –   
      語根 品詞 語基 意味  
      Suññato    名形 a 中→男 空なる、空無の、空  
      samādhi,  saṃ-ā-dhā i 定、三昧、精神統一  
      animitto    a 無相の  
      samādhi,  saṃ-ā-dhā i 定、三昧、精神統一  
      appaṇihito  a-pra-ni-dhā 過分 a 無願の  
      samādhi –  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     空なる三昧、無相なる三昧、無願なる三昧です。  
                       
                       
                       
    184-4.                
     rāgassa, bhikkhave, abhiññāya ime tayo dhammā bhāvetabbā.   
      語根 品詞 語基 意味  
      rāgassa, bhikkhave, abhiññāya ime tayo dhammā bhāvetabbā. (184-1.)  
      ime    代的 これら  
    訳文                
     比丘たちよ、貪欲の証知のため、これら三法が修習されるべきです。  
                       
                       
                       
    184-5.                
     ( ) [(rāgassa bhikkhave abhiññāya tayo dhammā bhāvetabbā. katame tayo? savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi. rāgassa bhikkhave abhiññāya ime tayo dhammā bhāvetabbā.) etthantare pāṭho katthaci dissati, aṭṭhakathāyaṃ passitabbo]  
      語根 品詞 語基 意味  
      rāgassa bhikkhave abhiññāya tayo dhammā bhāvetabbā. katame tayo? savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi. rāgassa bhikkhave abhiññāya ime tayo dhammā bhāvetabbā. (184-1, 2, 3, 4.)  
      savitakka    a 有尋  
      savicāro    a 有伺の  
      avitakka    a 尋なき  
      vicāra  vi-car a 有伺の  
      matto    a 量、のみ  
      avitakka    a 尋なき  
      avicāro  a-vi-car a 伺なき  
    訳文                
     比丘たちよ、貪欲の証知のため、三法が修習されるべきです。いかなる三か。有尋有伺なる三昧、尋なく伺のみの三昧、無尋無伺なる三昧です。比丘たちよ、貪欲の証知のため、これら三法が修習されるべきです。  
    メモ                
     ・括弧内の文もあるものとして訳した。  
                       
                       
                       
    184-6.                
     ‘‘Rāgassa, bhikkhave, pariññāya…pe…   
      語根 品詞 語基 意味  
      ‘‘Rāgassa,  raj a 貪欲、染  
      bhikkhave,  bhikṣ u 比丘  
      pariññāya…pe…  pari-jñā ā 遍知、暁了、知悉  
    訳文                
     比丘たちよ、貪欲の遍知のため……  
                       
                       
                       
    184-7.                
     parikkhayāya…   
      語根 品詞 語基 意味  
      parikkhayāya…  pari-kṣi a 遍尽、尽滅  
    訳文                
     遍尽のため……  
                       
                       
                       
    184-8.                
     pahānāya…   
      語根 品詞 語基 意味  
      pahānāya…  pra-hā a 捨断  
    訳文                
     捨断のため……  
                       
                       
                       
    184-9.                
     khayāya…   
      語根 品詞 語基 意味  
      khayāya…  kṣi a 滅尽  
    訳文                
     尽のため……  
                       
                       
                       
    184-10.                
     vayāya…   
      語根 品詞 語基 意味  
      vayāya…    a 衰亡、消滅、壊  
    訳文                
     消滅のため……  
                       
                       
                       
    184-11.                
     virāgāya…   
      語根 品詞 語基 意味  
      virāgāya…    a 離貧、離、遠離、離欲、離貧者  
    訳文                
     遠離のため……  
                       
                       
                       
    184-12.                
     nirodhāya…   
      語根 品詞 語基 意味  
      nirodhāya…  ni-rudh 受 a 滅、滅尽  
    訳文                
     滅尽のため……  
                       
                       
                       
    184-13.                
     cāgāya…   
      語根 品詞 語基 意味  
      cāgāya…  tyaj a 施捨、棄捨  
    訳文                
     捨棄のため……  
                       
                       
                       
    184-14.                
     paṭinissaggāya ime tayo dhammā bhāvetabbā.  
      語根 品詞 語基 意味  
      paṭinissaggāya  prati-ni-sṛj a 捨遺、捨離  
      ime    代的 これら  
      tayo     
      dhammā  dhṛ a 男中  
      bhāvetabbā.  bhū 使 未分 a 修習されるべき  
    訳文                
     捨離のため、これら三法が修習されるべきです。  
                       
                       
                       
    184-15.                
     ‘‘Dosassa…   
      語根 品詞 語基 意味  
      ‘‘Dosassa…    a 瞋恚  
    訳文                
     瞋恚の……  
                       
                       
                       
    184-16.                
     mohassa…   
      語根 品詞 語基 意味  
      mohassa…    a 痴愚  
    訳文                
     愚痴の……  
                       
                       
                       
    184-17.                
     kodhassa…   
      語根 品詞 語基 意味  
      kodhassa…  krudh a 忿怒  
    訳文                
     忿の……  
                       
                       
                       
    184-18.                
     upanāhassa…   
      語根 品詞 語基 意味  
      upanāhassa…  upa-nah a 恨、怨恨  
    訳文                
     恨の……  
                       
                       
                       
    184-19.                
     makkhassa…   
      語根 品詞 語基 意味  
      makkhassa…  mṛkṣ a 覆、偽善  
    訳文                
     覆の……  
                       
                       
                       
    184-20.                
     palāsassa…   
      語根 品詞 語基 意味  
      palāsassa…    a 悩、悩害  
    訳文                
     悩の……  
                       
                       
                       
    184-21.                
     issāya…   
      語根 品詞 語基 意味  
      issāya…    ā 嫉、嫉妬  
    訳文                
     嫉の……  
                       
                       
                       
    184-22.                
     macchariyassa…   
      語根 品詞 語基 意味  
      macchariyassa…    a 物惜しみ、慳吝  
    訳文                
     慳の……  
                       
                       
                       
    184-23.                
     māyāya…   
      語根 品詞 語基 意味  
      māyāya…    ā 幻、幻術、誑惑  
    訳文                
     誑の……  
                       
                       
                       
    184-24.                
     sāṭheyyassa…   
      語根 品詞 語基 意味  
      sāṭheyyassa…    a 諂、へつらい  
    訳文                
     諂の……  
                       
                       
                       
    184-25.                
     thambhassa…   
      語根 品詞 語基 意味  
      thambhassa…    a 傲慢、強情、頑迷  
    訳文                
     頑迷の……  
                       
                       
                       
    184-26.                
     sārambhassa…   
      語根 品詞 語基 意味  
      sārambhassa…  rabh a 激情、憤激  
    訳文                
     憤激の……  
                       
                       
                       
    184-27.                
     mānassa…   
      語根 品詞 語基 意味  
      mānassa…  man a 慢、慢心、驕慢  
    訳文                
     慢の……  
                       
                       
                       
    184-28.                
     atimānassa…   
      語根 品詞 語基 意味  
      atimānassa…  ati-man a 過慢  
    訳文                
     過慢の……  
                       
                       
                       
    184-29.                
     madassa…   
      語根 品詞 語基 意味  
      madassa…  mad a 驕慢、慢心  
    訳文                
     驕慢の……  
                       
                       
                       
    184-30.                
     pamādassa abhiññāya…   
      語根 品詞 語基 意味  
      pamādassa  pra-mad a 放逸  
      abhiññāya…  abhi-jñā ā 証知、神通  
    訳文                
     放逸の証知のため……  
                       
                       
                       
    184-31.                
     pariññāya…   
      語根 品詞 語基 意味  
      pariññāya…  pari-jñā ā 遍知、暁了、知悉  
    訳文                
     遍知のため……  
                       
                       
                       
    184-32.                
     parikkhayāya…   
      語根 品詞 語基 意味  
      parikkhayāya…  pari-kṣi a 遍尽、尽滅  
    訳文                
     遍尽のため……  
                       
                       
                       
    184-33.                
     pahānāya…   
      語根 品詞 語基 意味  
      pahānāya…  pra-hā a 捨断  
    訳文                
     捨断のため……  
                       
                       
                       
    184-34.                
     khayāya…   
      語根 品詞 語基 意味  
      khayāya…  kṣi a 滅尽  
    訳文                
     尽のため……  
                       
                       
                       
    184-35.                
     vayāya…   
      語根 品詞 語基 意味  
      vayāya…    a 衰亡、消滅、壊  
    訳文                
     消滅のため……  
                       
                       
                       
    184-36.                
     virāgāya…   
      語根 品詞 語基 意味  
      virāgāya…    a 離貧、離、遠離、離欲、離貧者  
    訳文                
     遠離のため……  
                       
                       
                       
    184-37.                
     nirodhāya…   
      語根 品詞 語基 意味  
      nirodhāya…  ni-rudh 受 a 滅、滅尽  
    訳文                
     滅尽のため……  
                       
                       
                       
    184-38.                
     cāgāya…   
      語根 品詞 語基 意味  
      cāgāya…  tyaj a 施捨、棄捨  
    訳文                
     捨棄のため……  
                       
                       
                       
    184-39.                
     paṭinissaggāya ime tayo dhammā bhāvetabbā’’ti.  
      語根 品詞 語基 意味  
      paṭinissaggāya  prati-ni-sṛj a 捨遺、捨離  
      ime    代的 これら  
      tayo     
      dhammā  dhṛ a 男中  
      bhāvetabbā’’  bhū 使 未分 a 修習されるべき  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     捨離のため、これら三法が修習されるべきです」  
                       
                       
                       
    184-40.                
     (Idamavoca bhagavā.   
      語根 品詞 語基 意味  
      (Idam    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca  vac いう  
      語根 品詞 語基 意味  
      bhagavā.    ant 世尊  
    訳文                
     こう、世尊は仰った。  
                       
                       
                       
    184-41.                
     Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.) [( ) etthantare pāṭho syā. kaṃ. ka. potthakesu na dissati]  
      語根 品詞 語基 意味  
      Attamanā    a 適意の、悦意の  
      te    代的 それら、彼ら  
      bhikkhū  bhikṣ u 比丘  
      bhagavato    ant 世尊  
      bhāsitaṃ  bhāṣ 名過分 a いった、言説、所説  
      述語 語根 品詞 活用 人称 意味  
      abhinandun  abhi-nand 能反 歓喜する  
      語根 品詞 語基 意味  
      ti.)    不変 と、といって、かく、このように、ゆえに  
    訳文                
     心にかなった比丘たちは、世尊の所説に歓喜した。  
                       
                       
                       
     Rāgapeyyālaṃ niṭṭhitaṃ.  
      語根 品詞 語基 意味  
      Rāga  raj a 依(属) 貪、貪欲、染  
      peyyālaṃ    a 略、中略  
      niṭṭhitaṃ.  nih-sthā 過分 a 完了した、終わった  
    訳文                
     「貪略〔品〕」おわり。  
                       
                       
                       
     Tassuddānaṃ – [imā uddānagāthāyo sī. syā. kaṃ. pī. potthakesu na dissanti]   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      uddānaṃ –  ud-dā a 摂頌  
    訳文                
     その摂頌は、  
                       
                       
                       
     Rāgaṃ dosañca mohañca, kodhūpanāhapañcamaṃ;  
      語根 品詞 語基 意味  
      Rāgaṃ  raj a 男(中)  
      dosañ  dviṣ a 男(中)  
      ca    不変 と、また、そして、しかし  
      mohañ  muh a 男(中)  
      ca,    不変 と、また、そして、しかし  
      kodha  krudh a 忿怒  
      upanāha  upa-nah a 恨、怨恨  
      pañcamaṃ;    a 第五の  
    訳文                
     ♪貪欲、瞋恚、愚痴、忿、第五に恨、  
                       
                       
                       
     Makkhapaḷāsaissā ca, maccharimāyāsāṭheyyā.  
      語根 品詞 語基 意味  
      Makkha    a 覆、偽善、悪意  
      paḷāsa    a 悩害、害  
      issā    ā 嫉、嫉妬  
      ca,    不変 と、また、そして、しかし  
      macchari    in 慳吝の  
      māyā    ā 依(具)  
      sāṭheyyā.    a 中(女) 諂、へつらい  
    訳文                
     ♪覆、悩、嫉、慳、誑、諂、  
                       
                       
                       
     Thambhasārambhamānañca, atimānamadassa ca;  
      語根 品詞 語基 意味  
      Thambha    a 傲慢、強情、頑迷  
      sārambha  radh a 激情、憤激  
      mānañ  man a 男(中) 慢、慢心  
      ca,    不変 と、また、そして、しかし  
      atimāna  ati-man a 過慢  
      madassa  mad a 驕慢、慢心  
      ca;    不変 と、また、そして、しかし  
    訳文                
     ♪頑迷、憤激、慢、過慢、驕慢、  
                       
                       
                       
     Pamādā sattarasa vuttā, rāgapeyyālanissitā.  
      語根 品詞 語基 意味  
      Pamādā  pra-mad a 放逸  
      sattarasa    十七  
      vuttā,  vac 過分 a 言われた  
      rāga  raj a 依(属) 貪、貪欲、染  
      peyyāla    a 依(処) 略、中略  
      nissitā.  ni-śri 過分 a 依った、依止した  
    訳文                
     ♪放逸の十七が、「貪略〔品〕」に依止して説かれた。  
                       
                       
                       
     Ete opammayuttena, āpādena abhiññāya;  
      語根 品詞 語基 意味  
      Ete    代的 これ  
      opamma    a 依(具) 譬喩、類似、匹敵  
      yuttena,  yuj 過分 a 具絶 結ばれた、整えられた、相応した  
      āpādena  ā-pad? 形? a 具絶 生む、作る、至る?  
      abhiññāya;  abhi-jñā ā 証知、神通  
    訳文                
     ♪それらが、類似するものでまとめて作られて、証知、  
    メモ                
     ・格などの不統一もあり、このあたり、かなり強引に訳した。あるいはもっと適切な解釈が有り得るか。  
                       
                       
                       
     Pariññāya parikkhayā, pahānakkhayabbayena;  
      語根 品詞 語基 意味  
      Pariññāya  pari-jñā ā 遍知、暁了、知悉  
      parikkhayā,  pari-kṣi a 遍尽、尽滅  
      pahāna  pra-hā a 有(持) 捨断  
      khaya kṣi a 依(属)  
      vayena;    a 衰亡、消滅、壊  
    訳文                
     ♪遍知、遍尽、捨断、尽、消滅、  
                       
                       
                       
     Virāganirodhacāgaṃ, paṭinissagge ime dasa.  
      語根 品詞 語基 意味  
      Virāga  vi-raj a 離貪、遠離  
      nirodha  ni-rudh 使 a 滅尽  
      cāgaṃ,  tyaj a 捨、施捨  
      paṭinissagge  prati-ni-sṛj a 捨遺、捨離、定棄  
      ime    代的 これら  
      dasa.     
    訳文                
     ♪遠離、滅尽、捨棄、捨離、これら十となる。  
                       
                       
                       
     Suññato animitto ca, appaṇihito ca tayo;  
      語根 品詞 語基 意味  
      Suññato    名形 a 中→男 空なる、空無の、空  
      animitto    a 無相の  
      ca,    不変 と、また、そして、しかし  
      appaṇihito  a-pra-ni-dhā 過分 a 無願の  
      ca    不変 と、また、そして、しかし  
      tayo;     
    訳文                
     ♪空、無相、無願の三つの、  
                       
                       
                       
     Samādhimūlakā peyyālesupi vavatthitā cāti.  
      語根 品詞 語基 意味  
      Samādhi  saṃ-ā-dhā i 有(持) 定、三昧、精神統一  
      mūlakā    名形 a 中→男 根本とする  
      peyyālesu    a 略、中略  
      pi    不変 〜もまた、けれども、たとえ  
      vavatthitā  vi-ava-sthā 過分 a 決定した、確定した、区別された  
          不変 と、また、そして、しかし  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪三昧を根本として、略説が確定した。  
                       
                       
                       
     Tikanipātapāḷi niṭṭhitā.  
      語根 品詞 語基 意味  
      Tika    a 依(属) 三の  
      nipāta  ni-pat a 落下、効果、不変化辞、集篇  
      pāḷi    i 聖典、線  
      niṭṭhitā.  nih-sthā 過分 a 完了した、終わった  
    訳文                
     「三集」なる聖典、おわり。  
                       
                       
  ←前へ   トップへ      
inserted by FC2 system