←前へ   トップへ   次へ→
                       
                       
     7. Dutiyasikkhāsuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      sikkhā  śikṣ ā 依(属) 学、訓練  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二の学経」(『増支部』3-88  
                       
                       
                       
    88-1.                
     88. ‘‘Sādhikamidaṃ, bhikkhave, diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati yattha attakāmā kulaputtā sikkhanti.   
      語根 品詞 語基 意味  
      ‘‘Sādhikam    a 余分の、増大の  
      idaṃ,    代的 これ  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      diyaḍḍha    a 一ヶ半  
      sikkhāpada  śikṣ a 学処、戒法  
      sataṃ    a  
      anvaddhamāsaṃ    不変 半月ごとに (anu-addha-māsaṃ)  
      uddesaṃ  ud-diś a 説示、誦出  
      述語 語根 品詞 活用 人称 意味  
      āgacchati  ā-gam 来る  
      語根 品詞 語基 意味  
      yattha    不変 〜ところのその場所、〜の所  
      atta    an 有(属) 自己、我  
      kāmā    a 男中 欲、欲楽  
      kula    a 依(属) 家、良家、族姓  
      puttā    a 息子 →善男子  
      述語 語根 品詞 活用 人称 意味  
      sikkhanti.  śikṣ 学ぶ、学得する  
    訳文                
     「比丘たちよ、自愛ある善男子たちがそれに関して学得するところの、かの百五十余の学処が、半月ごとに誦出されています。  
                       
                       
                       
    88-2.                
     Tisso imā, bhikkhave, sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati.   
      語根 品詞 語基 意味  
      Tisso     
      imā,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      sikkhā  śikṣ ā 学、訓練  
      yattha    不変 〜ところのその場所、〜の所  
      etaṃ    代的 これ  
      sabbaṃ    名形 代的 すべて  
      samodhānaṃ  saṃ-ava-dhā a 集合、総摂  
      述語 語根 品詞 活用 人称 意味  
      gacchati.  gam 行く  
    訳文                
     比丘たちよ、そこにおいて、その〔百五十余の学処〕全てが包摂されるような、これら三つの学処があります。  
                       
                       
                       
    88-3.                
     Katamā tisso?   
      語根 品詞 語基 意味  
      Katamā    代的 いずれの、どちらの  
      tisso?     
    訳文                
     いかなる三か。  
                       
                       
                       
    88-4.                
     Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā –   
      語根 品詞 語基 意味  
      Adhisīla    a 依(属) 増上戒  
      sikkhā,  śikṣ ā 学、訓練  
      adhicitta  adhi-cit a 依(属) 増上心、禅定  
      sikkhā,  śikṣ ā 学、訓練  
      adhipaññā  adhi-pra-jñā a 依(属) 増上慧  
      sikkhā –  śikṣ ā 学、訓練  
    訳文                
     増上戒学、増上心学、増上慧学です。  
                       
                       
                       
    88-5.                
     imā kho, bhikkhave, tisso sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati.  
      語根 品詞 語基 意味  
      imā kho, bhikkhave, tisso sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati. (88-2.)  
      kho,    不変 じつに、たしかに  
    訳文                
     比丘たちよ、これらが、そこにおいて、その〔百五十余の学処〕全てが包摂されるような、三つの学処です。  
                       
                       
                       
    88-6.                
     ‘‘Idha, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattaso kārī paññāya mattaso kārī.   
      語根 品詞 語基 意味  
      ‘‘Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      sīlesu    a 戒、習慣  
      paripūra  pari-pṝ a 依(属) 完全な、完成した  
      kārī  kṛ in なす、作者  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      samādhismiṃ  saṃ-ā-dhā i 定、三昧  
      mattaso  ā 副奪 量、適量  
      kārī  kṛ in なす、作者  
      paññāya  pra-jñā ā 智慧  
      mattaso  ā 副奪 量、適量  
      kārī.  kṛ in なす、作者  
    訳文                
     比丘たちよ、ここに比丘が、諸戒に関して完全になし、定に関してある程度をなし、慧に関してある程度をなす〔とします〕。  
                       
                       
                       
    88-7.                
     So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      yāni    代的 (関係代名詞)  
      tāni    代的 それら  
      khudda    a 小さい  
      anukhuddakāni    a 小々の、随小の、些細な →細随細の、微細の  
      sikkhāpadāni  śik 意 a 学処  
      tāni    代的 それら  
      述語 語根 品詞 活用 人称 意味  
      āpajjati  ā-pad 来る、遭う、到達する、罪に陥る  
      語根 品詞 語基 意味  
      pi    不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      vuṭṭhāti  ud-sthā 立ち上がる、出定する、出罪する  
      語根 品詞 語基 意味  
      pi.    不変 〜もまた、けれども、たとえ  
    訳文                
     彼は、およその些細な学処、それらへたとえ違反しても、また出罪します。  
                       
                       
                       
    88-8.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ    代的 それ  
      kissa    代的 何、誰  
      hetu?  hi u 副対 因、原因(属格に副対で「〜のゆえに」)  
    訳文                
     それはなぜか。  
                       
                       
                       
    88-9.                
     Na hi mettha, bhikkhave, abhabbatā vuttā.   
      語根 品詞 語基 意味  
      Na    不変 ない  
      hi    不変 じつに、なぜなら  
      me    代的  
      ettha,    不変 ここに  
      bhikkhave,  bhikṣ u 比丘  
      abhabbatā  a-bhū ā 不可能、不能  
      vuttā.  vac 過分 a 言われた  
    訳文                
     なぜなら比丘たちよ、ここなる私は、不可能なことは説いていないからです。  
                       
                       
                       
    88-10.                
     Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu.   
      語根 品詞 語基 意味  
      Yāni    代的 (関係代名詞)  
      ca    不変 と、また、そして、しかし  
      kho    不変 じつに、たしかに  
      tāni    代的 それら  
      sikkhāpadāni  śik 意 a 学処  
      ādibrahmacariyakāni  bṛh, car a 初梵行の  
      brahmacariya  bṛh, car a 持  梵行  
      sāruppāni    名形 a 同一状態、適当の  
      tattha    不変 そこで、そこに、そのとき、そのなかで  
      dhuva    a 有(持) 恒常の、堅固の  
      sīlo    a 中→男  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ṭhita  sthā 過分 a 有(持) 住立した  
      sīlo    a 中→男  
      ca,    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      samādāya  saṃ-ā-dā 取る、受け取る、受持する  
      sikkhati  śak 意 学ぶ、学得する  
      語根 品詞 語基 意味  
      sikkhāpadesu.  śiks, pad a 学処  
    訳文                
     およその、初梵行にして適切な梵行たる学処、そこにおいて堅固な戒あり、住立した戒ある者は、学処に関して受持し、学得します。  
                       
                       
                       
    88-11.                
     So tiṇṇaṃ saṃyojanānaṃ parikkhayā sattakkhattuparamo hoti.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      tiṇṇaṃ     
      saṃyojanānaṃ  saṃ-yuj a 結、繋縛  
      parikkhayā  pari-kṣi a 遍尽、尽滅  
      satta     
      khattu    u 有(持)  
      paramo    a 最高の、最上の →極七返生、七返有  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる、存在する  
    訳文                
     彼は、三結の滅尽によって極七返生となります。  
                       
                       
                       
    88-12.                
     Sattakkhattuparamaṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti.   
      語根 品詞 語基 意味  
      Satta     
      khattu    u 有(持)  
      paramaṃ    a 副対 最高の、最上の  
      deve    a 天、神  
      ca    不変 と、また、そして、しかし  
      manusse    a  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      sandhāvitvā  saṃ-dhāv 走り廻る、流転する、輪廻する  
      saṃsaritvā  saṃ-sṛ 輪廻する、動き廻る  
      語根 品詞 語基 意味  
      dukkhassantaṃ    a 苦の終わり(dukkhassa+anta  
      述語 語根 品詞 活用 人称 意味  
      karoti.  kṛ なす  
    訳文                
     最大で七回、天界と人界を流転輪廻してから、苦の終わりをなします。  
                       
                       
                       
    88-13.                
     So tiṇṇaṃ saṃyojanānaṃ parikkhayā kolaṃkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti.   
      語根 品詞 語基 意味  
      So tiṇṇaṃ saṃyojanānaṃ parikkhayā kolaṃkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. (88-11, 12.)  
      kolaṃkolo    a 家々(going from kula to kula  
      dve     
          不変 あるいは  
      tīṇi     
          不変 あるいは  
      kulāni    a 家、良家、族姓  
    訳文                
     彼は、三結の滅尽によって家々となります。二三度、諸々の家を流転輪廻してから、苦の終わりをなします。  
                       
                       
                       
    88-14.                
     So tiṇṇaṃ saṃyojanānaṃ parikkhayā ekabījī hoti, ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti.   
      語根 品詞 語基 意味  
      So tiṇṇaṃ saṃyojanānaṃ parikkhayā ekabījī hoti, ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti. (88-11, 12.)  
      eka    代的 有(帯) 一、とある  
      bījī    in 種の  
      ekaṃ    代的 副対 一、とある  
      yeva    不変 まさに、のみ、じつに  
      mānusakaṃ    a 人の  
      bhavaṃ  bhū a 有、存在  
      述語 語根 品詞 活用 人称 意味  
      nibbattetvā  nir-vṛt 使 発生させる  
    訳文                
     彼は、三結の滅尽によって一種者となります。一度だけ人界の有を生じてから、苦の終わりをなします。  
    メモ                
     ・以上、前経に比較し、預流が詳説されている。  
                       
                       
                       
    88-15.                
     So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti.  
      語根 品詞 語基 意味  
      So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. (88-11, 12.)  
      rāga  raj a 貪、貪欲、染  
      dosa  dviṣ a 瞋、瞋恚  
      mohānaṃ  muh a  
      tanuttā    a うすさ、薄性  
      sakadāgāmī  sakid-ā-gam 名形 in 一来  
      sakid    不変 一度、一回  
      eva    不変 まさに、のみ、じつに  
      imaṃ    代的 これ  
      lokaṃ    a 世界、世間  
      述語 語根 品詞 活用 人称 意味  
      āgantvā  ā-gam 来る  
    訳文                
     彼は三結の滅尽による貪・瞋・痴の希薄性により、一来となり、一度だけこの世界にやってきて苦の終わりをなします。  
                       
                       
                       
    88-16.                
     ‘‘Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya mattaso kārī.   
      語根 品詞 語基 意味  
      ‘‘Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya mattaso kārī. (88-6.)  
    訳文                
     比丘たちよ、ここに比丘が、諸戒に関して完全になし、定に関して完全になし、慧に関してある程度をなす〔とします〕。  
                       
                       
                       
    88-17.                
     So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi.   
      語根 品詞 語基 意味  
      So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. (88-7.)  
    訳文                
     彼は、およその些細な学処、それらへたとえ違反しても、また出罪します。  
                       
                       
                       
    88-18.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (88-8.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    88-19.                
     Na hi mettha, bhikkhave, abhabbatā vuttā.   
      語根 品詞 語基 意味  
      Na hi mettha, bhikkhave, abhabbatā vuttā. (88-9.)  
    訳文                
     なぜなら比丘たちよ、ここなる私は、不可能なことは説いていないからです。  
                       
                       
                       
    88-20.                
     Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu.   
      語根 品詞 語基 意味  
      Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. (88-10.)  
    訳文                
     およその、初梵行にして適切な梵行たる学処、そこにおいて堅固な戒あり、住立した戒ある者は、学処に関して受持し、学得します。  
                       
                       
                       
    88-21.                
     So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā uddhaṃsoto akaniṭṭhagāmī.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      pañcannaṃ     
      orambhāgiyānaṃ    a 下分  
      saṃyojanānaṃ  saṃ-yuj a 結、繋縛  
      parikkhayā  pari-kṣi a 遍尽、尽滅  
      uddhaṃ    不変 上に、高く、後に  
      soto  sru as 中→男 流、流水、流口、穴  
      akaniṭṭha    a 依(対) 色究竟、アカニッタ、阿迦𧸐陀(吒)  
      gāmī.  gam 名形 in 行く、導く  
    訳文                
     彼は、五下分結の滅尽により、上への流れにのって色究竟天へ至る者となります。  
    メモ                
     ・こちらは不還が詳説される。その内容については『相応部』46-3「戒経」のメモを見よ。  
                       
                       
                       
    88-22.                
     So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti.   
      語根 品詞 語基 意味  
      So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā (88-21.)  
      sasaṅkhāra  sa-saṃ-kṛ a 依(具) 有行の  
      parinibbāyī  pari-nir-vā? in 般涅槃者  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる、存在する  
    訳文                
     彼は、五下分結の滅尽により、有行般涅槃者となります。  
                       
                       
                       
    88-23.                
     So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti.   
      語根 品詞 語基 意味  
      So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. (88-22.)  
      asaṅkhāra  a-saṃ-kṛ a 依(具) 無行  
    訳文                
     彼は、五下分結の滅尽により、無行般涅槃者となります。  
                       
                       
                       
    88-24.                
     So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti.   
      語根 品詞 語基 意味  
      So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti. (88-22.)  
      述語 語根 品詞 活用 人称 意味  
      upahacca  upa-pad? 生じて、再生して  
    訳文                
     彼は、五下分結の滅尽により、已生般涅槃者となります。  
                       
                       
                       
    88-25.                
     So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti.  
      語根 品詞 語基 意味  
      So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. (88-22.)  
      antarā    名形 a 副奪 中で、途中で  
    訳文                
     彼は、五下分結の滅尽により、中間般涅槃者となります。  
                       
                       
                       
    88-26.                
     ‘‘Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya paripūrakārī.   
      語根 品詞 語基 意味  
      ‘‘Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya paripūrakārī. (88-6.)  
    訳文                
     比丘たちよ、ここに比丘が、諸戒に関して完全になし、定に関して完全になし、慧に関して完全になす〔とします〕……  
    メモ                
     ・peとなってはいないが、以下は数文が省略されているのではないか。  
                       
                       
                       
    88-27.                
     So yāni tāni dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      yāni tāni dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. (88-10.)  
    訳文                
     ……彼は、およその〔初梵行にして適切な梵行たる学処、そこにおいて〕堅固な戒あり、住立した戒ある者として、学処に関して受持し、学得します。  
                       
                       
                       
    88-28.                
     So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.  
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      āsavānaṃ  ā-sru a  
      khayā  kṣi a 尽、滅尽  
      anāsavaṃ  an-ā-sru a 漏なき  
      ceto  cit as 依(属)  
      vimuttiṃ  vi-muc 受 i 解脱  
      paññā  pra-jñā ā 依(属) 智慧、般若  
      vimuttiṃ  vi-muc 受 i 解脱  
      diṭṭhe  dṛś 過分 a 男中 見られた、見、所見  
      eva    不変 まさに、のみ、じつに  
      dhamme  dhṛ a 男中 法 →現法、現世  
      sayaṃ    不変 自ら、自分で  
      述語 語根 品詞 活用 人称 意味  
      abhiññā  abhi-jñā 証知する、自証する  
      sacchikatvā  kṛ 作証する、証明をなす、さとる  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      viharati.  vi-hṛ 住する  
    訳文                
     彼は、諸漏の滅尽のゆえ、無漏の心解脱、慧解脱を、現法において自ら証知し、作証し、成就して住します。  
                       
                       
                       
    88-29.                
     ‘‘Iti kho, bhikkhave, padesaṃ padesakārī ārādheti, paripūraṃ paripūrakārī, avañjhāni tvevāhaṃ, bhikkhave, sikkhāpadāni vadāmī’’ti.   
      語根 品詞 語基 意味  
      ‘‘Iti    不変 と、といって、かく、このように、ゆえに  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      padesaṃ  pra-diś a 地方、国土、場所、部分、限定  
      padesa  pra-diś a 依(属) 地方、国土、場所、部分、限定  
      kārī  kṛ in なす、作者  
      述語 語根 品詞 活用 人称 意味  
      ārādheti,  ā-rādh 使 喜ばす、成功する、到達する  
      語根 品詞 語基 意味  
      paripūraṃ  pari-pṝ a 完全な、完成した  
      paripūra  pari-pṝ a 依(属) 完全な、完成した  
      kārī,  kṛ in なす、作者  
      avañjhāni    a 徒爾ならざる、無駄でない  
      tv    不変 という(ti)、しかし(tu)  
      eva    不変 まさに、のみ、じつに  
      ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      sikkhāpadāni  śik 意 a 学処  
      述語 語根 品詞 活用 人称 意味  
      vadāmī’’  vad いう  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、このように、部分的になす者は部分的な〔成果〕へ、完全になす者は完全な〔成果〕へ到達します。比丘たちよ、『学処は決して無駄になることはない』と私は説きます」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system