←前へ   トップへ   次へ→
                       
                       
     4. Pubbasuttaṃ  
      語根 品詞 語基 意味  
      Pubba    代的 依(属) 昔の、東の  
      suttaṃ  sīv a 経、糸  
    訳文                
     「以前経」(『相応部』36-24  
                       
                       
                       
    272-1.                
     272. ‘‘Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi –   
      語根 品詞 語基 意味  
      ‘‘Pubbe    不変 前に、以前に  
      eva    不変 まさに、のみ、じつに  
      me,    代的 属絶  
      bhikkhave,  bhikṣ u 比丘  
      sambodhā  saṃ-budh a 正覚、等覚  
      anabhisambuddhassa  an-abhi-saṃ-budh 過分 a 属絶 未だ現等覚せざる  
      bodhisattassa  budh a 属絶 菩薩  
      eva    不変 まさに、のみ、じつに  
      sato  as 現分 ant 属絶 ある、なる  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      ahosi –  bhū ある、なる  
    訳文                
     「比丘たちよ、私が、等覚以前、現等覚せざる菩薩であったとき、この〔思い〕がおこりました。  
                       
                       
                       
    272-2.                
     ‘katamā nu kho vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā?   
      語根 品詞 語基 意味  
      ‘katamā    代的 いずれの、どちらの  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho    不変 じつに、たしかに  
      vedanā,  vid ā 受、感受、苦痛  
      katamo    代的 いずれの、どちらの  
      vedanā vid ā 依(属) 受、感受、苦痛  
      samudayo,  saṃ-ud-i a 集、生起、原因  
      katamā    代的 いずれの、どちらの  
      vedanā vid ā 依(属) 受、感受、苦痛  
      samudaya  saṃ-ud-i a 依(対) 集、生起、原因  
      gāminī  gam 名形 in 男→女 行かせる、導く  
      paṭipadā,  prati-pad ā  
      katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? (同上)  
      nirodho,  ni-rudh 受 a 滅、滅尽  
      nirodha  ni-rudh 使 a 依(対) 滅、滅尽  
    訳文                
     『いったい、何が〈受〉であり、何が〈受〉の生起であり、何が〈受〉の生起へ導く道であり、何が〈受〉の滅尽であり、何が〈受〉の滅尽へ導く道なのであろうか。  
                       
                       
                       
    272-3.                
     Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa’nti?   
      語根 品詞 語基 意味  
      Ko    代的 何、誰  
      vedanāya  vid ā 受、感受、苦痛  
      assādo,  ā-svad a 楽味  
      ko    代的 何、誰  
      ādīnavo,    a 危難、過患  
      kiṃ    代的 何、なぜ、いかに  
      nissaraṇa’n  ni-sṛ a 出離、遠離  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     何が〈受〉の楽味であり、何が危難であり、何が出離なのであろうか』と。  
                       
                       
                       
    272-4.                
     Tassa mayhaṃ, bhikkhave, etadahosi –   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      mayhaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      ahosi –  bhū ある、なる  
    訳文                
     比丘たちよ、その私に、この〔思い〕が起こりました。  
                       
                       
                       
    272-5.                
     ‘tisso imā vedanā –   
      語根 品詞 語基 意味  
      ‘tisso     
      imā    代的 これら  
      vedanā –  vid ā 受、感受、苦痛  
    訳文                
     『これら三つの〈受〉がある。  
                       
                       
                       
    272-6.                
     sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.   
      語根 品詞 語基 意味  
      sukhā    名形 a 中→女  
      vedanā,  vid ā 受、感受、苦痛  
      dukkhā    名形 a 中→女  
      vedanā,  vid ā 受、感受、苦痛  
      adukkhamasukhā    a 不苦不楽  
      vedanā.  vid ā 受、感受、苦痛  
    訳文                
     楽なる〈受〉、苦なる〈受〉、不苦不楽なる〈受〉、  
                       
                       
                       
    272-7.                
     Imā vuccanti vedanā.   
      語根 品詞 語基 意味  
      Imā    代的 これら  
      述語 語根 品詞 活用 人称 意味  
      vuccanti  vac 受 いわれる  
      語根 品詞 語基 意味  
      vedanā.  vid ā 受、感受、苦痛  
    訳文                
     これらが〈受〉といわれる。  
                       
                       
                       
    272-8.                
     Phassasamudayā vedanāsamudayo.   
      語根 品詞 語基 意味  
      Phassa  spṛś  a 依(属) 触、接触  
      samudayā  saṃ-ud-i a 集、生起、原因  
      vedanā vid ā 依(属) 受、感受、苦痛  
      samudayo.  saṃ-ud-i a 集、生起、原因  
    訳文                
     〈触〉の生起により〈受〉の生起がある。  
                       
                       
                       
    272-9.                
     Taṇhā vedanāsamudayagāminī paṭipadā…pe…   
      語根 品詞 語基 意味  
      Taṇhā    ā 渇愛、愛  
      vedanā vid ā 依(属) 受、感受、苦痛  
      samudaya  saṃ-ud-i a 依(対) 集、生起、原因  
      gāminī  gam 名形 in 男→女 行かせる、導く  
      paṭipadā…pe…  prati-pad ā  
    訳文                
     〈渇愛〉が、〈受〉の生起へ導く道である……  
                       
                       
                       
    272-10.                
     yo vedanāya chandarāgavinayo chandarāgappahānaṃ.   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      vedanāya  vid ā 受、感受、苦痛  
      chanda    a 欲、志欲、意欲  
      rāga  raj a 依(属) 貪、貪欲、染  
      vinayo  vi-nī a 律、調伏  
      chanda    a 欲、志欲、意欲  
      rāga  raj a 依(属) 貪、貪欲、染  
      pahānaṃ.  pra-hā a 捨断  
    訳文                
     ……〈受〉に対する欲貪の調伏、欲貪の捨断、  
                       
                       
                       
    272-11.                
     Idaṃ vedanāya nissaraṇa’’’nti.   
      語根 品詞 語基 意味  
      Idaṃ    代的 これ  
      vedanāya  vid ā 受、感受、苦痛  
      nissaraṇa’’’n  ni-sṛ a 出離、遠離  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     これが〈受〉の出離である』と」  
                       
                       
                       
     Catutthaṃ.  
      語根 品詞 語基 意味  
      Catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system