←前へ   トップへ   次へ→
                       
                       
     9. Jhānābhiññasuttaṃ  
      語根 品詞 語基 意味  
      Jhāna  dhyai a 禅、禅定、静慮  
      abhiñña  abhi-jñā ā 依(属) 神通、証智  
      suttaṃ  sīv a 経、糸  
    訳文                
     「禅定神通経」(『相応部』16-9  
                       
                       
                       
    152-1.                
     152. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharati…pe…  vi-hṛ 住する  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    152-2.                
     ‘‘ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi.   
      語根 品詞 語基 意味  
      ‘‘ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      yāva    不変 〜だけ、〜まで、〜の限り  
      eva    不変 まさに、のみ、じつに  
      述語 語根 品詞 活用 人称 意味  
      ākaṅkhāmi  ā-kāṅkṣ 希望する、意欲する、願う  
      vivicca  vi-vic 離れて、遠離して  
      語根 品詞 語基 意味  
      eva    不変 まさに、のみ、じつに  
      kāmehi    a 欲、愛欲、欲念、欲情、欲楽  
      vivicca  同上  
      akusalehi    a 不善の  
      dhammehi  dhṛ a  
      savitakkaṃ    a 有尋  
      savicāraṃ  sa-vi-car a 有伺  
      vivekajaṃ  vi-vic, jan a 遠離、独処より生じた  
      pīti    i 有(相) 喜、喜悦  
      sukhaṃ    名形 a  
      paṭhamaṃ    a 初の、第一の  
      jhānaṃ  dhyai a  
      述語 語根 品詞 活用 人称 意味  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      viharāmi.  vi-hṛ 住する  
    訳文                
     「比丘たちよ、私は望む限り、欲から遠離し、不善の諸法から遠離して、尋をともない、伺をともない、遠離より生じた喜と楽ある初禅に達して住する〔ことができます〕。  
    メモ                
     ・いつでも、望むだけ特定の禅定に入定できる、という可能のニュアンスであろうから、そのように補訳した。  
                       
                       
                       
    152-3.                
     Kassapopi, bhikkhave, yāvadeva ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati’’.  
      語根 品詞 語基 意味  
      Kassapo    a 人名、カッサパ  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave, yāvadeva ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja (152-2.)  
      述語 語根 品詞 活用 人称 意味  
      ākaṅkhati  ā-kāṅkṣ 意欲する、希望する、願う  
      viharati’’.  vi-hṛ 住する  
    訳文                
     比丘たちよ、カッサパもまた、望む限り、欲から遠離し、不善の諸法から遠離して、尋をともない、伺をともない、遠離より生じた喜と楽ある初禅に達して住する〔ことができます〕。  
                       
                       
                       
    152-4.                
     ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi.   
      語根 品詞 語基 意味  
      ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. (152-2.)  
      vitakka    a  
      vicārānaṃ  vi-car a  
      vūpasamā  vi-upa-śam a 寂静、寂滅、寂止  
      ajjhattaṃ    a 副対 自らの、内の、個人的  
      sampasādanaṃ  saṃ-pra-sad a 浄、浄潔  
      cetaso  cit as  
      ekodi    i 有(属) 専一の、一点の  
      bhāvaṃ  bhū a 男→中 本性、性、状態、態 →一境性  
      avitakkaṃ    a 尋なき  
      avicāraṃ  a-vi-car a 伺なき  
      samādhijaṃ  saṃ-ā-dhā, jan a 三昧より生じた  
      pīti    i 有(相) 喜、喜悦  
      sukhaṃ    名形 a  
      dutiyaṃ    名形 a 男→中 第二の  
    訳文                
     比丘たちよ、私は望む限り、尋と伺の寂止のゆえに、内なる浄あり、心の一境性あり、尋なく伺なく、三昧より生じた喜と楽ある第二禅に達して住する〔ことができます〕。  
                       
                       
                       
    152-5.                
     Kassapopi, bhikkhave, yāvadeva ākaṅkhati vitakkavicārānaṃ vūpasamā…pe…   
      語根 品詞 語基 意味  
      Kassapopi, bhikkhave, yāvadeva ākaṅkhati vitakkavicārānaṃ vūpasamā…pe… (152-3, 4.)  
    訳文                
     比丘たちよ、カッサパもまた、望む限り、尋と伺の寂止のゆえに……  
                       
                       
                       
    152-6.                
     dutiyaṃ jhānaṃ upasampajja viharati.  
      語根 品詞 語基 意味  
      dutiyaṃ jhānaṃ upasampajja viharati. (152-3, 4.)  
    訳文                
     ……第二禅に達して住する〔ことができます〕。  
                       
                       
                       
    152-7.                
     ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti –   
      語根 品詞 語基 意味  
      ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi (152-2.)  
      pītiyā    i 喜、喜悦  
      ca    不変 と、また、そして、しかし  
      virāgā  vi-raj a 離貧、離、遠離、離欲、離貧者  
      upekkhako  upa-īkṣ a 捨なる、無関心な  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      viharāmi  vi-hṛ 住する  
      語根 品詞 語基 意味  
      sato  smṛ 過分 a 憶念した、念の、念のある、具念、正念の  
      ca    不変 と、また、そして、しかし  
      sampajāno  saṃ-pra-jñā a 正知の、意識的の、正知者、故意の  
      sukhañ    名形 a  
      ca    不変 と、また、そして、しかし  
      kāyena    a 身、身体  
      述語 語根 品詞 活用 人称 意味  
      paṭisaṃvedeti,  prati-saṃ-vid 使 感知する、経験する、受ける  
      語根 品詞 語基 意味  
      yaṃ    代的 (関係代名詞)  
      taṃ    代的 それ、彼、彼女  
      ariyā    名形 a 聖なる  
      述語 語根 品詞 活用 人称 意味  
      ācikkhanti –  ā-khyā 強 告げる、のべる、説く、宣説する  
    訳文                
     比丘たちよ、私は望む限り、喜の遠離ゆえに捨あって住し、正念正知にして、身体によって楽を受け、それについて聖者たちが、  
                       
                       
                       
    152-8.                
     ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharāmi.   
      語根 品詞 語基 意味  
      ‘upekkhako  upa-īkṣ a 捨なる、無関心な  
      satimā  smṛ ant 念ある、憶念ある  
      sukha    名形 a 依(処)  
      vihārī’  vi-hṛ in 住者、住ある  
      ti    不変 と、といって、かく、このように、ゆえに  
      tatiyaṃ    a 第三  
      jhānaṃ upasampajja viharāmi. (152-2.)  
    訳文                
     『〔そこに到達した者は〕捨にして念あり楽に住す』と述べるような第三禅に達して住する〔ことができます〕。  
                       
                       
                       
    152-9.                
     Kassapopi, bhikkhave, yāvadeva ākaṅkhati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti –   
      語根 品詞 語基 意味  
      Kassapopi, bhikkhave, yāvadeva ākaṅkhati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – (152-3, 7.)  
      述語 語根 品詞 活用 人称 意味  
      paṭisaṃvedeti,  prati-saṃ-vid 使 経験する、感受する  
    訳文                
     比丘たちよ、カッサパもまた、望む限り、喜の遠離ゆえに捨あって住し、正念正知にして、身体によって楽を受け、それについて聖者たちが、  
                       
                       
                       
    152-10.                
     ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati.  
      語根 品詞 語基 意味  
      ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. (152-38.)  
    訳文                
     『〔そこに到達した者は〕捨にして念あり楽に住す』と述べるような第三禅に達して住する〔ことができます〕。  
                       
                       
                       
    152-11.                
     ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi.   
      語根 品詞 語基 意味  
      ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. (152-2.)  
      sukhassa    名形 a 楽、楽の  
      ca    不変 と、また、そして、しかし  
      pahānā  pra-hā a 捨、断、捨断、捨離  
      dukkhassa    名形 a 苦、苦の  
      ca    不変 と、また、そして、しかし  
      pahānā  pra-hā a 捨、断、捨断、捨離  
      pubbe    代的 先の、前の、昔の  
      eva    不変 まさに、のみ、じつに  
      somanassa  su-man a 喜、喜悦  
      domanassānaṃ  dur-man a 憂、憂悩  
      atthaṅgamā  gam a 没、滅没  
      adukkha    a 不苦の  
      asukhaṃ    a 不楽の  
      upekkhā  upa-īkṣ ā 依(具)  
      sati  smṛ i 有(属) 念、憶念、記憶、正念  
      pārisuddhiṃ  pari-śudh 受 i 女→中 遍浄、清浄  
      catutthaṃ    a 第四  
    訳文                
     比丘たちよ、私は望む限り、楽の捨断ゆえ、また苦の捨断ゆえ、すでに喜と憂が没しているゆえ、不苦不楽であり、捨によって念が清浄である第四禅に達して住する〔ことができます〕。  
                       
                       
                       
    152-12.                
     Kassapopi, bhikkhave, yāvadeva ākaṅkhati sukhassa ca pahānā …pe…   
      語根 品詞 語基 意味  
      Kassapopi, bhikkhave, yāvadeva ākaṅkhati sukhassa ca pahānā …pe… (152-3, 11.)  
    訳文                
     比丘たちよ、カッサパもまた、望む限り、楽の捨断ゆえ……  
                       
                       
                       
    152-13.                
     catutthaṃ jhānaṃ upasampajja viharati.  
      語根 品詞 語基 意味  
      catutthaṃ jhānaṃ upasampajja viharati. (152-3, 11.)  
    訳文                
     ……第四禅に達して住する〔ことができます〕。  
                       
                       
                       
    152-14.                
     ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharāmi.   
      語根 品詞 語基 意味  
      ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharāmi. (152-2.)  
      sabbaso    不変 あまねく、まったく(単数奪格)  
      rūpa    a 依(属) 色、物質  
      saññānaṃ  saṃ-jñā ā 想、想念、概念、表象  
      samatikkamā  saṃ-ati-kram a 超える、越度する  
      paṭigha  prati-han a 男中 依(属) 瞋恚、いかり、障碍、対碍、有対  
      saññānaṃ  saṃ-jñā ā 想、想念、概念、表象 →有対想  
      atthaṅgamā    a 滅没  
      nānatta    a 種々、雑多  
      saññānaṃ  saṃ-jñā ā 想、想念、概念、表象  
      amanasikārā  a-man, kṛ a 不作意  
      ananto    a 無辺の、無限の、無量の  
      ākāso    a 虚空、空  
      ti    不変 と、といって、かく、このように、ゆえに  
      ākāsānañca   a 空無辺  
      āyatanaṃ  ā-yam a 処、入 →空無辺処  
    訳文                
     比丘たちよ、私は望む限り、あまねく色想を超えることにより、有対想の滅没により、種々の想の不作意により、『虚空は無辺なり』と、空無辺処に到達して住する〔ことができます〕。  
    メモ                
     ・本経では『長部』2「沙門果経」と異なり、四非色定および想受滅が言及されている。またその結果、想受滅と漏尽通が併記されているが、両者の関係はどう解されるべきか。  
                       
                       
                       
    152-15.                
     Kassapopi, bhikkhave, yāvadeva ākaṅkhati sabbaso rūpasaññānaṃ samatikkamā…pe…   
      語根 品詞 語基 意味  
      Kassapopi, bhikkhave, yāvadeva ākaṅkhati sabbaso rūpasaññānaṃ samatikkamā…pe… (152-3, 14.)  
    訳文                
     比丘たちよ、カッサパもまた、望む限り、あまねく色想を超えることにより……  
                       
                       
                       
    152-16.                
     ākāsānañcāyatanaṃ upasampajja viharati.  
      語根 品詞 語基 意味  
      ākāsānañcāyatanaṃ upasampajja viharati. (152-3, 14.)  
    訳文                
     ……空無辺処に到達して住する〔ことができます〕。  
                       
                       
                       
    152-17.                
     ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharāmi.   
      語根 品詞 語基 意味  
      ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharāmi. (152-2.)  
      sabbaso    不変 あまねく、まったく(単数奪格)  
      ākāsānañca   a 空無辺  
      āyatanaṃ  ā-yam a 処、入 →空無辺処  
      述語 語根 品詞 活用 人称 意味  
      samatikkamma  saṃ-ati-kram 超える、越度する  
      語根 品詞 語基 意味  
      anantaṃ    a 無辺の、無限の、無量の  
      viññāṇan  vi-jñā a 識、認識、意識  
      ti    不変 と、といって、かく、このように、ゆえに  
      viññāṇañca   a 識無辺  
      āyatanaṃ  ā-yam a 処、入 →識無辺処  
    訳文                
     比丘たちよ、私は望む限り、あまねく空無辺処を超えて『識は無辺なり』と、識無辺処に到達して住する〔ことができます〕。  
                       
                       
                       
    152-18.                
     Kassapopi, bhikkhave, yāvadeva ākaṅkhati sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati.  
      語根 品詞 語基 意味  
      Kassapopi, bhikkhave, yāvadeva ākaṅkhati sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. (152-3, 17.)  
    訳文                
     比丘たちよ、カッサパもまた、望む限り、あまねく空無辺処を超えて『識は無辺なり』と、識無辺処に到達して住する〔ことができます〕。  
                       
                       
                       
    152-19.                
     ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharāmi.   
      語根 品詞 語基 意味  
      ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharāmi. (152-2.)  
      sabbaso    不変 あまねく、まったく(単数奪格)  
      viññāṇañca   a 識無辺  
      āyatanaṃ  ā-yam a 処、入 →識無辺処  
      述語 語根 品詞 活用 人称 意味  
      samatikkamma  saṃ-ati-kram 超える、越度する  
      語根 品詞 語基 意味  
      ‘na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      atthi  as ある  
      語根 品詞 語基 意味  
      kiñcī’    代的  
      ti    不変 と、といって、かく、このように、ゆえに  
      ākiñcañña    a 無所有  
      āyatanaṃ  ā-yam a 処、入 →無所有処  
    訳文                
     比丘たちよ、私は望む限り、あまねく識無辺処を超えて『何も存在しない』と、無所有処に到達して住する〔ことができます〕。  
                       
                       
                       
    152-20.                
     Kassapopi, bhikkhave, yāvadeva ākaṅkhati…pe…   
      語根 品詞 語基 意味  
      Kassapopi, bhikkhave, yāvadeva ākaṅkhati…pe… (152-3.)  
    訳文                
     比丘たちよ、カッサパもまた、望む限り……  
                       
                       
                       
    152-21.                
     ākiñcaññāyatanaṃ upasampajja viharati.  
      語根 品詞 語基 意味  
      ākiñcaññāyatanaṃ upasampajja viharati. (152-3, 19.)  
    訳文                
     ……無所有処に到達して住する〔ことができます〕。  
                       
                       
                       
    152-22.                
     ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi.   
      語根 品詞 語基 意味  
      ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi. (152-2.)  
      sabbaso    不変 あまねく、まったく(単数奪格)  
      ākiñcañña    a 無所有  
      āyatanaṃ  ā-yam a 処、入 →無所有処  
      述語 語根 品詞 活用 人称 意味  
      samatikkamma  saṃ-ati-kram 超える、越度する  
      語根 品詞 語基 意味  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      saññā  saṃ-jñā ā  
      na    不変 ない  
      asañña  a-saṃ-jñā a 非想  
      āyatanaṃ  ā-yam a 処、入 →非想非非想処  
    訳文                
     比丘たちよ、私は望む限り、あまねく無所有処を超えて、非想非非想処に到達して住する〔ことができます〕。  
                       
                       
                       
    152-23.                
     Kassapopi, bhikkhave, yāvadeva ākaṅkhati…pe…   
      語根 品詞 語基 意味  
      Kassapopi, bhikkhave, yāvadeva ākaṅkhati…pe… (152-3.)  
    訳文                
     比丘たちよ、カッサパもまた、望む限り……  
                       
                       
                       
    152-24.                
     nevasaññānāsaññāyatanaṃ upasampajja viharati.  
      語根 品詞 語基 意味  
      nevasaññānāsaññāyatanaṃ upasampajja viharati. (152-3, 22.)  
    訳文                
     ……非想非非想処に到達して住する〔ことができます〕。  
                       
                       
                       
    152-25.                
     ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi.   
      語根 品詞 語基 意味  
      ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi. (152-2.)  
      sabbaso    不変 あまねく、まったく(単数奪格)  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      saññā  saṃ-jñā ā  
      na    不変 ない  
      asañña  a-saṃ-jñā a 非想  
      āyatanaṃ  ā-yam a 処、入 →非想非非想処  
      述語 語根 品詞 活用 人称 意味  
      samatikkamma  saṃ-ati-kram 超える、越度する  
      語根 品詞 語基 意味  
      saññā  saṃ-jñā ā  
      vedayita  vid 使 過分 a 依(属) 感受した、経験した  
      nirodhaṃ  ni-rudh 受 a 滅 →想受滅  
    訳文                
     比丘たちよ、私は望む限り、あまねく非想非非想処を超えて、想受滅に到達して住する〔ことができます〕。  
                       
                       
                       
    152-26.                
     Kassapopi, bhikkhave…pe…   
      語根 品詞 語基 意味  
      Kassapopi, bhikkhave…pe… (152-3.)  
    訳文                
     比丘たちよ、カッサパもまた……  
                       
                       
                       
    152-27.                
     saññāvedayitanirodhaṃ upasampajja viharati.  
      語根 品詞 語基 意味  
      saññāvedayitanirodhaṃ upasampajja viharati. (152-3, 25.)  
    訳文                
     ……想受滅に到達して住する〔ことができます〕。  
                       
                       
                       
    152-28.                
     ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi anekavihitaṃ iddhividhaṃ paccanubhomi –   
      語根 品詞 語基 意味  
      ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi (152-2.)  
      aneka   代的 一つならぬ、多数の  
      vihitaṃ  vi-dhā 過分 a 置かれた、整えられた、整備された →種々の  
      iddhi   i 有(属) 神通、神変  
      vidhaṃ    ā 種類 →種々の神変  
      述語 語根 品詞 活用 人称 意味  
      paccanubhomi –  prati-anu-bhū 経験する、受ける、理解する  
    訳文                
     比丘たちよ、私は望む限り、多種の、種々なる神変を体験する〔ことができます〕。  
                       
                       
                       
    152-29.                
     ekopi hutvā bahudhā homi, bahudhāpi hutvā eko homi;   
      語根 品詞 語基 意味  
      eko   代的 一、ある  
      pi    不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      hutvā  bhū ある、存在する  
      語根 品詞 語基 意味  
      bahudhā    不変 種々に、多様に  
      述語 語根 品詞 活用 人称 意味  
      homi,  bhū ある、存在する  
      語根 品詞 語基 意味  
      bahudhā   不変 種々に、多様に  
      pi    不変 〜もまた、けれども、たとえ  
      hutvā  同上  
      eko    代的 一、ある  
      homi;  同上  
    訳文                
     一人であって多数となり、また多数であって一人となります。  
                       
                       
                       
    152-30.                
     āvibhāvaṃ, tirobhāvaṃ, tirokuṭṭaṃ, tiropākāraṃ, tiropabbataṃ, asajjamāno gacchāmi, seyyathāpi ākāse;   
      語根 品詞 語基 意味  
      āvi    i 有(持) 明らか、明顕、あらわ  
      bhāvaṃ, bhū a 副対 状態、性質  
      tiro   不変 超えて、横切って、外に  
      bhāvaṃ,  bhū a 副対 状態、性質 →実在を超えること、隠身の力  
      tiro   不変 超えて、横切って、外に  
      kuṭṭaṃ,    a 壁、塀  
      tiro   不変 超えて、横切って、外に  
      pākāraṃ,    a 城壁、垣  
      tiro   不変 超えて、横切って、外に  
      pabbataṃ,    a  
      asajjamāno  a-sañj 受 現分 a 執着なき、着せず  
      述語 語根 品詞 活用 人称 意味  
      gacchāmi,  gam 行く  
      語根 品詞 語基 意味  
      seyyathā   不変 たとえば、その如き  
      pi    不変 〜もまた、けれども、たとえ  
      ākāse;    a 空、虚空  
    訳文                
     現れては消え、塀を越え、城壁を越え、山を越えて、虚空におけるがごとく、妨げられることなく行きます。  
                       
                       
                       
    152-31.                
     pathaviyāpi ummujjanimujjaṃ karomi, seyyathāpi udake;   
      語根 品詞 語基 意味  
      pathaviyā   ī  
      pi    不変 〜もまた、けれども、たとえ  
      ummujja   ā 浮揚  
      nimujjaṃ    ā 沈潜  
      述語 語根 品詞 活用 人称 意味  
      karomi,  kṛ なす、つくる  
      語根 品詞 語基 意味  
      seyyathā   不変 たとえば、その如き  
      pi    不変 〜もまた、けれども、たとえ  
      udake;    a  
    訳文                
     また、地にあって、水におけるが如く、浮いたり潜ったりします。  
                       
                       
                       
    152-32.                
     udakepi abhijjamāne gacchāmi, seyyathāpi pathaviyaṃ;   
      語根 品詞 語基 意味  
      udake   a  
      pi    不変 〜もまた、けれども、たとえ  
      abhijjamāne a-bhid 受 現分 a 沈まない、破壊されない  
      述語 語根 品詞 活用 人称 意味  
      gacchāmi,  gam 行く  
      語根 品詞 語基 意味  
      seyyathā   不変 たとえば、その如き  
      pi    不変 〜もまた、けれども、たとえ  
      pathaviyaṃ;    ī  
    訳文                
     また、あたかも地における如く、破壊されない水のうえを行きます。  
                       
                       
                       
    152-33.                
     ākāsepi pallaṅkena kamāmi, seyyathāpi pakkhī sakuṇo;   
      語根 品詞 語基 意味  
      ākāse   a 空、虚空  
      pi    不変 〜もまた、けれども、たとえ  
      pallaṅkena    a 椅子、寝台、かご、跏趺  
      述語 語根 品詞 活用 人称 意味  
      kamāmi,  kram 歩む、進む  
      語根 品詞 語基 意味  
      seyyathā   不変 たとえば、その如き  
      pi    不変 〜もまた、けれども、たとえ  
      pakkhī    名形 in 翼ある、鳥  
      sakuṇo;    a  
    訳文                
     また、虚空にあって、翼ある鳥の如く、結跏趺坐して進みます。  
                       
                       
                       
    152-34.                
     imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasāmi parimajjāmi;   
      語根 品詞 語基 意味  
      ime   代的 これら  
      pi    不変 〜もまた、けれども、たとえ  
      candima   as, ā 男女  
      sūriye    a 太陽  
      evaṃ   不変 このように、かくの如き  
      mahā   ant 有(持) 大きい、偉大な  
      iddhike    a 男中 神変  
      evaṃ   不変 このように、かくの如き  
      mahā   ant 有(持) 大きい、偉大な  
      anubhāve  anu-bhū a 威力  
      pāṇinā    i  
      述語 語根 品詞 活用 人称 意味  
      parimasāmi  pari-mṛś 摩触する、執着する  
      parimajjāmi;  pari-mṛj 触れる、こする、磨く  
    訳文                
     また、かくも大神変あり、かくも大威力あるこれらの月と太陽を、手で触れ、撫でます。  
                       
                       
                       
    152-35.                
     yāva brahmalokāpi kāyena vasaṃ vattemi.   
      語根 品詞 語基 意味  
      yāva    不変 〜だけ、〜まで、〜の限り  
      brahma   名形 an(特) 依(属) 梵天の  
      lokā   a 世界  
      pi    不変 〜もまた、けれども、たとえ  
      kāyena    a 身、身体  
      vasaṃ    a 男中 力、意志、権力、影響、自在  
      述語 語根 品詞 活用 人称 意味  
      vattemi. vṛt 使 転起させる、生かせる、行使する、遂行する  
    訳文                
     また、梵天の諸世界にいたるまで、身体を伴って〔到達し〕、自在力を行使します。  
                       
                       
                       
    152-36.                
     Kassapopi, bhikkhave, yāvadeva ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhoti…pe…   
      語根 品詞 語基 意味  
      Kassapopi, bhikkhave, yāvadeva ākaṅkhati anekavihitaṃ iddhividhaṃ (152-3, 28.)  
      述語 語根 品詞 活用 人称 意味  
      paccanubhoti…pe…  prati-anu-bhū 経験する、受ける、理解する  
    訳文                
     比丘たちよ、カッサパもまた、望む限り、多種の、種々なる神変を体験する〔ことができます〕……  
                       
                       
                       
    152-37.                
     yāva brahmalokāpi kāyena vasaṃ vatteti.  
      語根 品詞 語基 意味  
      yāva brahmalokāpi kāyena vasaṃ (152-35.)  
      述語 語根 品詞 活用 人称 意味  
      vatteti.  vṛt 使 転起させる、生かせる、行使する、遂行する  
    訳文                
     ……また、梵天の諸世界にいたるまで、身体を伴って〔到達し〕、自在力を行使します。  
                       
                       
                       
    152-38.                
     ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi, dibbe ca mānuse ca, ye dūre santike ca.   
      語根 品詞 語基 意味  
      ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi (152-2.)  
      dibbāya    a 天の  
      sota śru as 依(属)  
      dhātuyā    u 界、要素  
      visuddhāya  vi-śudh 過分 a 清い、清浄の  
      atikkanta ati-kram 過分 a 超えた、過ぎた  
      mānusikāya    a 人の  
      ubho    両方の  
      sadde    a 声、音  
      述語 語根 品詞 活用 人称 意味  
      suṇāmi,  śru 聞く  
      語根 品詞 語基 意味  
      dibbe    a 天の  
      ca    不変 と、また、そして、しかし  
      mānuse    名形 a 男中 人の  
      ca,    不変 と、また、そして、しかし  
      ye    代的 (関係代名詞)  
      dūre    a 男中 遠い  
      santike    a 付近、面前  
      ca.   不変 と、また、そして、しかし  
    訳文                
     比丘たちよ、私は望む限り、清浄で人間を超えた天の耳界によって、遠近における神と人双方の音を聞く〔ことができます〕。  
                       
                       
                       
    152-39.                
     Kassapopi, bhikkhave, yāvadeva ākaṅkhati dibbāya sotadhātuyā…pe…   
      語根 品詞 語基 意味  
      Kassapopi, bhikkhave, yāvadeva ākaṅkhati dibbāya sotadhātuyā…pe… (152-3, 38.)  
    訳文                
     比丘たちよ、カッサパもまた、望む限り……天の耳界によって……  
                       
                       
                       
    152-40.                
     dūre santike ca.  
      語根 品詞 語基 意味  
      dūre santike ca. (152-38.)  
    訳文                
     ……遠近における〔神と人双方の音を聞くことができます〕。  
                       
                       
                       
    152-41.                
     ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāmi –   
      語根 品詞 語基 意味  
      ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi (152-2.)  
      para   代的  
      sattānaṃ    a 有情、衆生  
      para   代的  
      puggalānaṃ    a 人、人我  
      cetasā  cit as  
      ceto  cit as  
      述語 語根 品詞 活用 人称 意味  
      paricca  pari-i 熟知する  
      pajānāmi.  pra-jñā 知る、了知する  
    訳文                
     比丘たちよ、私は望む限り、心によって、他の有情たち、他の人々の心を熟知し、了知する〔ことができます〕。  
                       
                       
                       
    152-42.                
     sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāmi, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāmi, sadosaṃ vā cittaṃ…pe…   
      語根 品詞 語基 意味  
      sarāgaṃ  sa-raj a 有貪の  
          不変 あるいは  
      cittaṃ  cit a  
      sarāgaṃ    a 有貪の  
      cittan cit a  
      ti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      pajānāmi,  pra-jñā 知る、了知する  
      語根 品詞 語基 意味  
      vīta vi-i 過分 a 有(持) はなれた  
      rāgaṃ  raj a 男→中  
      cittaṃ vītarāgaṃ cittanti pajānāmi, sadosaṃ vā cittaṃ…pe… (同上)  
      rāgaṃ  raj a 男→中  
      sadosaṃ  sa-dviṣ? a 有瞋の  
    訳文                
     有貪の心を『有貪の心だ』と知ります。離貪の心を『離貪の心だ』と知ります。有瞋の……  
                       
                       
                       
    152-43.                
     vītadosaṃ vā cittaṃ…   
      語根 品詞 語基 意味  
      vīta vi-i 過分 a 有(持) はなれた  
      dosaṃ  dviṣ a 男→中  
          不変 あるいは  
      cittaṃ…  cit a  
    訳文                
     離瞋の心を……  
                       
                       
                       
    152-44.                
     samohaṃ vā cittaṃ…   
      語根 品詞 語基 意味  
      samohaṃ  sa-muh a 有痴の  
          不変 あるいは  
      cittaṃ…  cit a  
    訳文                
     有痴の心を……  
                       
                       
                       
    152-45.                
     vītamohaṃ vā cittaṃ…   
      語根 品詞 語基 意味  
      vīta vi-i 過分 a 有(持) はなれた  
      mohaṃ  muh a 男→中  
          不変 あるいは  
      cittaṃ…  cit a  
    訳文                
     離痴の心を……  
                       
                       
                       
    152-46.                
     saṃkhittaṃ vā cittaṃ…   
      語根 品詞 語基 意味  
      saṃkhittaṃ  saṃ-kṣip 過分 a 簡略の、昏昧の、収了の、統一した  
          不変 あるいは  
      cittaṃ…  cit a  
    訳文                
     昏迷した心を……  
                       
                       
                       
    152-47.                
     vikkhittaṃ vā cittaṃ…   
      語根 品詞 語基 意味  
      vikkhittaṃ  vi-kṣip 過分 a 混乱した、散乱した  
          不変 あるいは  
      cittaṃ…  cit a  
    訳文                
     散乱した心を……  
                       
                       
                       
    152-48.                
     mahaggataṃ vā cittaṃ…   
      語根 品詞 語基 意味  
      mahaggataṃ    a 大きい、広大な、上二界の  
          不変 あるいは  
      cittaṃ…  cit a  
    訳文                
     広大な心を……  
                       
                       
                       
    152-49.                
     amahaggataṃ vā cittaṃ…   
      語根 品詞 語基 意味  
      amahaggataṃ    a 狭小な  
          不変 あるいは  
      cittaṃ…  cit a  
    訳文                
     狭小な心を……  
                       
                       
                       
    152-50.                
     sauttaraṃ vā cittaṃ…   
      語根 品詞 語基 意味  
      sauttaraṃ    a 有上の  
          不変 あるいは  
      cittaṃ…  cit a  
    訳文                
     有上の心を……  
                       
                       
                       
    152-51.                
     anuttaraṃ vā cittaṃ…   
      語根 品詞 語基 意味  
      anuttaraṃ    代的 無上の  
          不変 あるいは  
      cittaṃ…  cit a  
    訳文                
     無上の心を……  
                       
                       
                       
    152-52.                
     samāhitaṃ vā cittaṃ…   
      語根 品詞 語基 意味  
      samāhitaṃ  saṃ-ā-dhā 名過分 a 男→中 入定した  
          不変 あるいは  
      cittaṃ…  cit a  
    訳文                
     入定した心を……  
                       
                       
                       
    152-53.                
     asamāhitaṃ vā cittaṃ…   
      語根 品詞 語基 意味  
      asamāhitaṃ  a-saṃ-ā-dhā 過分 a 入定せざる  
          不変 あるいは  
      cittaṃ…  cit a  
    訳文                
     入定せざる心を……  
                       
                       
                       
    152-54.                
     vimuttaṃ vā cittaṃ…   
      語根 品詞 語基 意味  
      vimuttaṃ  vi-muc 過分 a 解脱した  
          不変 あるいは  
      cittaṃ…  cit a  
    訳文                
     解脱した心を……  
                       
                       
                       
    152-55.                
     avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāmi.   
      語根 品詞 語基 意味  
      avimuttaṃ  a-vi-muc 過分 a 解脱せざる  
          不変 あるいは  
      cittaṃ  cit a  
      avimuttaṃ  a-vi-muc 過分 a 解脱せざる  
      cittan  cit a  
      ti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      pajānāmi.  pra-jñā 知る、了知する  
    訳文                
     あるいは、解脱せざる心を『解脱せざる心だ』と了知します。  
                       
                       
                       
    152-56.                
     Kassapopi, bhikkhave, yāvadeva ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti –   
      語根 品詞 語基 意味  
      Kassapopi, bhikkhave, yāvadeva ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca (152-3, 41.)  
      述語 語根 品詞 活用 人称 意味  
      pajānāti –  pra-jñā 知る、了知する  
    訳文                
     比丘たちよ、カッサパもまた、望む限り心によって、他の有情たち、他の人々の心を熟知し、了知する〔ことができます〕。  
                       
                       
                       
    152-57.                
     sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti…pe…   
      語根 品詞 語基 意味  
      sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti…pe… (152-42, 56.)  
    訳文                
     有貪の心を『有貪の心だ』と知ります……  
                       
                       
                       
    152-58.                
     avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.  
      語根 品詞 語基 意味  
      avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. (152-55, 56.)  
    訳文                
     ……あるいは、解脱せざる心を『解脱せざる心だ』と了知します。  
                       
                       
                       
    152-59.                
     ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ –   
      語根 品詞 語基 意味  
      ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi (152-2.)  
      aneka   代的 一つならぬ、多くの  
      vihitaṃ  vi-dhā 過分 a 置かれた、整えられた、整備された →種々の  
      pubbe   不変 先の、前の、昔の  
      nivāsaṃ  ni-vas a 居住、住居 →宿住  
      述語 語根 品詞 活用 人称 意味  
      anussarāmi,  anu-smṛ 随念する、憶念する  
      語根 品詞 語基 意味  
      seyyathidaṃ –    不変 たとえば、その如き  
    訳文                
     比丘たちよ、私は望む限り、種々の宿住を随念する〔ことができます〕。たとえば、  
                       
                       
                       
    152-60.                
     ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe –   
      語根 品詞 語基 意味  
      ekam   代的  
      pi   不変 〜もまた、けれども、たとえ  
      jātiṃ jan i 生、誕生、生れ、血統、種類  
      dve    
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      tisso    
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      catasso    
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      pañca    
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      dasa    
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      vīsam   a 二十  
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      tiṃsam   a 三十  
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      cattālīsam   a 四十  
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      paññāsam   a 五十  
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      jāti jan i 生、誕生、生れ、血統、種類  
      satam   a  
      pi   不変 〜もまた、けれども、たとえ  
      jāti jan i 生、誕生、生れ、血統、種類  
      sahassam   a  
      pi   不変 〜もまた、けれども、たとえ  
      jāti jan i 生、誕生、生れ、血統、種類  
      sata   a  
      sahassam   a  
      pi,   不変 〜もまた、けれども、たとえ  
      aneke   代的 一つならぬ、多くの  
      pi    不変 〜もまた、けれども、たとえ  
      saṃvaṭṭa saṃ-vṛt a 男中 依(属) 壊、破壊  
      kappe    名形 a 中(男)  
      aneke   代的 一つならぬ、多くの  
      pi    不変 〜もまた、けれども、たとえ  
      vivaṭṭa vi-vṛt a 依(属) 成、成立  
      kappe    名形 a 中(男)  
      aneke   代的 一つならぬ、多くの  
      pi    不変 〜もまた、けれども、たとえ  
      saṃvaṭṭa saṃ-vṛt a 男中 壊、破壊  
      vivaṭṭa vi-vṛt a 依(属) 成、成立  
      kappe –    名形 a 中(男)  
    訳文                
     一つの生、二つの生、三つの生、四つの生、五つの生、十の生、二十の生、三十の生、四十の生、五十の生、百の生、千の生、百千の生、多くの壊劫、多くの成劫、多くの成壊劫を、  
                       
                       
                       
    152-61.                
     ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ;   
      語根 品詞 語基 意味  
      ‘amutra   不変 そこに、そこで  
      述語 語根 品詞 活用 人称 意味  
      asiṃ  as ある  
      語根 品詞 語基 意味  
      evaṃ   不変 このように、かくの如き  
      nāmo    an 中→男 名、名前  
      evaṃ   不変 このように、かくの如き  
      gotto    a 中→男 姓、氏姓、種姓、家系  
      evaṃ   不変 このように、かくの如き  
      vaṇṇo    a 色、種類、階級、姓  
      evam   不変 このように、かくの如き  
      āhāro  ā-hṛ a  
      evaṃ   不変 このように、かくの如き  
      sukha   a  
      dukkha   a 依(属)  
      paṭisaṃvedī  prati-saṃ-vid 使 in 経験、感受、感知の  
      evam   不変 このように、かくの如き  
      āyu   us 依(属) 寿、寿命  
      pariyanto,    a 周辺、制限、究竟、終りにする  
      so    代的 かれ、それ  
      tato    不変 そこから、それより、それゆえに、その後  
      cuto  cyu 過分 a 死んで、死没して  
      amutra    不変 そこに、そこで  
      述語 語根 品詞 活用 人称 意味  
      udapādiṃ;  ud-pad 生起した、生じた  
    訳文                
     『私はそこで、かくの如き名、かくの如き種姓、かくの如き階級であり、かくの如き食を取り、かくの如き楽苦を経験し、かくの如く寿命を終えた。その〔私〕はそこから死してあそこへ生まれた。  
                       
                       
                       
    152-62.                
     tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti.   
      語根 品詞 語基 意味  
      tatra   不変 そこに、そこで、そのとき  
      pi   不変 〜もまた、けれども、たとえ  
      asiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto (152-61.)  
      idha   不変 ここに、この世で、いま、さて  
      upapanno’ upa-pad 過分 a 往生した、再生した  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     あそこでまた私はかくの如き名、かくの如き種姓、かくの如き階級であり、かくの如き食を取り、かくの如き楽苦を経験し、かくの如く寿命を終えた。その〔私〕はあそこから死してここへ生まれた』というように。  
                       
                       
                       
    152-63.                
     Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.   
      語根 品詞 語基 意味  
      Iti   不変 と、といって、かく、このように、ゆえに  
      sākāraṃ sa-ā-kṛ a 副対 行相ある、様相ある、(副対で)具体的に  
      sauddesaṃ sa-ud-dṛś a 副対 詳細な  
      aneka   代的 一つならぬ、多くの  
      vihitaṃ vi-dhā 過分 a 置かれた、整えられた、整備された →種々の  
      pubbe   代的 先の、前の、昔の  
      nivāsaṃ ni-vas a 居住、住居 →宿住  
      述語 語根 品詞 活用 人称 意味  
      anussarāmi. anu-smṛ 随念する、憶念する  
    訳文                
     そのように具体的かつ詳細に、種々の宿住を随念します。  
                       
                       
                       
    152-64.                
     Kassapopi, bhikkhave, yāvadeva ākaṅkhati anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ –   
      語根 品詞 語基 意味  
      Kassapopi, bhikkhave, yāvadeva ākaṅkhati anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – (152-3, 59.)  
      述語 語根 品詞 活用 人称 意味  
      anussarati,  anu-smṛ 随念する、憶念する  
    訳文                
     比丘たちよ、カッサパもまた、望む限り、種々の宿住を随念する〔ことができます〕。たとえば、  
                       
                       
                       
    152-65.                
     ekampi jātiṃ…pe…   
      語根 品詞 語基 意味  
      ekampi jātiṃ…pe… (152-60.)  
    訳文                
     一つの生……  
                       
                       
                       
    152-66.                
     iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.  
      語根 品詞 語基 意味  
      iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. (152-63, 64.)  
    訳文                
     ……そのように具体的かつ詳細に、種々の宿住を随念します。  
                       
                       
                       
    152-67.                
     ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmi –   
      語根 品詞 語基 意味  
      ‘‘Ahaṃ, bhikkhave, yāvadeva ākaṅkhāmi (152-2.)  
      dibbena    a 天の  
      cakkhunā    us  
      visuddhena  vi-śudh 過分 a 清い、清浄の  
      atikkanta ati-kram 過分 a 超えた、過ぎた  
      mānusakena    a 人の  
      satte    a 有情、衆生  
      述語 語根 品詞 活用 人称 意味  
      passāmi  paś みる  
      語根 品詞 語基 意味  
      cavamāne  cyu 現分 a 死ぬ  
      upapajjamāne  upa-pad 現分 a 再生する  
      hīne  過分 a 捨てられた、劣った  
      paṇīte  pra-nī 過分 a 適用された,すぐれた  
      suvaṇṇe    名形 a 中→男 良い色の、美しい  
      dubbaṇṇe,    a 悪い色の、みにくい  
      sugate  su-gam 名過分 a よく行った、幸福な、善逝  
      duggate  su-gam a 悪しく行った、貧しい、不運な  
      yathā   不変 〜のごとく  
      kamma kṛ an 依(具) 業、行為  
      upage  upa-gam a いたる、経験する、着手する →業に従って行く  
      satte    a 有情、衆生  
      述語 語根 品詞 活用 人称 意味  
      pajānāmi –  pra-jñā 知る、了知する  
    訳文                
     比丘たちよ、私は望む限り、清浄で人間を超えた天眼をもって、清浄で人間を超えた天眼をもって、死んでは再生する有情たちを見て、優劣、美醜、幸不幸へ業に従って趣く有情たちを了知する〔ことができます〕。  
                       
                       
                       
    152-68.                
     ‘ime vata, bhonto, sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā;   
      語根 品詞 語基 意味  
      ‘ime    代的 これら  
      vata,    不変 じつに  
      bhonto,  bhū 名現分 ant(特) ある、なる  
      sattā    a 有情、衆生  
      kāya   a 依(具)  
      duccaritena  dur-car a 悪行の  
      samannāgatā  saṃ-anu-ā-gam a 具足した  
      vacī   as 依(具) 言、語(vacasの複合形)  
      duccaritena  dur-car a 悪行の  
      samannāgatā  saṃ-anu-ā-gam a 具足した  
      mano man as 依(具)  
      duccaritena  dur-car a 悪行の  
      samannāgatā  saṃ-anu-ā-gam a 具足した  
      ariyānaṃ    名形 a 聖なる、高貴の  
      upavādakā  upa-vad a 批難する、悪罵する  
      micchā   不変 邪、よこしま、邪悪  
      diṭṭhikā  dṛś a 見の  
      micchā   不変 邪、よこしま、邪悪  
      diṭṭhi dṛś i 依(具)  
      kamma kṛ an 有(属) 業、行為  
      samādānā;  saṃ-ā-dā a 中→男 受持、受けること  
    訳文                
     『じつに、これらの有情たちは、身による悪行をそなえ、語による悪行をそなえ、意による悪行をそなえた、聖者たちを誹謗し、邪見あり、邪見による業の受持ある者たちである。ゆえに、  
                       
                       
                       
    152-69.                
     te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana, bhonto, sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā;   
      語根 品詞 語基 意味  
      te    代的 それら、彼ら  
      kāyassa    a 身体、集まり  
      bhedā  bhid a 破壊、不和合、離間、種類、区分  
      paraṃ    代的 副対 更に、他に、超えて  
      maraṇā  mṛ a 死 →死後に  
      apāyaṃ  apa-i a 苦界、苦処  
      duggatiṃ  dur-gaṃ i 悪趣  
      vinipātaṃ  vi-ni-pat a 堕処  
      nirayaṃ    a 地獄  
      upapannā,  upa-pad 過分 a 再生、転生した  
      ime vā pana, bhonto, sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; (152-68.)  
          不変 あるいは  
      pana,    不変 また、しかし、しからば、しかも、しかるに、さて  
      sucaritena  su-car a 善行の  
      anupavādakā  an-upa-vad a 批難しない、悪罵しない  
      sammā   不変 正しい、正しく  
    訳文                
     彼らは、身破れて死後、苦処、悪趣、堕処、地獄へ生まれ変わっているのだ。しかしてこれらの有情たちは、身による善行をそなえ、語による善行をそなえ、意による善行をそなえた、聖者たちを誹謗せず、正見あり、正見による業の受持ある者たちである。ゆえに、  
                       
                       
                       
    152-70.                
     te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti.   
      語根 品詞 語基 意味  
      te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ (152-69.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     彼らは、身破れて死後、善趣、天界へ生まれ変わっているのだ』と。  
                       
                       
                       
    152-71.                
     Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmi.   
      語根 品詞 語基 意味  
      Iti    不変 と、といって、かく、このように、ゆえに  
      dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmi. (152-67.)  
    訳文                
     このように、清浄で人間を超えた天眼をもって、死んでは再生する有情たちを見て、優劣、美醜、幸不幸へ業に従って趣く有情たちを了知するのです。  
                       
                       
                       
    152-72.                
     Kassapopi, bhikkhave, yāvadeva ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne…pe…   
      語根 品詞 語基 意味  
      Kassapopi, bhikkhave, yāvadeva ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne…pe… (152-3, 67.)  
      述語 語根 品詞 活用 人称 意味  
      passati  paś 見る  
    訳文                
     比丘たちよ、カッサパもまた、望む限り、清浄で人間を超えた天眼をもって、死んでは〔再生する〕有情たちを見て……  
                       
                       
                       
    152-73.                
     yathākammūpage satte pajānāti.  
      語根 品詞 語基 意味  
      yathākammūpage satte (152-67.)  
      述語 語根 品詞 活用 人称 意味  
      pajānāti.  pra-jñā 知る、了知する  
    訳文                
     ……業に従って趣く有情たちを了知するのです。  
                       
                       
                       
    152-74.                
     ‘‘Ahaṃ, bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi.   
      語根 品詞 語基 意味  
      ‘‘Ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      asavānaṃ  ā-sru a  
      khayā  kṣi a 尽、滅尽  
      anāsavaṃ  an-ā-sru a 漏なき  
      ceto  cit as 依(属)  
      vimuttiṃ  vi-muc 受 i 解脱  
      paññā  pra-jñā ā 依(属)  
      vimuttiṃ  vi-muc 受 i 解脱  
      diṭṭhe  dṛś 過分 a 男中 見られた、見、所見  
      eva    不変 まさに、のみ、じつに  
      dhamme  dhṛ a 男中 法、教法、真理、正義、もの →現法、現世  
      sayaṃ    不変 自ら、自分で  
      述語 語根 品詞 活用 人称 意味  
      abhiññā  abhi-jñā 証知する、自証する  
      sacchikatvā  kṛ 作証する、証明をなす、さとる  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      viharāmi.  vi-hṛ 住する  
    訳文                
     比丘たちよ、私は、漏の滅尽により、漏なき心解脱、慧解脱を現世で自ら知り、悟り、成就し、住しています。  
    メモ                
     ・ここだけyāvadeva ākaṅkhāmiがない。いちいち意図するまでもなく、つねに漏尽智に住しているということなのであろう。  
                       
                       
                       
    152-75.                
     Kassapopi, bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti.   
      語根 品詞 語基 意味  
      Kassapo    a 人名、カッサパ  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja (152-74.)  
      述語 語根 品詞 活用 人称 意味  
      viharatī’’  vi-hṛ 住する  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、カッサパもまた、漏の滅尽により、漏なき心解脱、慧解脱を現世で自ら知り、悟り、成就し、住しています」  
                       
                       
                       
     Navamaṃ.  
      語根 品詞 語基 意味  
      Navamaṃ.    a 第九の  
    訳文                
     第九〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system