←前へ   トップへ   次へ→
                       
                       
     5. Ekantadukkhasuttaṃ  
      語根 品詞 語基 意味  
      Ekanta    a 有(持) 一向の、単一の  
      dukkha    名形 a 依(属)  
      suttaṃ  sīv a 経、糸  
    訳文                
     「一向苦経」(『相応部』14-34  
                       
                       
                       
    118-1.                
     118. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharati…pe…  vi-hṛ 住する  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    118-2.                
     ‘‘pathavīdhātu ce [ca (sī. syā. kaṃ.)] hidaṃ, bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā pathavīdhātuyā sārajjeyyuṃ.   
      語根 品詞 語基 意味  
      ‘‘pathavī    ī  
      dhātu    u 界、要素  
      ce    不変 もし、たとえ  
      hi   不変 じつに、なぜなら  
      idaṃ,    代的 これ  
      bhikkhave,  bhikṣ u 比丘  
      ekanta    a 有(持) 一向の、単一の  
      dukkhā    名形 a 中→女  
      述語 語根 品詞 活用 人称 意味  
      abhavissa  bhū ある、なる  
      語根 品詞 語基 意味  
      dukkha    名形 a 依(対)  
      anupatitā  anu-pat 過分 a 従われた、起こった、受けた、陥った  
      dukkha    名形 a 依(具)  
      avakkantā  ava-kram 過分 a 入られた、襲われた  
      anavakkantā  an-ava-kram 過分 a 入られない、襲われない  
      sukhena,    名形 a  
      na    不変 ない  
      idaṃ    代的 副対 これ  
      sattā    a 有情、衆生  
      pathavī    ī 依(属)  
      dhātuyā    u 界、要素  
      述語 語根 品詞 活用 人称 意味  
      sārajjeyyuṃ.  saṃ-raj 執着する、貪着する  
    訳文                
     「比丘たちよ、もし地界が、一方的な苦ある、苦を受け、苦が近づき、楽が近づかないものであるならば、有情たちが地界へ貪着することはないでしょう。  
                       
                       
                       
    118-3.                
     Yasmā ca kho, bhikkhave, pathavīdhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā pathavīdhātuyā sārajjanti’’.  
      語根 品詞 語基 意味  
      Yasmā    代的 (関係代名詞)  
      ca    不変 と、また、そして、しかし  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      pathavī    ī  
      dhātu    u 界、要素  
      sukhā    名形 a 中→女  
      sukha    名形 a 依(対)  
      anupatitā  anu-pat 過分 a 従われた、起こった、受けた、陥った  
      sukha    名形 a 依(具)  
      avakkantā  ava-kram 過分 a 入られた、襲われた  
      anavakkantā  an-ava-kram 過分 a 入られない、襲われない  
      dukkhena,    名形 a  
      tasmā    代的 それ、彼  
      sattā    a 有情、衆生  
      pathavī    ī 依(属)  
      dhātuyā    u 界、要素  
      述語 語根 品詞 活用 人称 意味  
      sārajjanti’’.  saṃ-raj 執着する、貪着する  
    訳文                
     しかし比丘たちよ、地界は楽ある、楽を受け、楽が近づき、苦が近づかないものであるがゆえに、有情たちは地界へ貪着するのです。  
                       
                       
                       
    118-4.                
     ‘‘Āpodhātu ce hidaṃ, bhikkhave…pe…   
      語根 品詞 語基 意味  
      ‘‘Āpo    as  
      dhātu ce hidaṃ, bhikkhave…pe… (118-2.)  
    訳文                
     比丘たちよ、もし水界が……  
                       
                       
                       
    118-5.                
     tejodhātu ce hidaṃ, bhikkhave…   
      語根 品詞 語基 意味  
      tejo    as  
      dhātu ce hidaṃ, bhikkhave… (118-2.)  
    訳文                
     比丘たちよ、もし火界が……  
                       
                       
                       
    118-6.                
     vāyodhātu ce hidaṃ, bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā vāyodhātuyā sārajjeyyuṃ.   
      語根 品詞 語基 意味  
      vāyo    as  
      dhātu ce hidaṃ, bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā vāyodhātuyā sārajjeyyuṃ. (118-2.)  
    訳文                
     比丘たちよ、もし風界が、一方的な苦ある、苦を受け、苦が近づき、楽が近づかないものであるならば、有情たちが風界へ貪着することはないでしょう。  
                       
                       
                       
    118-7.                
     Yasmā ca kho, bhikkhave, vāyodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā vāyodhātuyā sārajjanti.  
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, vāyodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā vāyodhātuyā sārajjanti. (118-3.)  
      vāyo    as  
    訳文                
     しかし比丘たちよ、風界は楽ある、楽を受け、楽が近づき、苦が近づかないものであるがゆえに、有情たちは風界へ貪着するのです。  
                       
                       
                       
    118-8.                
     ‘‘Pathavīdhātu ce hidaṃ, bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā pathavīdhātuyā nibbindeyyuṃ.   
      語根 品詞 語基 意味  
      ‘‘Pathavīdhātu ce hidaṃ, bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā pathavīdhātuyā (118-2, 3.)  
      述語 語根 品詞 活用 人称 意味  
      nibbindeyyuṃ.  nir-vid 厭う、厭離する  
    訳文                
     比丘たちよ、もし地界が、一方的な楽ある、楽を受け、楽が近づき、苦が近づかないものであるならば、有情たちが地界を厭うことはないでしょう。  
                       
                       
                       
    118-9.                
     Yasmā ca kho, bhikkhave, pathavīdhātu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā pathavīdhātuyā nibbindanti.  
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, pathavīdhātu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā pathavīdhātuyā (118-2, 3.)  
      述語 語根 品詞 活用 人称 意味  
      nibbindanti.  nir-vid 厭う、厭離する  
    訳文                
     しかし比丘たちよ、地界は苦ある、苦を受け、苦が近づき、楽が近づかないものであるがゆえに、有情たちは地界を厭うのです。  
                       
                       
                       
    118-10.                
     ‘‘Āpodhātu ce hidaṃ, bhikkhave…pe…   
      語根 品詞 語基 意味  
      ‘‘Āpodhātu ce hidaṃ, bhikkhave…pe… (118-4.)  
    訳文                
     比丘たちよ、もし水界が……  
                       
                       
                       
    118-11.                
     tejodhātu ce hidaṃ, bhikkhave…   
      語根 品詞 語基 意味  
      tejodhātu ce hidaṃ, bhikkhave… (118-5.)  
    訳文                
     比丘たちよ、もし火界が……  
                       
                       
                       
    118-12.                
     vāyodhātu ce hidaṃ, bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ.   
      語根 品詞 語基 意味  
      vāyo    as  
      dhātu ce hidaṃ, bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ. (118-8.)  
    訳文                
     比丘たちよ、もし風界が、一方的な楽ある、楽を受け、楽が近づき、苦が近づかないものであるならば、有情たちが風界を厭うことはないでしょう。  
                       
                       
                       
    118-13.                
     Yasmā ca kho, bhikkhave, vāyodhātu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā vāyodhātuyā nibbindantī’’ti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, vāyodhātu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā vāyodhātuyā nibbindantī’’(118-9.)  
      vāyo    as  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     しかし比丘たちよ、風界は苦ある、苦を受け、苦が近づき、楽が近づかないものであるがゆえに、有情たちは風界を厭うのです」  
                       
                       
                       
     Pañcamaṃ.  
      語根 品詞 語基 意味  
      Pañcamaṃ.    a 第五の  
    訳文                
     第五〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system