←前へ   トップへ   次へ→
                       
                       
     8. Nopariyesanānānattasuttaṃ  
      語根 品詞 語基 意味  
      No    不変 ない、否  
      pariyesanā  pari-iṣ ā 依(属) 遍求、尋求  
      nānatta    a 依(属) 種々性  
      suttaṃ  sīv a 経、糸  
    訳文                
     「非遍求種々性経」(『相応部』14-8  
                       
                       
                       
    92-1.                
     92. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharati…pe…  vi-hṛ 住する  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    92-2.                
     ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ;   
      語根 品詞 語基 意味  
      ‘‘dhātu    u 依(属) 界、要素  
      nānattaṃ,    a 種々性  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
      nānattaṃ,    a 種々性  
      saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
      nānattaṃ    a 種々性  
      paṭicca  同上  
      uppajjati  同上  
      saṅkappa  saṃ-kḷp a 依(属) 思惟、思念、想念  
      nānattaṃ,    a 種々性  
      saṅkappa  saṃ-kḷp a 依(属) 思惟、思念、想念  
      nānattaṃ    a 種々性  
      paṭicca  同上  
      uppajjati  同上  
      chanda    a 依(属) 欲、志欲、意欲  
      nānattaṃ,    a 種々性  
      chanda    a 依(属) 欲、志欲、意欲  
      nānattaṃ    a 種々性  
      paṭicca  同上  
      uppajjati  同上  
      pariḷāha  pari-ḍah a 依(属) 熱悩、苦悩  
      nānattaṃ,    a 種々性  
      pariḷāha  pari-ḍah a 依(属) 熱悩、苦悩  
      nānattaṃ    a 種々性  
      paṭicca  同上  
      uppajjati  同上  
      pariyesanā pari-iṣ ā 依(属) 遍求、尋求  
      nānattaṃ;    a 種々性  
    訳文                
     「比丘たちよ、界の種々性に縁って〈想〉の種々性が生じ、〈想〉の種々性に縁って思惟の種々性が生じ、思惟の種々性に縁って欲求の種々性が生じ、欲求の種々性に縁って熱悩の種々性が生じ、熱悩の種々性に縁って遍求の種々性が生じます。  
                       
                       
                       
    92-3.                
     no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ.   
      語根 品詞 語基 意味  
      no    不変 ない、否  
      pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ. (92-2.)  
    訳文                
     遍求の種々性に縁って熱悩の種々性が生じるのでなく、熱悩の種々性に縁って欲求の種々性が生じるのでなく、欲求の種々性に縁って思惟の種々性が生じるのでなく、思惟の種々性に縁って〈想〉の種々性が生じるのでなく、〈想〉の種々性に縁って界の種々性が生じるのではありません。  
                       
                       
                       
    92-4.                
     Katamañca, bhikkhave, dhātunānattaṃ?   
      語根 品詞 語基 意味  
      Katamañ    代的 いずれの、どちらの  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      dhātu    u 依(属) 界、要素  
      nānattaṃ?    a 種々性  
    訳文                
     では比丘たちよ、いかなるものが界の種々性なのでしょうか。  
                       
                       
                       
    92-5.                
     Rūpadhātu…pe…   
      語根 品詞 語基 意味  
      Rūpa    a 色、物質、肉体、形相  
      dhātu…pe…    u 界、要素  
    訳文                
     〈色界〉……  
                       
                       
                       
    92-6.                
     dhammadhātu –   
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中  
      dhātu –    u 界、要素  
    訳文                
     ……〈法界〉。  
                       
                       
                       
    92-7.                
     idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.  
      語根 品詞 語基 意味  
      idaṃ    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      vuccati,  vac 受 いわれる  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
      dhātu    u 依(属) 界、要素  
      nānattaṃ’’.    a 種々性  
    訳文                
     比丘たちよ、これが界の種々性といわれます。  
                       
                       
                       
    92-8.                
     ‘‘Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe…   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… (92-2.)  
    訳文                
     では比丘たちよ、いかに、界の種々性に縁って〈想〉の種々性が生じ、〈想〉の種々性に縁って……  
                       
                       
                       
    92-9.                
     pariyesanānānattaṃ;   
      語根 品詞 語基 意味  
      pariyesanānānattaṃ; (92-2.)  
    訳文                
     ……遍求の種々性が生じ、  
                       
                       
                       
    92-10.                
     no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ?  
      語根 品詞 語基 意味  
      no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ? (92-3.)  
    訳文                
     遍求の種々性に縁って熱悩の種々性が生じるのでなく、熱悩の種々性に縁って欲求の種々性が生じるのでなく、欲求の種々性に縁って思惟の種々性が生じるのでなく、思惟の種々性に縁って〈想〉の種々性が生じるのでなく、〈想〉の種々性に縁って界の種々性が生じるのではないのでしょうか。  
                       
                       
                       
    92-11.                
     ‘‘Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā…pe…   
      語根 品詞 語基 意味  
      ‘‘Rūpa    a 色、物質、肉体、形相  
      dhātuṃ,    u 界、要素  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      rūpa    a 依(属) 色、物質、肉体、形相  
      saññā…pe…  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     比丘たちよ、〈色界〉に縁って〈色想〉が生じ……  
                       
                       
                       
    92-12.                
     dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati…pe…   
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中  
      dhātuṃ    u 界、要素  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中 依(属)  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      dhamma  dhṛ a 男中 依(属)  
      saññaṃ  saṃ-jñā ā 想、想念、概念、表象  
      paṭicca  同上  
      uppajjati…pe…  同上  
    訳文                
     ……〈法界〉に縁って〈法想〉が生じ、〈法想〉に縁って……  
                       
                       
                       
    92-13.                
     dhammapariyesanā;   
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中 依(属)  
      pariyesanā;  pari-iṣ ā 遍求、尋求  
    訳文                
     ……〈法〉に関する遍求が〔生じます〕。  
                       
                       
                       
    92-14.                
     no dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāho, no dhammapariḷāhaṃ paṭicca uppajjati dhammacchando, no dhammacchandaṃ paṭicca uppajjati dhammasaṅkappo, no dhammasaṅkappaṃ paṭicca uppajjati dhammasaññā, no dhammasaññaṃ paṭicca uppajjati dhammadhātu.  
      語根 品詞 語基 意味  
      no    不変 ない、否  
      dhamma  dhṛ a 男中 依(属)  
      pariyesanaṃ  pari-iṣ a 遍求  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中 依(属)  
      pariḷāho,  pari-ḍah a 熱悩  
      no    不変 ない、否  
      dhamma  dhṛ a 男中 依(属)  
      pariḷāhaṃ  pari-ḍah a 熱悩、苦悩  
      paṭicca  同上  
      uppajjati  同上  
      dhamma  dhṛ a 男中 依(属)  
      chando,    a 欲、意欲、志欲  
      no    不変 ない、否  
      dhamma  dhṛ a 男中 依(属)  
      chandaṃ    a 欲、意欲、志欲  
      paṭicca  同上  
      uppajjati  同上  
      dhamma  dhṛ a 男中 依(属)  
      saṅkappo,  saṃ-kḷp a 思惟、思念  
      no    不変 ない、否  
      dhamma  dhṛ a 男中 依(属)  
      saṅkappaṃ  saṃ-kḷp a 思惟、思念  
      paṭicca  同上  
      uppajjati  同上  
      dhamma  dhṛ a 男中 依(属)  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      no    不変 ない、否  
      dhamma  dhṛ a 男中 依(属)  
      saññaṃ  saṃ-jñā ā 想、想念、概念、表象  
      paṭicca  同上  
      uppajjati  同上  
      dhamma  dhṛ a 男中  
      dhātu.    u 界、要素  
    訳文                
     ……〈法〉に関する遍求に縁って〈法〉に関する熱悩があるのではなく、〈法〉に関する熱悩に縁って〈法〉に関する欲があるのではなく、〈法〉に関する欲に縁って〈法〉に関する思惟があるのではなく、〈法〉に関する思惟に縁って〈法想〉があるのではなく、〈法想〉に縁って〈法界〉があるのではありません。  
                       
                       
                       
    92-15.                
     ‘‘Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe…   
      語根 品詞 語基 意味  
      ‘‘Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… (92-2.)  
    訳文                
     比丘たちよ、このように、界の種々性に縁って〈想〉の種々性が生じ、〈想〉の種々性に縁って……  
                       
                       
                       
    92-16.                
     pariyesanānānattaṃ;   
      語根 品詞 語基 意味  
      pariyesanānānattaṃ; (92-2.)  
    訳文                
     ……遍求の種々性が生じるのであって、  
                       
                       
                       
    92-17.                
     no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānatta’’nti.   
      語根 品詞 語基 意味  
      no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānatta’’n (92-3.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     遍求の種々性に縁って熱悩の種々性が生じるのでなく、熱悩の種々性に縁って欲求の種々性が生じるのでなく、欲求の種々性に縁って思惟の種々性が生じるのでなく、思惟の種々性に縁って〈想〉の種々性が生じるのでなく、〈想〉の種々性に縁って界の種々性が生じるのではないのです」  
                       
                       
                       
     Aṭṭhamaṃ.  
      語根 品詞 語基 意味  
      Aṭṭhamaṃ.    a 第八の  
    訳文                
     第八〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system