←前へ   トップへ   次へ→
                       
                       
     9. Antarapeyyālaṃ  
      語根 品詞 語基 意味  
      Antara    名形 a 内の、中間の  
      peyyālaṃ    a 略、中略  
    訳文                
     「中略〔品〕」  
    メモ                
     ・『南伝』にならって「品」を補った。  
                       
                       
                       
     1. Satthusuttaṃ  
      語根 品詞 語基 意味  
      Satthu    ar 依(属)  
      suttaṃ  sīv a 経、糸  
    訳文                
     「師経」(『相応部』12-82  
                       
                       
                       
    73-1.                
     73. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharati…pe…  vi-hṛ 住する  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    73-2.                
     ‘‘jarāmaraṇaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya satthā pariyesitabbo;   
      語根 品詞 語基 意味  
      ‘‘jarāmaraṇaṃ,  jṝ, mṛ a 老死  
      bhikkhave,  bhikṣ u 比丘  
      ajānatā  a-jñā 現分 ant 知らない  
      apassatā  a-paś 現分 ant 見ない  
      yathābhūtaṃ    a 副対 如実に  
      jarāmaraṇe  jṝ, mṛ a 老死  
      yathābhūtaṃ    a 副対 如実に  
      ñāṇāya  jñā a 智、智慧  
      satthā  śās ar  
      pariyesitabbo;  pari-iṣ 未分 a 遍求されるべき、欲求されるべき  
    訳文                
     「比丘たちよ、〈老死〉を如実に知らず、見ない者は、〈老死〉に関する如実な智のため、師を遍求すべきです。  
                       
                       
                       
    73-3.                
     jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo;   
      語根 品詞 語基 意味  
      jarāmaraṇa  jṝ, mṛ a 依(属) 老死  
      samudayaṃ  saṃ-ud-i a 集、生起、原因  
      ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo; (73-2.)  
      jarāmaraṇa  jṝ, mṛ a 依(属) 老死  
      samudaye  saṃ-ud-i a 集、生起、原因  
    訳文                
     比丘たちよ、〈老死〉の生起を如実に知らず、見ない者は、〈老死〉の生起に関する如実な智のため、師を遍求すべきです。  
                       
                       
                       
    73-4.                
     jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo;   
      語根 品詞 語基 意味  
      jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo; (73-3.)  
      nirodhaṃ  ni-rudh 受 a 滅、滅尽  
      nirodhe  ni-rudh 受 a  
    訳文                
     比丘たちよ、〈老死〉の滅尽を如実に知らず、見ない者は、〈老死〉の滅尽の生起に関する如実な智のため、師を遍求すべきです。  
                       
                       
                       
    73-5.                
     jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo’’ti. (Suttanto eko).   
      語根 品詞 語基 意味  
      jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo’’ti. (73-3.)  
      gāminiṃ  gam 名形 in 男→女 行かせる、導く  
      paṭipadaṃ  prati-pad ā 道、行道  
      gāminiyā  gam 名形 in 男→女 行かせる、導く  
      paṭipadāya  prati-pad ā  
    訳文                
     比丘たちよ、〈老死〉の滅尽へ導く道を如実に知らず、見ない者は、〈老死〉の滅尽へ導く道の生起に関する如実な智のため、師を遍求すべきです。  
                       
                       
                       
                       
     Paṭhamaṃ.(Sabbesaṃ peyyālo evaṃ vitthāretabbo)  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔節〕。  
    メモ                
     ・VRI版は「師経」が第一から第十一まであるという解釈のようである。しかしここでは、『南伝』のナンバリングに基づき、〈老死〉から〈諸行〉までを含めた「師経」があり、その後に「学処経」から「不放逸経」までの十一の経が続く形として扱う。そこで、いささか不自然ながら「節」という補いを入れて訳した。  
                       
                       
                       
     2-11. Dutiyasatthusuttādidasakaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      satthu    ar 依(属)  
      sutta  sīv a 有(持) 経、糸  
      ādi    i 男中 最初、初  
      dasakaṃ    a 十の、十法  
    訳文                
     第二の「師経」〔の節〕などの十〔節〕  
                       
                       
                       
    73-6.                
     (2) Jātiṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….  
      語根 品詞 語基 意味  
      Jātiṃ,  jan i 生、誕生、生まれ、種類  
      bhikkhave, ajānatā apassatā yathābhūtaṃ…pe…. (73-2.)  
    訳文                
     比丘たちよ、〈生〉を如実に知らず、見ない者は……  
                       
                       
                       
    73-7.                
     (3) Bhavaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….  
      語根 品詞 語基 意味  
      Bhavaṃ,  bhū a  
      bhikkhave, ajānatā apassatā yathābhūtaṃ…pe…. (73-2.)  
    訳文                
     比丘たちよ、〈有〉を如実に知らず、見ない者は……  
                       
                       
                       
    73-8.                
     (4) Upādānaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….  
      語根 品詞 語基 意味  
      Upādānaṃ,  upa-ā-dā a 取、取着、執着  
      bhikkhave, ajānatā apassatā yathābhūtaṃ…pe…. (73-2.)  
    訳文                
     比丘たちよ、〈取〉を如実に知らず、見ない者は……  
                       
                       
                       
    73-9.                
     (5) Taṇhaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….  
      語根 品詞 語基 意味  
      Taṇhaṃ,    ā 渇愛、愛  
      bhikkhave, ajānatā apassatā yathābhūtaṃ…pe…. (73-2.)  
    訳文                
     比丘たちよ、〈渇愛〉を如実に知らず、見ない者は……  
                       
                       
                       
    73-10.                
     (6) Vedanaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….  
      語根 品詞 語基 意味  
      Vedanaṃ,  vid ā 受、感受、苦痛  
      bhikkhave, ajānatā apassatā yathābhūtaṃ…pe…. (73-2.)  
    訳文                
     比丘たちよ、〈受〉を如実に知らず、見ない者は……  
                       
                       
                       
    73-11.                
     (7) Phassaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….  
      語根 品詞 語基 意味  
      Phassaṃ,  spṛś  a 触、接触  
      bhikkhave, ajānatā apassatā yathābhūtaṃ…pe…. (73-2.)  
    訳文                
     比丘たちよ、〈触〉を如実に知らず、見ない者は……  
                       
                       
                       
    73-12.                
     (8) Saḷāyatanaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….  
      語根 品詞 語基 意味  
      Saḷāyatanaṃ,  ā-yam a 六処、六入  
      bhikkhave, ajānatā apassatā yathābhūtaṃ…pe…. (73-2.)  
    訳文                
     比丘たちよ、〈六処〉を如実に知らず、見ない者は……  
                       
                       
                       
    73-13.                
     (9) Nāmarūpaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….  
      語根 品詞 語基 意味  
      Nāmarūpaṃ,    a 名色  
      bhikkhave, ajānatā apassatā yathābhūtaṃ…pe…. (73-2.)  
    訳文                
     比丘たちよ、〈名色〉を如実に知らず、見ない者は……  
                       
                       
                       
    73-14.                
     (10) Viññāṇaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ…pe….  
      語根 品詞 語基 意味  
      Viññāṇaṃ,  vi-jñā a  
      bhikkhave, ajānatā apassatā yathābhūtaṃ…pe…. (73-2.)  
    訳文                
     比丘たちよ、〈識〉を如実に知らず、見ない者は……  
                       
                       
                       
    73-15.                
     (11) ‘‘Saṅkhāre, bhikkhave, ajānatā apassatā yathābhūtaṃ saṅkhāresu yathābhūtaṃ ñāṇāya satthā pariyesitabbo;   
      語根 品詞 語基 意味  
      ‘‘Saṅkhāre,  saṃ-kṛ a 行、為作、潜勢力、現象  
      bhikkhave, ajānatā apassatā yathābhūtaṃ saṅkhāresu yathābhūtaṃ ñāṇāya satthā pariyesitabbo; (73-2.)  
      saṅkhāresu  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     比丘たちよ、〈諸行〉を如実に知らず、見ない者は、〈諸行〉に関する如実な智のため、師を遍求すべきです。  
                       
                       
                       
    73-16.                
     saṅkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṅkhārasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo;   
      語根 品詞 語基 意味  
      saṅkhāra  saṃ-kṛ a 依(属) 行、為作、潜勢力、現象  
      samudayaṃ ajānatā apassatā yathābhūtaṃ saṅkhārasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo; (73-3.)  
    訳文                
     比丘たちよ、〈諸行〉の生起を如実に知らず、見ない者は、〈諸行〉の生起に関する如実な智のため、師を遍求すべきです。  
                       
                       
                       
    73-17.                
     saṅkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṅkhāranirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo;   
      語根 品詞 語基 意味  
      saṅkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṅkhāranirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo; (73-4, 16.)  
    訳文                
     比丘たちよ、〈諸行〉の滅尽を如実に知らず、見ない者は、〈諸行〉の滅尽の生起に関する如実な智のため、師を遍求すべきです。  
                       
                       
                       
    73-18.                
     saṅkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo’’ti.   
      語根 品詞 語基 意味  
      saṅkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo’’ti. (73-5, 16.)  
    訳文                
     比丘たちよ、〈諸行〉の滅尽へ導く道を如実に知らず、見ない者は、〈諸行〉の滅尽へ導く道の生起に関する如実な智のため、師を遍求すべきです」  
                       
                       
                       
     Ekādasamaṃ. (Sabbesaṃ catusaccikaṃ kātabbaṃ).  
      語根 品詞 語基 意味  
      Ekādasamaṃ.    a 第十一の  
    訳文                
     第十一〔節〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system