←前へ   トップへ   次へ→
                       
                       
     4. Paṭhamadevapadasuttaṃ  
      語根 品詞 語基 意味  
      Paṭhama    a 初の、第一の  
      deva    a 依(与) 天、神、陛下  
      pada    a 依(属) 足、足跡、歩、処、場所、句、語  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第一の天路経」(『相応部』55-34  
                       
                       
                       
    1030-1.                
     1030. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    1030-2.                
     Cattārimāni, bhikkhave, devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.  
      語根 品詞 語基 意味  
      Cattāri     
      imāni,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      devānaṃ    a 天、神  
      deva    a 依(与) 天、神、陛下  
      padāni  pad? a 足、足跡、歩、処、場所、句、語  
      avisuddhānaṃ  a-vi-śudh a 不浄の  
      sattānaṃ    a 有情、衆生  
      visuddhiyā  vi-śudh i 清浄、浄  
      apariyodātānaṃ  a-pari-ava-dā 過分 a 浄化されざる  
      sattānaṃ    a 有情、衆生  
      pariyodapanāya.  pari-ava-dā a 浄化、遍く清くすること  
    訳文                
     「比丘たちよ、これら四つの、不浄の有情たちの清浄のため、未浄化の有情の浄化のための、神々に属する天への路があります。  
    メモ                
     ・devānaṃ devapadāniについては他の解釈も成り立ち得よう。  
                       
                       
                       
    1030-3.                
     Katamāni cattāri?   
      語根 品詞 語基 意味  
      Katamāni    代的 いずれの、どちらの  
      cattāri?     
    訳文                
     いかなる四か。  
                       
                       
                       
    1030-4.                
     Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti –   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      ariya    名形 a 依(属) 聖なる  
      sāvako  śru a 声聞、弟子  
      buddhe  budh 名過分 a 仏陀  
      avecca  a-vi-i 不変 確かな、決定的な、絶対的な  
      pasādena  pra-sad a 明浄、浄信  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      述語 語根 品詞 活用 人称 意味  
      hoti –  bhū ある、なる、存在する  
    訳文                
     比丘たちよ、ここに聖者の弟子がいる〔とします〕。かれは仏陀に対する不壊の浄信を具足した者となります。  
                       
                       
                       
    1030-5.                
     itipi so bhagavā…pe…   
      語根 品詞 語基 意味  
      iti    不変 と、といって、かく、このように、ゆえに  
      pi    不変 〜もまた、けれども、たとえ  
      so    代的 それ、彼  
      bhagavā…pe…    ant 世尊  
    訳文                
     『かくのごとく、彼は世尊なり……  
                       
                       
                       
    1030-6.                
     satthā devamanussānaṃ buddho bhagavāti.   
      語根 品詞 語基 意味  
      satthā  śās ar 師、先生  
      deva    a 天、神、王、陛下  
      manussānaṃ    a 人間 →天人師  
      buddho  budh 名過分 a 仏陀、覚者  
      bhagavā    ant 世尊  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ……天人師、仏、世尊なり』と。  
                       
                       
                       
    1030-7.                
     Idaṃ paṭhamaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.  
      語根 品詞 語基 意味  
      Idaṃ    代的 これ  
      paṭhamaṃ    a 第一の、最初の  
      devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya. (1030-2.)  
      padaṃ  pad? a 足、足跡、歩、処、場所、句、語  
    訳文                
     比丘たちよ、これが第一の、不浄の有情たちの清浄のため、未浄化の有情の浄化のための、神々に属する天への路です。  
                       
                       
                       
    1030-8.                
     ‘‘Puna caparaṃ, bhikkhave, ariyasāvako dhamme…pe…   
      語根 品詞 語基 意味  
      ‘‘Puna    不変 さらに、ふたたび  
      ca    不変 と、また、そして、しかし  
      aparaṃ,    代的 副対 後の、次の、他の、(副対で)さらに  
      bhikkhave,  bhikṣ u 比丘  
      ariya    名形 a 依(属) 聖なる  
      sāvako  śru a 声聞、弟子  
      dhamme…pe…  saṃ-hṛ a 僧伽、衆  
    訳文                
     さらにまた、比丘たちよ、聖者の弟子が法に対する……  
                       
                       
                       
    1030-9.                
     saṅghe…pe….  
      語根 品詞 語基 意味  
      saṅghe…pe….  saṃ-hṛ a 僧伽、衆  
    訳文                
     僧伽に対する……  
                       
                       
                       
    1030-10.                
     ‘‘Puna caparaṃ, bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe…   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti (1030-8.)  
      ariya    名形 a 依(属) 聖なる  
      kantehi    a 可愛、所愛  
      sīlehi    a  
      akhaṇḍehi…pe…    a 欠けない、壊れない  
    訳文                
     さらにまた、比丘たちよ、聖者の弟子が、聖者所愛の、欠けず……  
                       
                       
                       
    1030-11.                
     samādhisaṃvattanikehi.   
      語根 品詞 語基 意味  
      samādhi  saṃ-ā-dhā i 依(対) 定、三昧、精神統一  
      saṃvattanikehi.  saṃ-vṛt a 作用する、与える、導く、至らしめる  
    訳文                
     ……定へ至らしめるような諸戒を具足した者となります。  
                       
                       
                       
    1030-12.                
     Idaṃ catutthaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.   
      語根 品詞 語基 意味  
      Idaṃ catutthaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya. (1030-7.)  
      catutthaṃ    a 第四の  
    訳文                
     比丘たちよ、これが第四の、不浄の有情たちの清浄のため、未浄化の有情の浄化のための、神々に属する天への路です。  
                       
                       
                       
    1030-13.                
     Imāni kho, bhikkhave, cattāri devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāyā’’ti.   
      語根 品詞 語基 意味  
      Imāni kho, bhikkhave, cattāri devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāyā’’ (1030-2.)  
      kho,    不変 じつに、たしかに  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら四つが、不浄の有情たちの清浄のため、未浄化の有情の浄化のための、神々に属する天への路なのです」  
                       
                       
                       
     Catutthaṃ.  
      語根 品詞 語基 意味  
      Catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system