←前へ   トップへ   次へ→
                       
                       
     6. Paṭhamaanāthapiṇḍikasuttaṃ  
      語根 品詞 語基 意味  
      Paṭhama    a 初の、第一の  
      anāthapiṇḍika    a 依(属) 人名、アナータピンディカ、給孤独  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第一のアナータピンディカ経」(『相応部』55-26  
                       
                       
                       
    1022-1.                
     1022. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    1022-2.                
     Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno.   
      語根 品詞 語基 意味  
      Tena    代的 副具 それ、彼、それによって、それゆえ  
      kho    不変 じつに、たしかに  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      samayena    a 副具  
      anāthapiṇḍiko    a 人名、アナータピンディカ、給孤独  
      gahapati    i 家主、居士、資産家  
      ābādhiko  ā-bādh a 病気の  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      dukkhito    過分 a 苦しむ  
      bāḷha    a 激しい、甚だしい  
      gilāno.    a 病んだ、病人  
    訳文                
     さてそのとき、アナータピンディカ居士が、病気になり、激しい病で苦しんでいた。  
                       
                       
                       
    1022-3.                
     Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi –   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      anāthapiṇḍiko    a 人名、アナータピンディカ、給孤独  
      gahapati    i 家主、居士、資産家  
      aññataraṃ    代的 とある  
      purisaṃ    a 人、男  
      述語 語根 品詞 活用 人称 意味  
      āmantesi –    呼びかける、話す、相談する  
    訳文                
     そこでアナータピンディカ居士は、とある男に呼びかけた。  
                       
                       
                       
    1022-4.                
     ‘‘ehi tvaṃ, ambho purisa, yenāyasmā sāriputto tenupasaṅkama;   
      述語 語根 品詞 活用 人称 意味  
      ‘‘ehi  i いざ、行け、来い  
      語根 品詞 語基 意味  
      tvaṃ,    代的 あなた  
      ambho    不変 おい、こら、ばかな  
      purisa,    a 人、男  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkama;  upa-saṃ-kram 近づく  
    訳文                
     「おい、男よ、いざお前は、尊者サーリプッタの所へ近づいてくれ。  
                       
                       
                       
    1022-5.                
     upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vanda –   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      mama    代的  
      vacanena  vac a 語、言、命令語  
      āyasmato    ant 尊者、具寿  
      sāriputtassa    a 人名、サーリプッタ  
      pāde    a  
      sirasā    as 男中  
      述語 語根 品詞 活用 人称 意味  
      vanda –  vand 礼拝する →頭面礼足  
    訳文                
     近づいて、我が言葉により、尊者サーリプッタへ頭面礼足してほしい。  
                       
                       
                       
    1022-6.                
     ‘anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno.   
      語根 品詞 語基 意味  
      ‘anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. (1022-2.)  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
    訳文                
     『尊者よ、アナータピンディカ居士は、病気になり、激しい病で苦しんでいます。  
                       
                       
                       
    1022-7.                
     So āyasmato sāriputtassa pāde sirasā vandatī’ti.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      āyasmato    ant 尊者、具寿  
      sāriputtassa    a 人名、サーリプッタ  
      pāde    a  
      sirasā    as 男中  
      述語 語根 品詞 活用 人称 意味  
      vandatī’  vand 礼拝する →頭面礼足  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     彼が〔代理人によって〕尊者サーリプッタへ頭面礼足いたします』といって。  
                       
                       
                       
    1022-8.                
     Evañca vadehi –   
      語根 品詞 語基 意味  
      Evañ    不変 このように、かくの如き  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      vadehi –  vad いう  
    訳文                
     またこのように言ってほしい。  
                       
                       
                       
    1022-9.                
     ‘sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’’’ti.  
      語根 品詞 語基 意味  
      ‘sādhu  sādh 不変 善哉、なにとぞ  
      kira,    不変 伝え言う、〜という話だ  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      anāthapiṇḍikassa    a 人名、アナータピンディカ、給孤独  
      gahapatissa    i 家主、居士、資産家  
      nivesanaṃ  ni-viś a 住居  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamatu  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      anukampaṃ  anu-kamp ā 同情、憐愍  
      述語 語根 品詞 活用 人称 意味  
      upādāyā’’’  upa-ā-dā 取る、執着する  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     『尊者よ、尊者サーリプッタはなにとぞ、憐愍をもってアナータピンディカ居士の住居をお訪ねくださいとのことです』と」  
                       
                       
                       
    1022-10.                
     ‘‘Evaṃ, bhante’’ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā sāriputto tenupasaṅkami;   
      語根 品詞 語基 意味  
      ‘‘Evaṃ,    不変 このように、かくの如き  
      bhante’’  bhū 名現分 ant(特) 尊者よ、大徳よ  
      ti    不変 と、といって、かく、このように、ゆえに  
      kho    不変 じつに、たしかに  
      so    代的 それ、彼  
      puriso    a 人、男  
      anāthapiṇḍikassa    a 人名、アナータピンディカ、給孤独  
      gahapatissa    i 家主、居士、資産家  
      述語 語根 品詞 活用 人称 意味  
      paṭissutvā  prati-śru 同意する、応諾する、答える  
      語根 品詞 語基 意味  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     「尊き方よ、そのように」とその男はアナータピンディカ居士へ応えて、尊者サーリプッタのもとへ近づいた。  
                       
                       
                       
    1022-11.                
     upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      āyasmantaṃ    ant 尊者、具寿  
      sāriputtaṃ    a 人名、サーリプッタ  
      述語 語根 品詞 活用 人称 意味  
      abhivādetvā  abhi-vad 使 敬礼する、礼拝する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdi.  ni-sad 坐る  
    訳文                
     近づいて、尊者サーリプッタへ礼拝し、一方へ坐った。  
                       
                       
                       
    1022-12.                
     Ekamantaṃ nisinno kho so puriso āyasmantaṃ sāriputtaṃ etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      so    代的 それ、彼  
      puriso    a 人、男  
      āyasmantaṃ    ant 尊者、具寿  
      sāriputtaṃ    a 人名、サーリプッタ  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐ったその男は、尊者サーリプッタへこう言った。  
                       
                       
                       
    1022-13.                
     ‘‘Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno.   
      語根 品詞 語基 意味  
      ‘‘Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. (1022-6.)  
    訳文                
     「尊者よ、アナータピンディカ居士は、病気になり、激しい病で苦しんでいます。  
                       
                       
                       
    1022-14.                
     So āyasmato sāriputtassa pāde sirasā vandati.   
      語根 品詞 語基 意味  
      So āyasmato sāriputtassa pāde sirasā vandati. (1022-7.)  
    訳文                
     彼が〔代理人によって〕尊者サーリプッタへ頭面礼足いたします」と。  
                       
                       
                       
    1022-15.                
     Evañca vadati –   
      語根 品詞 語基 意味  
      Evañ    不変 このように、かくの如き  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      vadati –  vad 言う、告げる、説く  
    訳文                
     またこのように言った。  
                       
                       
                       
    1022-16.                
     ‘sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’’’ti.   
      語根 品詞 語基 意味  
      ‘sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’’’ti. (1022-9.)  
    訳文                
     「『尊者よ、尊者サーリプッタはなにとぞ、憐愍をもってアナータピンディカ居士の住居をお訪ねください』とのことです」と。  
                       
                       
                       
    1022-17.                
     Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.  
      述語 語根 品詞 活用 人称 意味  
      Adhivāsesi  adhi-vas 使 同意する、承認する、忍住する  
      語根 品詞 語基 意味  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      tuṇhī    不変 沈黙して、黙って  
      bhāvena.  bhū a 本性、性、状態、態  
    訳文                
     尊者サーリプッタは沈黙によって承認した。  
                       
                       
                       
    1022-18.                
     Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      pubbaṇha    a 依(属) 午前  
      samayaṃ  saṃ-i a 副対  
      述語 語根 品詞 活用 人称 意味  
      nivāsetvā  ni-vas 使 着衣する、内衣を着る  
      語根 品詞 語基 意味  
      patta    a 男中  
      cīvaram    a  
      述語 語根 品詞 活用 人称 意味  
      ādāya  ā-dā 取って  
      語根 品詞 語基 意味  
      āyasmatā    ant 尊者、具寿  
      ānandena  ā-nand a 人名、アーナンダ  
      pacchā    不変 後に、背後に、西方に  
      samaṇena  śram a 沙門 →随従沙門  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      anāthapiṇḍikassa    a 人名、アナータピンディカ、給孤独  
      gahapatissa    i 家主、居士、資産家  
      nivesanaṃ  ni-viś 使 a 居住、住処  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     そこで尊者サーリプッタは午前時に、内衣をつけ鉢と外衣を取って、尊者アーナンダを随従沙門として、アナータピンディカ居士の住処へ近づいた。  
                       
                       
                       
    1022-19.                
     upasaṅkamitvā paññatte āsane nisīdi.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      paññatte  pra-jñā 使 過分 a 知らしめられた、告知された、準備された  
      āsane  ās a  
      述語 語根 品詞 活用 人称 意味  
      nisīdi.  ni-sad 坐る  
    訳文                
     近づいて、準備された座へ坐った。  
                       
                       
                       
    1022-20.                
     Nisajja kho āyasmā sāriputto anāthapiṇḍikaṃ gahapatiṃ etadavoca –   
      述語 語根 品詞 活用 人称 意味  
      Nisajja  ni-sad 坐る  
      語根 品詞 語基 意味  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      anāthapiṇḍikaṃ    a 人名、アナータピンディカ、給孤独  
      gahapatiṃ    i 家主、居士、資産家  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     坐って、尊者サーリプッタはアナータピンディカ居士へこう言った。  
                       
                       
                       
    1022-21.                
     ‘‘kacci te, gahapati, khamanīyaṃ kacci yāpanīyaṃ?   
      語根 品詞 語基 意味  
      ‘‘kacci    不変 〜かどうか  
      te,    代的 あなた  
      gahapati,    i 家主、居士、資産家  
      khamanīyaṃ  kṣam 未分 a 堪え忍ばれるべき  
      kacci    不変 〜かどうか  
      yāpanīyaṃ?   使 未分 a 生きながらえるべき  
    訳文                
     「居士よ、あなたは堪え忍ぶことができそうですか。生きながらえることができそうですか。  
                       
                       
                       
    1022-22.                
     Kacci dukkhā vedanā paṭikkamanti, no abhikkamanti;   
      語根 品詞 語基 意味  
      Kacci    不変 〜かどうか  
      dukkhā    名形 a 中→女  
      vedanā  vid ā 受、感受、苦痛  
      述語 語根 品詞 活用 人称 意味  
      paṭikkamanti,  prati-kram 戻る、減退する  
      語根 品詞 語基 意味  
      no    不変 ない、否  
      述語 語根 品詞 活用 人称 意味  
      abhikkamanti;  abhi-kram 前進する、近づく  
    訳文                
     諸々の苦受は進行せず、減退していますか。  
                       
                       
                       
    1022-23.                
     paṭikkamosānaṃ paññāyati, no abhikkamo’’ti?   
      語根 品詞 語基 意味  
      paṭikkama  prati-kram a 依(具) 減退、退歩  
      osānaṃ  ava-sā a 終末  
      述語 語根 品詞 活用 人称 意味  
      paññāyati,  pra-jñā 受 知られる、認められる  
      語根 品詞 語基 意味  
      no    不変 ない、否  
      abhikkamo’’  abhi-kram a 進行、増進  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     進行ではなく、減退による結末は見られませんか」  
                       
                       
                       
    1022-24.                
     ‘‘Na me, bhante, khamanīyaṃ, na yāpanīyaṃ.   
      語根 品詞 語基 意味  
      ‘‘Na    不変 ない  
      me,    代的  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      khamanīyaṃ,  kṣam 未分 a 堪え忍ばれるべき  
      na    不変 ない  
      yāpanīyaṃ.   使 未分 a 生きながらえるべき  
    訳文                
     「尊者よ、私は堪え忍ぶことができません。生きながらえることができません。  
                       
                       
                       
    1022-25.                
     Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti;   
      語根 品詞 語基 意味  
      Bāḷhā    a 激しい  
      me    代的  
      dukkhā    名形 a 中→女  
      vedanā  vid ā 受、感受、苦痛  
      述語 語根 品詞 活用 人称 意味  
      abhikkamanti,  abhi-kram 前進する、近づく  
      語根 品詞 語基 意味  
      no    不変 ない、否  
      述語 語根 品詞 活用 人称 意味  
      paṭikkamanti;  prati-kram 戻る、減退する  
    訳文                
     私には、激しい諸々の苦受が減退せず、進行しています。  
                       
                       
                       
    1022-26.                
     abhikkamosānaṃ paññāyati, no paṭikkamo’’ti.  
      語根 品詞 語基 意味  
      abhikkama  abhi-kram a 依(具) 進行、増進  
      osānaṃ  ava-sā a 終末  
      述語 語根 品詞 活用 人称 意味  
      paññāyati,  pra-jñā 受 知られる、認められる  
      語根 品詞 語基 意味  
      no    不変 ない、否  
      paṭikkamo’’  prati-kram a 減退、退歩  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     減退ではなく、進行による結末が見られます」  
                       
                       
                       
    1022-27.                
     ‘‘Yathārūpena kho, gahapati, buddhe appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpo te buddhe appasādo natthi.   
      語根 品詞 語基 意味  
      ‘‘Yathārūpena    a かくのごとき  
      kho,    不変 じつに、たしかに  
      gahapati,    i 家主、居士、資産家  
      buddhe  budh 名過分 a 仏陀  
      appasādena  a-pra-sad a 不信、無信楽  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      assutavā  a-śru ant 無聞の、無経験の  
      puthujjano    a 凡夫  
      kāyassa    a 身体、集まり  
      bhedā  bhid a 破壊、不和合、離間、種類、区分  
      paraṃ    代的 副対:さらに、後に、越えて  
      maraṇā  mṛ a 死 →死後に  
      apāyaṃ  apa-i a 苦界、苦処  
      duggatiṃ  dur-gaṃ i 悪趣  
      vinipātaṃ  vi-ni-pat a 堕処  
      nirayaṃ    a 地獄  
      述語 語根 品詞 活用 人称 意味  
      upapajjati  upa-pad 再生する、往生する  
      語根 品詞 語基 意味  
      tathārūpo    a かくのごとき  
      te    代的 あなた  
      buddhe  budh 名過分 a 仏陀  
      appasādo  a-pra-sad a 不信、無信楽  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      atthi.  as ある、なる  
    訳文                
     「居士よ、仏陀に対する不信を具足した無聞の凡夫は、身破れて死後に、苦界、悪趣、堕処たる地獄へ生まれ変わりますが、あなたには、そのような仏陀に対する不信が存在しません。  
                       
                       
                       
    1022-28.                
     Atthi ca kho te, gahapati, buddhe aveccappasādo –   
      述語 語根 品詞 活用 人称 意味  
      Atthi  as ある、なる  
      語根 品詞 語基 意味  
      ca    不変 と、また、そして、しかし  
      kho    不変 じつに、たしかに  
      te,    代的 あなた  
      gahapati,    i 家主、居士、資産家  
      buddhe  budh 名過分 a 仏陀  
      avecca  a-vi-i 不変 確かな、決定的な、絶対的な  
      pasādo –  pra-sad a 明浄、浄信  
    訳文                
     しかして居士よ、あなたには仏陀に対する不壊の浄信が存在します。  
                       
                       
                       
    1022-29.                
     itipi so bhagavā…pe…   
      語根 品詞 語基 意味  
      iti    不変 と、といって、かく、このように、ゆえに  
      pi    不変 〜もまた、けれども、たとえ  
      so    代的 それ、彼  
      bhagavā…pe…    ant 世尊  
    訳文                
     『かくのごとく、彼は世尊なり……  
                       
                       
                       
    1022-30.                
     satthā devamanussānaṃ buddho bhagavāti.   
      語根 品詞 語基 意味  
      satthā  śās ar 師、先生  
      deva    a 天、神、王、陛下  
      manussānaṃ    a 人間 →天人師  
      buddho  budh 名過分 a 仏陀、覚者  
      bhagavā    ant 世尊  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ……天人師、仏、世尊なり』と。  
                       
                       
                       
    1022-31.                
     Tañca pana te buddhe aveccappasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.  
      語根 品詞 語基 意味  
      Tañ    代的 それ  
      ca    不変 と、また、そして、しかし  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      te    代的 属絶 あなた  
      buddhe  budh 名過分 a 仏陀  
      avecca  a-vi-i 不変 確かな、決定的な、絶対的な  
      pasādaṃ  pra-sad a 明浄、浄信  
      attani    an 自己、我  
      samanupassato  saṃ-anu-paś 現分 ant 属絶 見る、見なす、認める、考える  
      ṭhānaso  sthā a 場所、状態、理由、道理(副奪で「即座に、自然に」)  
      vedanā  vid ā 受、感受、苦痛  
      述語 語根 品詞 活用 人称 意味  
      paṭippassambheyya.  prati-pra-śrambh 安息する、止息する  
    訳文                
     そして、あなたがその仏陀に対する不壊の浄信を自分の内に見出すならば、即座に苦痛は止息することでしょう。  
                       
                       
                       
    1022-32.                
     ‘‘Yathārūpena kho, gahapati, dhamme appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te dhamme appasādo natthi.   
      語根 品詞 語基 意味  
      ‘‘Yathārūpena kho, gahapati, dhamme appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te dhamme appasādo natthi. (1022-27.)  
      dhamme  dhṛ a 男中  
    訳文                
     居士よ、法に対する不信を具足した無聞の凡夫は、身破れて死後に、苦界、悪趣、堕処たる地獄へ生まれ変わりますが、あなたには、そのような法に対する不信が存在しません。  
                       
                       
                       
    1022-33.                
     Atthi ca kho te, gahapati, dhamme aveccappasādo –   
      語根 品詞 語基 意味  
      Atthi ca kho te, gahapati, dhamme aveccappasādo – (1022-28.)  
      dhamme  dhṛ a 男中  
    訳文                
     しかして居士よ、あなたには法に対する不壊の浄信が存在します。  
                       
                       
                       
    1022-34.                
     svākkhāto bhagavatā dhammo…pe…   
      語根 品詞 語基 意味  
      svākkhāto  su-ā-khyā 過分 a よく説かれた  
      bhagavatā    ant 世尊  
      dhammo…pe…  dhṛ a 男中  
    訳文                
     〔すなわち〕『世尊によって善説された法は……  
                       
                       
                       
    1022-35.                
     paccattaṃ veditabbo viññūhīti.   
      語根 品詞 語基 意味  
      paccattaṃ    a 副対 各自に  
      veditabbo  vid 使 未分 a 知られるべき  
      viññūhī  vi-jñā 名形 ū 智者  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ……智者たちによって各々知らるべきものである』と。  
                       
                       
                       
    1022-36.                
     Tañca pana te dhamme aveccappasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.  
      語根 品詞 語基 意味  
      Tañca pana te dhamme aveccappasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya. (1022-31.)  
      dhamme  dhṛ a 男中  
    訳文                
     そして、あなたがその法に対する不壊の浄信を自分の内に見出すならば、即座に苦痛は止息することでしょう。  
                       
                       
                       
    1022-37.                
     ‘‘Yathārūpena kho, gahapati, saṅghe appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te saṅghe appasādo natthi.   
      語根 品詞 語基 意味  
      ‘‘Yathārūpena kho, gahapati, saṅghe appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te saṅghe appasādo natthi. (1022-27.)  
      saṅghe  saṃ-hṛ a 僧伽、衆  
    訳文                
     居士よ、僧伽に対する不信を具足した無聞の凡夫は、身破れて死後に、苦界、悪趣、堕処たる地獄へ生まれ変わりますが、あなたには、そのような僧伽に対する不信が存在しません。  
                       
                       
                       
    1022-38.                
     Atthi ca kho te, gahapati, saṅghe aveccappasādo –   
      語根 品詞 語基 意味  
      Atthi ca kho te, gahapati, saṅghe aveccappasādo – (1022-28.)  
      saṅghe  saṃ-hṛ a 僧伽、衆  
    訳文                
     しかして居士よ、あなたには僧伽に対する不壊の浄信が存在します。  
                       
                       
                       
    1022-39.                
     suppaṭipanno bhagavato sāvakasaṅgho…pe…   
      語根 品詞 語基 意味  
      suppaṭipanno  su-prati-pad 過分 a 善行者、妙好の  
      bhagavato    ant 世尊  
      sāvaka  śru a 依(属) 声聞、弟子  
      saṅgho…pe…  saṃ-hṛ a 僧伽  
    訳文                
     『世尊の弟子僧伽はよく行道している……  
                       
                       
                       
    1022-40.                
     anuttaraṃ puññakkhettaṃ lokassāti.   
      語根 品詞 語基 意味  
      anuttaraṃ    代的 無上の  
      puñña    a 福、善  
      khettaṃ    a 田畑、土地、国土  
      lokassā    a  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ……世の無上なる福田である』と。  
                       
                       
                       
    1022-41.                
     Tañca pana te saṅghe aveccappasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.  
      語根 品詞 語基 意味  
      Tañca pana te saṅghe aveccappasādaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.(1022-31.)  
      saṅghe  saṃ-hṛ a 僧伽、衆  
    訳文                
     そして、あなたがその法に対する不壊の浄信を自分の内に見出すならば、即座に苦痛は止息することでしょう。  
                       
                       
                       
    1022-42.                
     ‘‘Yathārūpena kho, gahapati, dussīlyena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpaṃ te dussīlyaṃ natthi.   
      語根 品詞 語基 意味  
      ‘‘Yathārūpena    a かくのごとき  
      kho, gahapati, dussīlyena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpaṃ te dussīlyaṃ natthi. (1022-27.)  
      dussīlyena    a 悪しき戒行  
      tathārūpaṃ    a その如き  
      dussīlyaṃ    a 悪しき戒行  
    訳文                
     居士よ、悪戒を具足した無聞の凡夫は、身破れて死後に、苦界、悪趣、堕処たる地獄へ生まれ変わりますが、あなたには、そのような悪戒が存在しません。  
                       
                       
                       
    1022-43.                
     Atthi ca kho te, gahapati, ariyakantāni sīlāni…pe…   
      語根 品詞 語基 意味  
      Atthi ca kho te, gahapati, (1022-28.)  
      ariya    名形 a 依(属) 聖なる  
      kantāni    a 可愛、所愛  
      sīlāni…pe…    a  
    訳文                
     しかして居士よ、あなたには聖者所愛の……  
                       
                       
                       
    1022-44.                
     samādhisaṃvattanikāni.   
      語根 品詞 語基 意味  
      samādhi  saṃ-ā-dhā i 依(対) 定、三昧、精神統一  
      saṃvattanikāni.  saṃ-vṛt a 作用する、与える、導く、至らしめる  
    訳文                
     ……定へ至らしめるような諸戒が存在します。  
                       
                       
                       
    1022-45.                
     Tāni ca pana te ariyakantāni sīlāni attani samanupassato ṭhānaso vedanā paṭippassambheyya.  
      語根 品詞 語基 意味  
      Tāni    代的 それら  
      ca pana te ariyakantāni sīlāni attani samanupassato ṭhānaso vedanā paṭippassambheyya.(1022-31.)  
      ariya    名形 a 依(属) 聖なる  
      kantāni    a 可愛、所愛  
      sīlāni    a  
    訳文                
     そして、あなたがそれら聖者所愛の諸戒を自分の内に見出すならば、即座に苦痛は止息することでしょう。  
                       
                       
                       
    1022-46.                
     ‘‘Yathārūpāya kho, gahapati, micchādiṭṭhiyā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchādiṭṭhi natthi.   
      語根 品詞 語基 意味  
      ‘‘Yathārūpāya    a かくのごとき  
      kho, gahapati, micchādiṭṭhiyā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchādiṭṭhi natthi. (1022-27.)  
      micchā    不変 邪、よこしま、邪悪  
      diṭṭhiyā  dṛś i 見、見解、意見  
      tathārūpā    a かくのごとき  
      micchā    不変 邪、よこしま、邪悪  
      diṭṭhi  dṛś i 見、見解、意見  
    訳文                
     居士よ、邪見を具足した無聞の凡夫は、身破れて死後に、苦界、悪趣、堕処たる地獄へ生まれ変わりますが、あなたには、そのような邪見が存在しません。  
                       
                       
                       
    1022-47.                
     Atthi ca kho te, gahapati, sammādiṭṭhi.   
      語根 品詞 語基 意味  
      Atthi ca kho te, gahapati, (1022-28.)  
      sammā    不変 正しい、正しく  
      diṭṭhi  dṛś i 見、見解、意見  
    訳文                
     しかして居士よ、あなたには正見が存在します。  
                       
                       
                       
    1022-48.                
     Tañca pana te sammādiṭṭhiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.  
      語根 品詞 語基 意味  
      Tañ    代的 それ  
      pana te sammādiṭṭhiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya. (1022-31.)  
      sammā    不変 正しい、正しく  
      diṭṭhiṃ  dṛś i 見、見解、意見  
    訳文                
     そして、あなたがその正見を自分の内に見出すならば、即座に苦痛は止息することでしょう。  
                       
                       
                       
    1022-49.                
     ‘‘Yathārūpena kho, gahapati, micchāsaṅkappena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāsaṅkappo natthi.   
      語根 品詞 語基 意味  
      ‘‘Yathārūpena kho, gahapati, micchāsaṅkappena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāsaṅkappo natthi. (1022-27, 46.)  
      saṅkappena  saṃ-kḷp a 思惟、思念  
      saṅkappo  saṃ-kḷp a 思惟、思念  
    訳文                
     居士よ、邪思惟を具足した無聞の凡夫は、身破れて死後に、苦界、悪趣、堕処たる地獄へ生まれ変わりますが、あなたには、そのような邪思惟が存在しません。  
                       
                       
                       
    1022-50.                
     Atthi ca kho te, gahapati, sammāsaṅkappo.   
      語根 品詞 語基 意味  
      Atthi ca kho te, gahapati, sammā (1022-47.)  
      saṅkappo  saṃ-kḷp a 思惟、思念  
    訳文                
     しかして居士よ、あなたには正思惟が存在します。  
                       
                       
                       
    1022-51.                
     Tañca pana te sammāsaṅkappaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.  
      語根 品詞 語基 意味  
      Tañca pana te sammāsaṅkappaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.(1022-31, 48.)  
      saṅkappaṃ  saṃ-kḷp a 思惟、思念  
    訳文                
     そして、あなたがその正思惟を自分の内に見出すならば、即座に苦痛は止息することでしょう。  
                       
                       
                       
    1022-52.                
     ‘‘Yathārūpāya kho, gahapati, micchāvācāya samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchāvācā natthi.   
      語根 品詞 語基 意味  
      ‘‘Yathārūpāya kho, gahapati, micchāvācāya samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchāvācā natthi. (1022-46.)  
      vācāya  vac ā 言葉、語  
      vācā  vac ā 言葉、語  
    訳文                
     居士よ、邪語を具足した無聞の凡夫は、身破れて死後に、苦界、悪趣、堕処たる地獄へ生まれ変わりますが、あなたには、そのような邪語が存在しません。  
                       
                       
                       
    1022-53.                
     Atthi ca kho te, gahapati, sammāvācā.   
      語根 品詞 語基 意味  
      Atthi ca kho te, gahapati, sammā (1022-47.)  
      vācā  vac ā 言葉、語  
    訳文                
     しかして居士よ、あなたには正語が存在します。  
                       
                       
                       
    1022-54.                
     Tañca pana te sammāvācaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.  
      語根 品詞 語基 意味  
      Tañca pana te sammāvācaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya. (1022-48.)  
      vācaṃ  vac ā 言葉、語  
    訳文                
     そして、あなたがその正語を自分の内に見出すならば、即座に苦痛は止息することでしょう。  
                       
                       
                       
    1022-55.                
     ‘‘Yathārūpena kho, gahapati, micchākammantena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchākammanto natthi.   
      語根 品詞 語基 意味  
      ‘‘Yathārūpena kho, gahapati, micchākammantena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchākammanto natthi. (1022-49.)  
      kammantena  kṛ a 業、作業、業務、家業、職業  
      kammanto  kṛ a 業、作業、業務、家業、職業  
    訳文                
     居士よ、邪業を具足した無聞の凡夫は、身破れて死後に、苦界、悪趣、堕処たる地獄へ生まれ変わりますが、あなたには、そのような邪業が存在しません。  
                       
                       
                       
    1022-56.                
     Atthi ca kho te, gahapati, sammākammanto.   
      語根 品詞 語基 意味  
      Atthi ca kho te, gahapati, sammā (1022-47.)  
      kammanto  kṛ a 業、作業、業務、家業、職業  
    訳文                
     しかして居士よ、あなたには正業が存在します。  
                       
                       
                       
    1022-57.                
     Tañca pana te sammākammantaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.  
      語根 品詞 語基 意味  
      Tañca pana te sammākammantaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.(1022-51.)  
      kammantaṃ  kṛ a 業、作業、業務、家業、職業  
    訳文                
     そして、あなたがその正業を自分の内に見出すならば、即座に苦痛は止息することでしょう。  
                       
                       
                       
    1022-58.                
     ‘‘Yathārūpena kho, gahapati, micchāājīvena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāājīvo natthi.   
      語根 品詞 語基 意味  
      ‘‘Yathārūpena kho, gahapati, micchāājīvena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāājīvo natthi. (1022-49.)  
      ājīvena  ā-jīv a 活命、命、生活  
      ājīvo  ā-jīv a 活命、命、生活  
    訳文                
     居士よ、邪命を具足した無聞の凡夫は、身破れて死後に、苦界、悪趣、堕処たる地獄へ生まれ変わりますが、あなたには、そのような邪命が存在しません。  
                       
                       
                       
    1022-59.                
     Atthi ca kho te, gahapati, sammāājīvo.   
      語根 品詞 語基 意味  
      Atthi ca kho te, gahapati, sammā (1022-47.)  
      ājīvo  ā-jīv a 活命、命、生活  
    訳文                
     しかして居士よ、あなたには正命が存在します。  
                       
                       
                       
    1022-60.                
     Tañca pana te sammāājīvaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.  
      語根 品詞 語基 意味  
      Tañca pana te sammāājīvaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.(1022-51.)  
      ājīvaṃ  ā-jīv a 活命、命、生活  
    訳文                
     そして、あなたがその正命を自分の内に見出すならば、即座に苦痛は止息することでしょう。  
                       
                       
                       
    1022-61.                
     ‘‘Yathārūpena kho, gahapati, micchāvāyāmena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāvāyāmo natthi.   
      語根 品詞 語基 意味  
      ‘‘Yathārūpena kho, gahapati, micchāvāyāmena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāvāyāmo natthi. (1022-49.)  
      vāyāmena    a 精進、勤  
      vāyāmo    a 精進、勤  
    訳文                
     居士よ、邪精進を具足した無聞の凡夫は、身破れて死後に、苦界、悪趣、堕処たる地獄へ生まれ変わりますが、あなたには、そのような邪精進が存在しません。  
                       
                       
                       
    1022-62.                
     Atthi ca kho te, gahapati, sammāvāyāmo.   
      語根 品詞 語基 意味  
      Atthi ca kho te, gahapati, sammā (1022-47.)  
      vāyāmo    a 精進、勤  
    訳文                
     しかして居士よ、あなたには正精進が存在します。  
                       
                       
                       
    1022-63.                
     Tañca pana te sammāvāyāmaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.  
      語根 品詞 語基 意味  
      Tañca pana te sammāvāyāmaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.(1022-51.)  
      vāyāmaṃ    a 精進、勤  
    訳文                
     そして、あなたがその正精進を自分の内に見出すならば、即座に苦痛は止息することでしょう。  
                       
                       
                       
    1022-64.                
     ‘‘Yathārūpāya kho, gahapati, micchāsatiyā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchāsati natthi.   
      語根 品詞 語基 意味  
      ‘‘Yathārūpāya kho, gahapati, micchāsatiyā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchāsati natthi. (1022-46.)  
      satiyā  smṛ i 念、憶念、正念  
      sati  smṛ i 念、憶念、正念  
    訳文                
     居士よ、邪念を具足した無聞の凡夫は、身破れて死後に、苦界、悪趣、堕処たる地獄へ生まれ変わりますが、あなたには、そのような邪念が存在しません。  
                       
                       
                       
    1022-65.                
     Atthi ca kho te, gahapati, sammāsati.   
      語根 品詞 語基 意味  
      Atthi ca kho te, gahapati, sammā (1022-47.)  
      sati  smṛ i 念、憶念、正念  
    訳文                
     しかして居士よ、あなたには正念が存在します。  
                       
                       
                       
    1022-66.                
     Tañca pana te sammāsatiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.  
      語根 品詞 語基 意味  
      Tañca pana te sammāsatiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya. (1022-48.)  
      satiṃ  smṛ i 念、憶念、正念  
    訳文                
     そして、あなたがその正念を自分の内に見出すならば、即座に苦痛は止息することでしょう。  
                       
                       
                       
    1022-67.                
     ‘‘Yathārūpena kho, gahapati, micchāsamādhinā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāsamādhi natthi.   
      語根 品詞 語基 意味  
      ‘‘Yathārūpena kho, gahapati, micchāsamādhinā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāsamādhi natthi. (1022-49.)  
      samādhinā  saṃ-ā-dhā i 定、三昧、精神集中  
      samādhi  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     居士よ、邪定を具足した無聞の凡夫は、身破れて死後に、苦界、悪趣、堕処たる地獄へ生まれ変わりますが、あなたには、そのような邪定が存在しません。  
                       
                       
                       
    1022-68.                
     Atthi ca kho te, gahapati, sammāsamādhi.   
      語根 品詞 語基 意味  
      Atthi ca kho te, gahapati, sammā (1022-47.)  
      samādhi  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     しかして居士よ、あなたには正定が存在します。  
                       
                       
                       
    1022-69.                
     Tañca pana te sammāsamādhiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.  
      語根 品詞 語基 意味  
      Tañca pana te sammāsamādhiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.(1022-51.)  
      samādhiṃ  saṃ-ā-dhā i 定、三昧、精神集中  
    訳文                
     そして、あなたがその正定を自分の内に見出すならば、即座に苦痛は止息することでしょう。  
                       
                       
                       
    1022-70.                
     ‘‘Yathārūpena kho, gahapati, micchāñāṇena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpaṃ te micchāñāṇaṃ natthi.   
      語根 品詞 語基 意味  
      ‘‘Yathārūpena kho, gahapati, micchāñāṇena samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpaṃ te micchāñāṇaṃ natthi. (1022-42, 46.)  
      ñāṇena  jñā a 智、智慧  
      ñāṇaṃ  jñā a 智、智慧  
    訳文                
     居士よ、邪智を具足した無聞の凡夫は、身破れて死後に、苦界、悪趣、堕処たる地獄へ生まれ変わりますが、あなたには、そのような邪智が存在しません。  
                       
                       
                       
    1022-71.                
     Atthi ca kho te, gahapati, sammāñāṇaṃ.   
      語根 品詞 語基 意味  
      Atthi ca kho te, gahapati, sammā (1022-47.)  
      ñāṇaṃ  jñā a 智、智慧  
    訳文                
     しかして居士よ、あなたには正智が存在します。  
                       
                       
                       
    1022-72.                
     Tañca pana te sammāñāṇaṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya.  
      語根 品詞 語基 意味  
      Tañ    代的 それ  
      pana te sammādiṭṭhiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya. (1022-31, 46.)  
      ñāṇaṃ  jñā a 智、智慧  
    訳文                
     そして、あなたがその正智を自分の内に見出すならば、即座に苦痛は止息することでしょう。  
                       
                       
                       
    1022-73.                
     ‘‘Yathārūpāya kho, gahapati, micchāvimuttiyā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchāvimutti natthi.   
      語根 品詞 語基 意味  
      ‘‘Yathārūpāya kho, gahapati, micchāvimuttiyā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpā te micchāvimutti natthi. (1022-46.)  
      vimuttiyā  vac i 言葉、語  
      vimutti  vac i 言葉、語  
    訳文                
     居士よ、邪解脱を具足した無聞の凡夫は、身破れて死後に、苦界、悪趣、堕処たる地獄へ生まれ変わりますが、あなたには、そのような邪解脱が存在しません。  
                       
                       
                       
    1022-74.                
     Atthi ca kho te, gahapati, sammāvimutti.   
      語根 品詞 語基 意味  
      Atthi ca kho te, gahapati, sammā (1022-47.)  
      vimutti  vac i 言葉、語  
    訳文                
     しかして居士よ、あなたには正解脱が存在します。  
                       
                       
                       
    1022-75.                
     Tañca pana te sammāvimuttiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyā’’ti.  
      語根 品詞 語基 意味  
      Tañca pana te sammāvimuttiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyyā’’ti.(1022-48.)  
      vimuttiṃ  vi-muc i 解脱  
    訳文                
     そして、あなたがその正解脱を自分の内に見出すならば、即座に苦痛は止息することでしょう」  
                       
                       
                       
    1022-76.                
     Atha kho anāthapiṇḍikassa gahapatissa ṭhānaso vedanā paṭippassambhiṃsu.   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      anāthapiṇḍikassa    a 人名、アナータピンディカ、給孤独  
      gahapatissa    i 家主、居士、資産家  
      ṭhānaso  sthā a 場所、状態、理由、道理(副奪で「即座に、自然に」)  
      vedanā  vid ā 受、感受、苦痛  
      述語 語根 品詞 活用 人称 意味  
      paṭippassambhiṃsu.  prati-pra-śrambh 能反 安息する、止息する  
    訳文                
     ときに、アナータピンディカ居士の苦痛は、即座に止息した。  
    メモ                
     ・1022-31.ではvedanā paṭippassambheyya.と単数形であったがここでは複数形の活用語尾を見せている。  
                       
                       
                       
    1022-77.                
     Atha kho anāthapiṇḍiko gahapati āyasmantañca sāriputtaṃ āyasmantañca ānandaṃ sakeneva thālipākena parivisi.   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      anāthapiṇḍiko    a 人名、アナータピンディカ、給孤独  
      gahapati    i 家主、居士、資産家  
      āyasmantañ    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      sāriputtaṃ    a 人名、サーリプッタ  
      āyasmantañ    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      ānandaṃ  ā-nand a 人名、アーナンダ  
      sakena    a 自分の  
      eva    不変 まさに、のみ、じつに  
      thāli    i, ī 依(処) 壺、大皿、鍋  
      pākena    a 煮られたもの、料理  
      述語 語根 品詞 活用 人称 意味  
      parivisi.  pari-viṣ 給食する、給仕する  
    訳文                
     そこでアナータピンディカ居士は、尊者サーリプッタと尊者アーナンダへ、手ずから大皿の料理を給仕した。  
                       
                       
                       
    1022-78.                
     Atha kho anāthapiṇḍiko gahapati āyasmantaṃ sāriputtaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcāsanaṃ gahetvā ekamantaṃ nisīdi.   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      anāthapiṇḍiko    a 人名、アナータピンディカ、給孤独  
      gahapati    i 家主、居士、資産家  
      āyasmantaṃ    ant 尊者、具寿  
      sāriputtaṃ    a 人名、サーリプッタ  
      bhuttāviṃ  bhuj 名形 in 食者  
      onīta  ava-nī a 有(持) おろした、はなした  
      patta    a 男中 依(奪)  
      pāṇiṃ    i  
      aññataraṃ    代的 とある  
      nīca    a 低い、卑しい  
      āsanaṃ  ās a 坐具、坐処、座  
      述語 語根 品詞 活用 人称 意味  
      gahetvā  grah とらえる  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdi.  ni-sad 坐る  
    訳文                
     そしてアナータピンディカ居士は、尊者サーリプッタが食べ、鉢から手を離すと、とある低い椅子をとって一方へ坐った。  
                       
                       
                       
    1022-79.                
     Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ āyasmā sāriputto imāhi gāthāhi anumodi –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinnaṃ  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      anāthapiṇḍikaṃ    a 人名、アナータピンディカ、給孤独  
      gahapatiṃ    i 家主、居士、資産家  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      imāhi    代的 これら  
      gāthāhi    ā  
      述語 語根 品詞 活用 人称 意味  
      anumodi –  anu-mud 随喜する、感謝する  
    訳文                
     一方へ坐ったアナータピンディカ居士へ、尊者サーリプッタはこれらの諸偈をもって随喜した。  
                       
                       
                       
    1022-80.                
     ‘‘Yassa saddhā tathāgate, acalā suppatiṭṭhitā;  
      語根 品詞 語基 意味  
      ‘‘Yassa    代的 (関係代名詞)  
      saddhā  śrad-dhā ā  
      tathāgate,  tathā-(ā-)gam a 如来  
      acalā    a 不動の  
      suppatiṭṭhitā;  su-prati-sthā 過分 a よく住立した  
    訳文                
     「♪その者に、不動でよく住立した如来に対する信があり、  
                       
                       
                       
    1022-81.                
     Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.  
      語根 品詞 語基 意味  
      Sīlañ    a  
      ca    不変 と、また、そして、しかし  
      yassa    代的 (関係代名詞)  
      kalyāṇaṃ,    a 善い、善良の、善巧なる  
      ariya    名形 a 依(属) 聖なる  
      kantaṃ    a 可愛、所愛  
      pasaṃsitaṃ.  pra-śaṃs 過分 a 称讃された、誉められた  
    訳文                
     ♪またその者に、善き、称讃された聖者所愛の戒があり、  
                       
                       
                       
    1022-82.                
     ‘‘Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;  
      語根 品詞 語基 意味  
      ‘‘Saṅghe  saṃ-hṛ a 僧伽、衆  
      pasādo  pra-sad a 浄信  
      yassa    代的 (関係代名詞)  
      述語 語根 品詞 活用 人称 意味  
      atthi,  as ある、なる  
      語根 品詞 語基 意味  
      uju    u 正しい、まっすぐな  
      bhūtañ  bhū 過分 a なった  
      ca    不変 と、また、そして、しかし  
      dassanaṃ;    a 見、見ること  
    訳文                
     ♪その者に、僧伽に対する浄信、また正しくなった見があるならば、  
                       
                       
                       
    1022-83.                
     Adaliddoti [adaḷiddoti (sī. syā. kaṃ.)] taṃ āhu, amoghaṃ tassa jīvitaṃ.  
      語根 品詞 語基 意味  
      Adaliddo    a 貧窮ならぬ  
      ti    不変 と、といって、かく、このように、ゆえに  
      taṃ    代的 それ  
      述語 語根 品詞 活用 人称 意味  
      āhu,  ah いう  
      語根 品詞 語基 意味  
      amoghaṃ    a 空しからず  
      tassa    代的 それ、彼  
      jīvitaṃ.  jīv 名過分 a 生命、活命  
    訳文                
     ♪〔人々は〕その者に対し、『貧窮ならず』という。彼の命は空しからず。  
                       
                       
                       
    1022-84.                
     ‘‘Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;  
      語根 品詞 語基 意味  
      ‘‘Tasmā    代的 それ、彼  
      saddhañ  śrad-dhā ā  
      ca    不変 と、また、そして、しかし  
      sīlañ    a  
      ca,    不変 と、また、そして、しかし  
      pasādaṃ  pra-sad a 明浄、浄信  
      dhamma  dhṛ a 男中 依(対)  
      dassanaṃ;    a 見、見ること  
    訳文                
     ♪それゆえ、信、戒、また浄信、法を見ることを、  
                       
                       
                       
    1022-85.                
     Anuyuñjetha medhāvī, saraṃ buddhānasāsana’’nti.  
      述語 語根 品詞 活用 人称 意味  
      Anuyuñjetha  anu-yuj 実践、従事、専心する  
      語根 品詞 語基 意味  
      medhāvī,    in 智慧ある、賢い  
      saraṃ  smr 現分 ant 記憶する、想起する、憶念する  
      buddhāna  budh 名過分 a 仏陀  
      sāsana’’n  śās a 教説  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪諸仏の教説を憶念する賢者は、実践すべし」と。  
                       
                       
                       
    1022-86.                
     Atha kho āyasmā sāriputto anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.  
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      anāthapiṇḍikaṃ    a 人名、アナータピンディカ、給孤独  
      gahapatiṃ    i 家主、居士、資産家  
      imāhi    代的 これら  
      gāthāhi    ā  
      述語 語根 品詞 活用 人称 意味  
      anumoditvā  anu-mud 随喜する  
      uṭṭhāya  ud-sthā 起き上がる、奮起する  
      語根 品詞 語基 意味  
      āsanā  ās a 坐具、坐処、座  
      述語 語根 品詞 活用 人称 意味  
      pakkāmi.  pra-kram 出発する  
    訳文                
     ときに尊者サーリプッタは、アナータピンディカ居士へこれらの偈をもって随喜すると、座より立って出発した。  
                       
                       
                       
    1022-87.                
     Atha kho āyasmā ānando yena bhagavā tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      ānando  ā-nand a 人名、アーナンダ  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      bhagavā    ant 世尊  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     ときに尊者アーナンダは、世尊へ近づいた。  
                       
                       
                       
    1022-88.                
     upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      bhagavantaṃ    ant 世尊  
      述語 語根 品詞 活用 人称 意味  
      abhivādetvā  abhi-vad 使 敬礼する、礼拝する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdi.  ni-sad 坐る  
    訳文                
     近づいて、世尊へ礼拝し、一方へ坐った。  
                       
                       
                       
    1022-89.                
     Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinnaṃ  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      āyasmantaṃ    ant 尊者、具寿  
      ānandaṃ  ā-nand a 人名、アーナンダ  
      bhagavā    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐った尊者アーナンダへ、世尊はこう仰った。  
                       
                       
                       
    1022-90.                
     ‘‘handa!   
      語根 品詞 語基 意味  
      ‘‘handa!    不変 いざ  
    訳文                
     「いざ、  
                       
                       
                       
    1022-91.                
     Kuto nu tvaṃ, ānanda, āgacchasi divādivassā’’ti?   
      語根 品詞 語基 意味  
      Kuto    不変 どこから、いかなる理由で  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      tvaṃ,    代的 あなた  
      ānanda,  ā-nand a 人名、アーナンダ  
      述語 語根 品詞 活用 人称 意味  
      āgacchasi  ā-gam 来る  
      語根 品詞 語基 意味  
      divādivassā’’    不変 早朝に  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     アーナンダよ、あなたはいったいどういう訳で早朝にやってきたのでしょうか」と。  
                       
                       
                       
    1022-92.                
     ‘‘Āyasmatā, bhante, sāriputtena anāthapiṇḍiko gahapati iminā ca iminā ca ovādena ovadito’’ti.   
      語根 品詞 語基 意味  
      ‘‘Āyasmatā,    ant 尊者、具寿  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      sāriputtena    a 人名、サーリプッタ  
      anāthapiṇḍiko    a 人名、アナータピンディカ、給孤独  
      gahapati    i 家主、居士、資産家  
      iminā    代的 これ  
      ca    不変 と、また、そして、しかし  
      iminā    代的 これ  
      ca    不変 と、また、そして、しかし  
      ovādena  ava-vad a 教誡、訓誡  
      ovadito’’  ava-vad 過分 a 教誡する  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「尊者よ、尊者サーリプッタによって、アナータピンディカ居士が、これこれの教誡をもってさとされました」  
                       
                       
                       
    1022-93.                
     ‘‘Paṇḍito, ānanda, sāriputto;   
      語根 品詞 語基 意味  
      ‘‘Paṇḍito,    a 賢い  
      ānanda,  ā-nand a 人名、アーナンダ  
      sāriputto;    a 人名、サーリプッタ  
    訳文                
     「アーナンダよ、サーリプッタは賢者です。  
                       
                       
                       
    1022-94.                
     mahāpañño, ānanda, sāriputto, yatra hi nāma cattāri sotāpattiyaṅgāni dasahākārehi vibhajissatī’’ti.   
      語根 品詞 語基 意味  
      mahā    ant 有(持) 大きい  
      pañño,  pra-jñā ā 女→男 智慧  
      ānanda,  ā-nand a 人名、アーナンダ  
      sāriputto,    a 人名、サーリプッタ  
      yatra    不変 〜ところのその場所、〜の所  
      hi    不変 じつに、なぜなら  
      nāma    an 副対 と、という名の、じつに →であるから  
      cattāri     
      sotāpatti  sru, ā-pat? i 依(属) 預流  
      aṅgāni    a 支分、肢体、理由  
      dasahi     
      ākārehi    a 行相、様相  
      述語 語根 品詞 活用 人称 意味  
      vibhajissatī’’  vi-bhaj 分別する、解釈する  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     アーナンダよ、サーリプッタは大慧者です。四の預流支を、十の様相とともに分別することでしょうから」  
    メモ                
     ・十の様相とは先に述べられた八支聖道プラス二のことであろう。預流支ごとに十が述べられたわけではないので具格を「によって」ではなく「とともに」としてみた。  
                       
                       
                       
     Chaṭṭhaṃ.  
      語根 品詞 語基 意味  
      Chaṭṭhaṃ.    a 第六の  
    訳文                
     第六〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system