←前へ   トップへ   次へ→  
                         
                         
     9. Nānādhimuttisuttaṃ    
      語根 品詞 語基 意味    
      Nānā    不変 種々の    
      adhimutti  adhi-muc i 依(属) 信解、勝解、願楽    
      suttaṃ  sīv a 経、糸    
    訳文                  
     「種々信解経」(『相応部』52-19    
                         
                         
                         
    917-1.                  
     917. ‘‘Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāmī’’ti.     
      語根 品詞 語基 意味    
      ‘‘Imesañ    代的 これら    
      ca    不変 と、また、そして、しかし    
      pana    不変 また、しかし、しからば、しかも、しかるに、さて    
      ahaṃ,    代的    
      āvuso,    不変 友よ    
      catunnaṃ       
      sati  smṛ i 依(属) 念、憶念、正念    
      paṭṭhānānaṃ  pra-sthā a 出発、発趣 →念処    
      bhāvitattā  bhū 使 a 修習性    
      bahulīkatattā  kṛ a 多修性    
      sattānaṃ    a 衆生、有情    
      nānā    不変 種々の    
      adhimuttikataṃ  adhi-muc ā 信解性    
      yathābhūtaṃ    不変 如実に    
      述語 語根 品詞 活用 人称 意味    
      pajānāmī’’  pra-jñā 了知する    
      語根 品詞 語基 意味    
      ti.    不変 と、といって、かく、このように、ゆえに    
    訳文                  
     「そしてまた友よ、私は、これら四念処を修習し、多修したことのゆえに、有情たちの種々の信解性を、如実に了知します」    
                         
                         
                         
     Navamaṃ.    
      語根 品詞 語基 意味    
      Navamaṃ.    a 第九の    
    訳文                  
     第九〔経〕。    
                         
                         
  ←前へ   トップへ   次へ→  
inserted by FC2 system