←前へ   トップへ   次へ→
                       
                       
     8. Gaṅgāpeyyālavaggo  
      語根 品詞 語基 意味  
      Gaṅgā    ā 依(属) 地名、ガンガー  
      peyyāla    a 略、中略  
      vaggo    a 章、品  
    訳文                
     「ガンガー略品」  
                       
                       
                       
     1-12. Pācīnādisuttadvādasakaṃ  
      語根 品詞 語基 意味  
      Pācīna    a 有(持) 東の  
      ādi    i 男中 最初、初  
      sutta  sīv a 経、糸  
      dvādasakaṃ    a 十二の  
    訳文                
     「東経」など十二経(『相応部』48-7182  
                       
                       
                       
    541-1.                
     541-552. ‘‘Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;   
      語根 品詞 語基 意味  
      ‘‘Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      gaṅgā    ā 地名、ガンガー  
      nadī    ī  
      pācīna    a 依(対) 東の  
      ninnā  ni-nam? a 下向の、傾ける  
      pācīna    a 依(対) 東の  
      poṇā  nam a 傾斜の、傾いた  
      pācīna    a 有(対) 東の  
      pabbhārā;    a 男→女 傾斜、坂道  
    訳文                
     「たとえば比丘たちよ、ガンガー河は東へ向かい、東へ傾き、東への傾斜あるものです。  
                       
                       
                       
    541-2.                
     evameva kho, bhikkhave, bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.   
      語根 品詞 語基 意味  
      evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      pañca     
      indriyāni    a 根、感覚器官  
      bhāvento  bhū 使 現分 a 修習する  
      pañca     
      indriyāni    a 根、感覚器官  
      bahulīkaronto  kṛ 現分 a 多作する  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      ninno  ni-nam? a 下降の、傾いた、低い  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      poṇo  nam a 傾斜の、傾いた  
      nibbāna  nir-vā? a 有(対) 涅槃、寂滅  
      pabbhāro.    a 傾斜、坂道  
    訳文                
     まさにそのように、比丘たちよ、比丘は、五根を修習し、五根を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となります。  
                       
                       
                       
    541-3.                
     Kathañca, bhikkhave, bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?   
      語根 品詞 語基 意味  
      Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? (541-2.)  
    訳文                
     では比丘たちよ、いかに比丘は、五根を修習し、五根を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となるのでしょうか。  
                       
                       
                       
    541-4.                
     Idha, bhikkhave, bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, vīriyindriyaṃ…pe…   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      saddhā  śrad-dhā ā 依(属)  
      indriyaṃ    a 根、感官、感覚能力、感覚器官  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      nissitaṃ  ni-śri 過分 a 依止した  
      virāga  vi-raj a 依(対) 離貪、遠離  
      nissitaṃ  ni-śri 過分 a 依止した  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      nissitaṃ  ni-śri 過分 a 依止した  
      vossagga  ava-sṛj a 依(対) 捨遺、棄捨  
      pariṇāmiṃ,  pari-nam in 変化する、向かう、結果する  
      vīriya    a 依(属) 精進  
      indriyaṃ…pe…    a 根、感官、感覚能力、感覚器官  
    訳文                
     比丘たちよ、ここに比丘は、遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう信根を修習します……精進根を……  
                       
                       
                       
    541-5.                
     satindriyaṃ…   
      語根 品詞 語基 意味  
      sati  smṛ i 依(属) 念、憶念、正念  
      indriyaṃ…    a 根、感官、感覚能力、感覚器官  
    訳文                
     念根を……  
                       
                       
                       
    541-6.                
     samādhindriyaṃ…   
      語根 品詞 語基 意味  
      samādhi  saṃ-ā-dhā i 依(属) 定、三昧、精神統一  
      indriyaṃ…    a 根、感官、感覚能力、感覚器官  
    訳文                
     定根を……  
                       
                       
                       
    541-7.                
     paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.   
      語根 品詞 語基 意味  
      paññā  pra-jñā ā 依(属) 智慧、般若  
      indriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. (541-4.)  
    訳文                
     遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう慧根を修習します。  
                       
                       
                       
    541-8.                
     Evaṃ kho, bhikkhave, bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro’’ti.   
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, bhikkhu pañcindriyāni bhāvento pañcindriyāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro’’ (541-2.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、比丘は、そのように五根を修習し、五根を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となります」  
                       
                       
                       
     Dvādasamaṃ.  
      語根 品詞 語基 意味  
      Dvādasamaṃ.    a 第十二の  
    訳文                
     第十二〔経〕。  
                       
                       
                       
     Gaṅgāpeyyālavaggo aṭṭhamo.  
      語根 品詞 語基 意味  
      Gaṅgā    ā 依(属) 地名、ガンガー  
      peyyāla    a 略、中略  
      vaggo    a 章、品  
      aṭṭhamo.    a 第八  
    訳文                
     〔『相応部』「根相応」〕第八〔品〕「ガンガー略品」〔おわり〕。  
                       
                       
                       
     Tassuddānaṃ –   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      uddānaṃ –  ud-dā a 摂頌  
    訳文                
     その摂頌は、  
                       
                       
                       
     Cha pācīnato ninnā, cha ninnā ca samuddato;  
      語根 品詞 語基 意味  
      Cha     
      pācīnato    a 東の  
      ninnā,  ni-nam? a 下向の、傾ける  
      cha     
      ninnā  ni-nam? a 下向の、傾ける  
      ca    不変 と、また、そして、しかし  
      samuddato;    a  
    訳文                
     ♪六つの「東向〔経〕」、六つの「海向〔経〕」、  
                       
                       
                       
     Dvete cha dvādasa honti, vaggo tena pavuccatīti.  
      語根 品詞 語基 意味  
      Dve     
      Ete    代的 これ  
      cha     
      dvādasa    十二  
      述語 語根 品詞 活用 人称 意味  
      honti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      vaggo    a 章、品  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      pavuccatī  pra-vac 受 いわれる  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪それら二つの六〔経〕で十二〔経〕となる。それによって「〔ガンガー略〕品」が説かれた。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system