←前へ   トップへ   次へ→
                       
                       
     9. Paṭhamauppādasuttaṃ  
      語根 品詞 語基 意味  
      Paṭhama    a 初の、第一の  
      uppāda  ud-pad a 依(属) 生起  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第一の生起経」(『相応部』48-59  
                       
                       
                       
    529-1.                
     529. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    529-2.                
     ‘‘Pañcimāni, bhikkhave, indriyāni bhāvitāni bahulīkatāni anuppannāni uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa.   
      語根 品詞 語基 意味  
      ‘‘Pañca     
      imāni,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      indriyāni    a 根、感覚器官  
      bhāvitāni  bhū 使 過分 a 修習された  
      bahulīkatāni  bahulī-kṛ 過分 a 多修された  
      anuppannāni  an-ud-pad 過分 a 未生の  
      述語 語根 品詞 活用 人称 意味  
      uppajjanti,  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      na    不変 ない  
      aññatra    不変 他所で、除いて  
      tathāgatassa  tathā-(ā-)gam a 如来  
      pātubhāvā  bhū a 顕現  
      arahato  arh 名現分 ant 阿羅漢、応供  
      sammā    不変 正しい、正しく  
      sambuddhassa.  saṃ-budh 名過分 a 等覚  
    訳文                
     「比丘たちよ、未だ生じざるこれら五根が修習され、多修されたものとして生起する〔ようなことは〕、阿羅漢にして正等覚者たる如来の出現〔したばあい〕より他にはおこりません。  
    メモ                
     ・『相応部』45-1446-9の「第一の生起経」などにパラレル。特に後者のメモを見よ。  
                       
                       
                       
    529-3.                
     Katamāni pañca?   
      語根 品詞 語基 意味  
      Katamāni    代的 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    529-4.                
     Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ –   
      語根 品詞 語基 意味  
      Saddhā  śrad-dhā ā 依(属)  
      indriyaṃ,    a 根、感官、感覚能力、感覚器官  
      vīriya    a 依(属) 精進  
      indriyaṃ,    a 根、感官、感覚能力、感覚器官  
      sati  smṛ i 依(属) 念、憶念、正念  
      indriyaṃ,    a 根、感官、感覚能力、感覚器官  
      samādhi  saṃ-ā-dhā i 依(属) 定、三昧、精神統一  
      indriyaṃ,    a 根、感官、感覚能力、感覚器官  
      paññā  pra-jñā ā 依(属) 智慧、般若  
      indriyaṃ –    a 根、感官、感覚能力、感覚器官  
    訳文                
     信根、精進根、念根、定根、慧根です。  
                       
                       
                       
    529-5.                
     imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anuppannāni uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassā’’ti.   
      語根 品詞 語基 意味  
      imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anuppannāni uppajjanti, nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassā’’ (529-2.)  
      kho,    不変 じつに、たしかに  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、未だ生じざるこれら五根が修習され、多修されたものとして生起する〔ようなことは〕、阿羅漢にして正等覚者たる如来の出現〔したばあい〕より他にはおこりません。」  
                       
                       
                       
     Navamaṃ.  
      語根 品詞 語基 意味  
      Navamaṃ.    a 第九の  
    訳文                
     第九〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system