←前へ   トップへ   次へ→
                       
                       
     8. Pariññātasuttaṃ  
      語根 品詞 語基 意味  
      Pariññāta  pari-jñā 過分 a 依(属) 遍知された、通暁された  
      suttaṃ  sīv a 経、糸  
    訳文                
     「遍知経」(『相応部』47-38  
                       
                       
                       
    404-1.                
     404. ‘‘Cattārome, bhikkhave, satipaṭṭhānā.   
      語根 品詞 語基 意味  
      ‘‘Cattāro     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      sati  smṛ i 依(属) 念、憶念、正念  
      paṭṭhānā.  pra-sthā a 中(男) 出発、発趣 →念処  
    訳文                
     「比丘たちよ、これら四念処があります。  
                       
                       
                       
    404-2.                
     Katame cattāro?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      cattāro?     
    訳文                
     いかなる四か。  
                       
                       
                       
    404-3.                
     Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      kāye    a 身体  
      kāya    a 依(属) 身体  
      anupassī  anu-paś in 随観する  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      ātāpī  ā-tap in 熱心の、熱意ある  
      sampajāno  saṃ-pra-jñā a 正知の、意識的の、正知者、故意の  
      satimā,  smṛ ant 念ある、憶念ある  
      述語 語根 品詞 活用 人称 意味  
      vineyya  vi-nī 調伏する、教導する  
      語根 品詞 語基 意味  
      loke    a 世、世間  
      abhijjhā    ā 貪欲  
      domanassaṃ;    a 憂悩  
    訳文                
     比丘たちよ、ここに比丘がいる〔としましょう〕。かれは熱心なる正知正念の者として世における貪欲と憂悩を調伏し、身に対する身随観者として住します。  
                       
                       
                       
    404-4.                
     Tassa kāye kāyānupassino viharato kāyo pariññāto hoti.   
      語根 品詞 語基 意味  
      Tassa    代的 属絶 それ、彼  
      kāye    a 身体  
      kāya    a 依(属) 身体  
      anupassino  anu-paś in 属絶 随観する  
      viharato  vi-hṛ 現分 ant 属絶 住する  
      kāyo    a 身体  
      pariññāto  pari-jñā 過分 a 遍知される、暁了される  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる、存在する  
    訳文                
     その者が、身に対する身随観者として住すると、身が遍知されます。  
                       
                       
                       
    404-5.                
     Kāyassa pariññātattā amataṃ sacchikataṃ hoti.  
      語根 品詞 語基 意味  
      Kāyassa    a 身体、集まり  
      pariññātattā  pari-jñā a 遍知されたこと  
      amataṃ    名形 a 不死、甘露  
      sacchikataṃ  sacchi-kṛ 過分 a 作証された  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる、存在する  
    訳文                
     身の遍知されたことのゆえに、不死が作証されます。  
                       
                       
                       
    404-6.                
     ‘‘Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.   
      語根 品詞 語基 意味  
      ‘‘Vedanāsu  vid ā 受、感受  
      vedanā  vid ā 依(属) 受、感受、苦痛  
      anupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. (404-3.)  
    訳文                
     熱心なる正知正念の者として世における貪欲と憂悩を調伏し、諸受に対する受随観者として住します。  
                       
                       
                       
    404-7.                
     Tassa vedanāsu vedanānupassino viharato vedanā pariññātā honti.   
      語根 品詞 語基 意味  
      Tassa vedanāsu vedanānupassino viharato (404-4, 6.)  
      vedanā  vid ā 受、感受、苦痛  
      pariññātā  pari-jñā 過分 a 遍知された、暁了された  
      述語 語根 品詞 活用 人称 意味  
      honti.  bhū ある、存在する  
    訳文                
     その者が、諸受に対する受随観者として住すると、諸受が遍知されます。  
                       
                       
                       
    404-8.                
     Vedanānaṃ pariññātattā amataṃ sacchikataṃ hoti.  
      語根 品詞 語基 意味  
      Vedanānaṃ  vid ā 感受、苦痛  
      pariññātattā amataṃ sacchikataṃ hoti. (404-5.)  
    訳文                
     諸受の遍知されたことのゆえに、不死が作証されます。  
                       
                       
                       
    404-9.                
     ‘‘Citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.   
      語根 品詞 語基 意味  
      ‘‘Citte    a  
      citta  cit a 依(属)  
      anupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. (404-3.)  
    訳文                
     熱心なる正知正念の者として世における貪欲と憂悩を調伏し、心に対する心随観者として住します。  
                       
                       
                       
    404-10.                
     Tassa citte cittānupassino viharato cittaṃ pariññātaṃ hoti.   
      語根 品詞 語基 意味  
      Tassa citte cittānupassino viharato cittaṃ pariññātaṃ hoti. (404-4, 9.)  
      cittaṃ  cit a  
      pariññātaṃ  pari-jñā 過分 a 遍知された、通暁された  
    訳文                
     その者が、身に対する身随観者として住すると、身が遍知されます。  
                       
                       
                       
    404-11.                
     Cittassa pariññātattā amataṃ sacchikataṃ hoti.  
      語根 品詞 語基 意味  
      Cittassa  cit a  
      pariññātattā amataṃ sacchikataṃ hoti. (404-5.)  
    訳文                
     心の遍知されたことのゆえに、不死が作証されます。  
                       
                       
                       
    404-12.                
     ‘‘Dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.   
      語根 品詞 語基 意味  
      ‘‘Dhammesu  dhṛ a 男中  
      dhamma  dhṛ a 男中 依(属)  
      anupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. (404-3.)  
    訳文                
     熱心なる正知正念の者として世における貪欲と憂悩を調伏し、諸法に対する法随観者として住します。  
                       
                       
                       
    404-13.                
     Tassa dhammesu dhammānupassino viharato dhammā pariññātā honti.   
      語根 品詞 語基 意味  
      Tassa dhammesu dhammānupassino viharato dhammā pariññātā honti. (404-7.)  
      dhammā  dhṛ a 男中  
      pariññātā  pari-jñā 過分 a 遍知された、暁了された  
    訳文                
     その者が、諸受に対する受随観者として住すると、諸受が遍知されます。  
                       
                       
                       
    404-14.                
     Dhammānaṃ pariññātattā amataṃ sacchikataṃ hotī’’ti.   
      語根 品詞 語基 意味  
      Dhammānaṃ  dhṛ a 男中  
      pariññātattā amataṃ sacchikataṃ hotī’’ (404-5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     心の遍知されたことのゆえに、不死が作証されます。  
                       
                       
                       
     Aṭṭhamaṃ.  
      語根 品詞 語基 意味  
      Aṭṭhamaṃ.    a 第八の  
    訳文                
     第八〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system