←前へ   トップへ   次へ→
                       
                       
     4. Ananussutavaggo  
      語根 品詞 語基 意味  
      Ananussuta  an-anu-śru 過分 a 依(属) 未聞の、未随聞の  
      vaggo    a 章、品  
    訳文                
     「未聞品」  
                       
                       
                       
     1. Ananussutasuttaṃ  
      語根 品詞 語基 意味  
      Ananussuta  an-anu-śru 過分 a 依(属) 未聞の、未随聞の  
      suttaṃ  sīv a 経、糸  
    訳文                
     「未聞経」(『相応部』47-31  
                       
                       
                       
    397-1.                
     397. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    397-2.                
     ‘‘‘Ayaṃ kāye kāyānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.   
      語根 品詞 語基 意味  
      ‘‘‘Ayaṃ    代的 これ  
      kāye    a 身、身体  
      kāya    a 依(属) 身、身体  
      anupassanā’  anu-paś ā 随観  
      ti    不変 と、といって、かく、このように、ゆえに  
      me,    代的  
      bhikkhave,  bhikṣ u 比丘  
      pubbe    不変 前に、以前に  
      ananussutesu  an-anu-śru 過分 a 男中 未聞の  
      dhammesu  dhṛ a 男中  
      cakkhuṃ    us  
      述語 語根 品詞 活用 人称 意味  
      udapādi,  ud-pad 生じる、発生する  
      語根 品詞 語基 意味  
      ñāṇaṃ  jñā a 智、智慧  
      udapādi,  同上  
      paññā  pra-jñā ā 智慧、般若  
      udapādi,  同上  
      vijjā  vid ā 明智  
      udapādi,  同上  
      āloko    a 光明  
      udapādi.  同上  
    訳文                
     「比丘たちよ、私に、『これが身に対する身随観である』という、かつて聞いたことのない諸々の法に対する眼が生じ、智が生じ、慧が生じ、明智が生じ、光明が生じました。  
                       
                       
                       
    397-3.                
     ‘Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbā’ti me, bhikkhave…pe…   
      語根 品詞 語基 意味  
      ‘Sā    代的 それ、彼女  
      kho    不変 じつに、たしかに  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      ayaṃ    代的 これ  
      kāye    a 身、身体  
      kāya    a 依(属) 身、身体  
      anupassanā  anu-paś ā 随観  
      bhāvetabbā’  bhū 使 未分 a 修習されるべき  
      ti    不変 と、といって、かく、このように、ゆえに  
      me,    代的  
      bhikkhave…pe…  bhikṣ u 比丘  
    訳文                
     比丘たちよ、私に、『そして私は、この身に対する身随観を修習すべきだ』という……  
                       
                       
                       
    397-4.                
     bhāvitā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi’’.  
      語根 品詞 語基 意味  
      bhāvitā’  bhū 使 過分 a 修習された  
      ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi’’. (397-2.)  
    訳文                
     比丘たちよ、私に、『修習した』という、かつて聞いたことのない諸々の法に対する眼が生じ、智が生じ、慧が生じ、明智が生じ、光明が生じました。  
                       
                       
                       
    397-5.                
     ‘‘‘Ayaṃ vedanāsu vedanānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.   
      語根 品詞 語基 意味  
      ‘‘‘Ayaṃ vedanāsu vedanānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. (397-2.)  
      vedanāsu  vid ā 受、感受  
      vedanā  vid ā 依(属) 受、感受、苦痛  
    訳文                
     比丘たちよ、私に、『これが諸受に対する受随観である』という、かつて聞いたことのない諸々の法に対する眼が生じ、智が生じ、慧が生じ、明智が生じ、光明が生じました。  
                       
                       
                       
    397-6.                
     ‘Sā kho panāyaṃ vedanāsu vedanānupassanā bhāvetabbā’ti me, bhikkhave…pe…   
      語根 品詞 語基 意味  
      ‘Sā kho panāyaṃ vedanāsu vedanānupassanā bhāvetabbā’ti me, bhikkhave…pe… (397-3, 5.)  
    訳文                
     比丘たちよ、私に、『そして私は、この諸受に対する受随観を修習すべきだ』という……  
                       
                       
                       
    397-7.                
     bhāvitā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.  
      語根 品詞 語基 意味  
      bhāvitā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. (397-4.)  
    訳文                
     比丘たちよ、私に、『修習した』という、かつて聞いたことのない諸々の法に対する眼が生じ、智が生じ、慧が生じ、明智が生じ、光明が生じました。  
                       
                       
                       
    397-8.                
     ‘‘‘Ayaṃ citte cittānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.   
      語根 品詞 語基 意味  
      ‘‘‘Ayaṃ citte cittānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. (397-2.)  
      citte    a  
      citta  cit a 依(属)  
    訳文                
     比丘たちよ、私に、『これが心に対する心随観である』という、かつて聞いたことのない諸々の法に対する眼が生じ、智が生じ、慧が生じ、明智が生じ、光明が生じました。  
                       
                       
                       
    397-9.                
     ‘Sā kho panāyaṃ citte cittānupassanā bhāvetabbā’ti me, bhikkhave…pe…   
      語根 品詞 語基 意味  
      ‘Sā kho panāyaṃ citte cittānupassanā bhāvetabbā’ti me, bhikkhave…pe… (397-3, 8.)  
    訳文                
     比丘たちよ、私に、『そして私は、この心に対する心随観を修習すべきだ』という……  
                       
                       
                       
    397-10.                
     bhāvitā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.  
      語根 品詞 語基 意味  
      bhāvitā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. (397-4.)  
    訳文                
     比丘たちよ、私に、『修習した』という、かつて聞いたことのない諸々の法に対する眼が生じ、智が生じ、慧が生じ、明智が生じ、光明が生じました。  
                       
                       
                       
    397-11.                
     ‘‘‘Ayaṃ dhammesu dhammānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.   
      語根 品詞 語基 意味  
      ‘‘‘Ayaṃ dhammesu dhammānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. (397-2.)  
      dhammesu  dhṛ a 男中  
      dhamma  dhṛ a 男中 依(属)  
    訳文                
     比丘たちよ、私に、『これが諸法に対する法随観である』という、かつて聞いたことのない諸々の法に対する眼が生じ、智が生じ、慧が生じ、明智が生じ、光明が生じました。  
                       
                       
                       
    397-12.                
     ‘Sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbā’ti me, bhikkhave…pe…   
      語根 品詞 語基 意味  
      ‘Sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbā’ti me, bhikkhave…pe… (397-3, 11.)  
    訳文                
     比丘たちよ、私に、『そして私は、この諸法に対する法随観を修習すべきだ』という……  
                       
                       
                       
    397-13.                
     bhāvitā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī’’ti.   
      語根 品詞 語基 意味  
      bhāvitā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī’’ (397-4.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、私に、『修習した』という、かつて聞いたことのない諸々の法に対する眼が生じ、智が生じ、慧が生じ、明智が生じ、光明が生じました」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system