←前へ   トップへ   次へ→
                       
                       
     6. Yonisomanasikārasuttaṃ  
      語根 品詞 語基 意味  
      Yoniso    不変 根本より、如理に  
      manasikāra  man, kṛ a 依(属) 作意  
      suttaṃ  sīv a 経、糸  
    訳文                
     「如理作意経」(『相応部』46-36  
                       
                       
                       
    217-1.                
     217. ‘‘Yoniso ca kho, bhikkhave, manasikaroto anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṃ gacchati…pe…   
      語根 品詞 語基 意味  
      ‘‘Yoniso    不変 根本より、如理に  
      ca    不変 と、また、そして、しかし  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      manasikaroto  man, kṛ 現分 ant 作意する  
      anuppanno  an-ud-pad 過分 a 未生の  
      ca    不変 と、また、そして、しかし  
      eva    不変 まさに、のみ、じつに  
      sati  smṛ i 念、憶念、正念  
      sambodhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgo,    a 中(男) 部分、支分、肢体 →覚支、菩提分  
      述語 語根 品詞 活用 人称 意味  
      uppajjati,  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      uppanno  ud-pad 過分 a 発生した、生起した  
      ca    不変 と、また、そして、しかし  
      sati  smṛ i 念、憶念、正念  
      sambodhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgo,    a 中(男) 部分、支分、肢体 →覚支、菩提分  
      bhāvanā  bhū 使 ā 依(属) 修習  
      pāripūriṃ  pari-pūr ī 完全、円満  
      述語 語根 品詞 活用 人称 意味  
      gacchati…pe…  gam 行く  
    訳文                
     「比丘たちよ、如理作意する者には、未生の念覚支が生じ、また已生の念覚支は修習の完成へと至ります……  
                       
                       
                       
    217-2.                
     anuppanno ceva upekkhāsambojjhaṅgo uppajjati, uppanno ca upekkhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatī’’ti.   
      語根 品詞 語基 意味  
      anuppanno ceva upekkhāsambojjhaṅgo uppajjati, uppanno ca upekkhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatī’’ (217-1.)  
      upekkhā  upa-īkṣ ā 捨、無関心  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     未生の捨覚支が生じ、また已生の捨覚支は修習の完成へと至ります」  
                       
                       
                       
     Chaṭṭhaṃ.  
      語根 品詞 語基 意味  
      Chaṭṭhaṃ.    a 第六の  
    訳文                
     第六〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system