←前へ   トップへ   次へ→
                       
                       
     4. Ayonisomanasikārasuttaṃ  
      語根 品詞 語基 意味  
      Ayoniso    不変 非如理  
      manasikāra  man, kṛ a 依(属) 作意  
      suttaṃ  sīv a 経、糸  
    訳文                
     「非如理作意経」(『相応部』46-24  
                       
                       
                       
    205-1.                
     205. ‘‘Ayoniso, bhikkhave, manasikaroto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati;   
      語根 品詞 語基 意味  
      ‘‘Ayoniso,    不変 非如理  
      bhikkhave,  bhikṣ u 比丘  
      manasikaroto  man, kṛ 現分 ant 作意する  
      anuppanno  an-ud-pad 過分 a 未生の  
      ca    不変 と、また、そして、しかし  
      eva    不変 まさに、のみ、じつに  
      kāma    a 男中 依(属) 欲、欲楽  
      chando    a 欲、意欲、志欲  
      述語 語根 品詞 活用 人称 意味  
      uppajjati,  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      uppanno  ud-pad 過分 a 発生した、生起した  
      ca    不変 と、また、そして、しかし  
      kāma    a 男中 依(属) 欲、欲楽  
      chando    a 欲、意欲、志欲  
      bhiyyo    不変 さらに多く  
      bhāvāya  bhū a 性質、状態 →増大  
      vepullāya    a 広大、方広、成満  
      述語 語根 品詞 活用 人称 意味  
      saṃvattati;  saṃ-vṛt 転起する、作用する、導く  
    訳文                
     「比丘たちよ、非如理作意する者には、未生の欲貪が生じ、また已生の欲貪は増大、成満へと転起します。  
                       
                       
                       
    205-2.                
     anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattati;   
      語根 品詞 語基 意味  
      anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattati. (205-1.)  
      byāpādo  vi-ā-pad a 瞋恚  
    訳文                
     未生の瞋恚が生じ、また已生の瞋恚は増大、成満へと転起します。  
                       
                       
                       
    205-3.                
     anuppannañceva thinamiddhaṃ uppajjati, uppannañca thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati;   
      語根 品詞 語基 意味  
      anuppannañ  an-ud-pad 過分 a 未生の  
      ceva thinamiddhaṃ uppajjati, uppannañca thinamiddhaṃ bhiyyobhāvāya vepullāyaṃ saṃvattati. (205-1.)  
      thina    a 惛沈  
      middhaṃ    a 眠、睡眠 →惛眠  
      uppannañ  ud-pad 過分 a 生じた  
    訳文                
     未生の惛眠が生じ、また已生の惛眠は増大、成満へと転起します。  
                       
                       
                       
    205-4.                
     anuppannañceva uddhaccakukkuccaṃ uppajjati, uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati;   
      語根 品詞 語基 意味  
      anuppannañceva uddhaccakukkuccaṃ uppajjati, uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati. (205-3.)  
      uddhacca    a 掉挙  
      kukkuccaṃ    a 悪作、悔 →掉悔  
    訳文                
     未生の掉悔が生じ、また已生の掉悔は増大、成満へと転起します。  
                       
                       
                       
    205-5.                
     anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattati;   
      語根 品詞 語基 意味  
      anuppannā  an-ud-pad 過分 a 未生の  
      ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattati. (205-1.)  
      vicikicchā  vi-cit 意 ā 疑、疑念、猶予  
      uppannā  ud-pad 過分 a 生起した、発生した  
    訳文                
     未生の疑が生じ、また已生の疑は増大、成満へと転起します。  
                       
                       
                       
    205-6.                
     anuppanno ceva satisambojjhaṅgo nuppajjati, uppanno ca satisambojjhaṅgo nirujjhati…pe…   
      語根 品詞 語基 意味  
      anuppanno ceva satisambojjhaṅgo nuppajjati, uppanno ca (205-1.)  
      sati  smṛ i 念、憶念、正念  
      sambodhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgo    a 中(男) 部分、支分、肢体 →覚支、菩提分  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      nirujjhati…pe…  ni-rudh 受 滅する、滅ぶ  
    訳文                
     未生の念覚支は生ぜず、また已生の念覚支は滅します……  
                       
                       
                       
    205-7.                
     anuppanno ceva upekkhāsambojjhaṅgo nuppajjati, uppanno ca upekkhāsambojjhaṅgo nirujjhati.  
      語根 品詞 語基 意味  
      anuppanno ceva upekkhāsambojjhaṅgo nuppajjati, uppanno ca upekkhāsambojjhaṅgo nirujjhati. (205-6.)  
      upekkhā  upa-īkṣ ā 捨、無関心  
    訳文                
     未生の捨覚支は生ぜず、また已生の捨覚支は滅します。  
                       
                       
                       
    205-8.                
     Yoniso ca kho, bhikkhave, manasikaroto anuppanno ceva kāmacchando nuppajjati, uppanno ca kāmacchando pahīyati;   
      語根 品詞 語基 意味  
      Yoniso    不変 根本より、如理に  
      ca    不変 と、また、そして、しかし  
      kho,    不変 じつに、たしかに  
      bhikkhave, manasikaroto anuppanno ceva kāmacchando nuppajjati, uppanno ca kāmacchando (205-1.)  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pahīyati;  pra-hā 受 捨てられる、断ぜられる  
    訳文                
     しかして比丘たちよ、如理作意する者には、未生の欲貪は生ぜず、また已生の欲貪は捨断されます。  
                       
                       
                       
    205-9.                
     anuppanno ceva byāpādo nuppajjati, uppanno ca byāpādo pahīyati;   
      語根 品詞 語基 意味  
      anuppanno ceva byāpādo nuppajjati, uppanno ca byāpādo pahīyati; (205-2, 8.)  
    訳文                
     未生の瞋恚は生ぜず、また已生の瞋恚は捨断されます。  
                       
                       
                       
    205-10.                
     anuppannañceva thinamiddhaṃ nuppajjati, uppannañca thinamiddhaṃ pahīyati;   
      語根 品詞 語基 意味  
      anuppannañceva thinamiddhaṃ nuppajjati, uppannañca thinamiddhaṃ pahīyati; (205-3, 8.)  
    訳文                
     未生の惛眠は生ぜず、また已生の惛眠は捨断されます。  
                       
                       
                       
    205-11.                
     anuppannañceva uddhaccakukkuccaṃ nuppajjati, uppannañca uddhaccakukkuccaṃ pahīyati;   
      語根 品詞 語基 意味  
      anuppannañceva uddhaccakukkuccaṃ nuppajjati, uppannañca uddhaccakukkuccaṃ pahīyati; (205-4, 8.)  
    訳文                
     未生の掉悔は生ぜず、また已生の掉悔は捨断されます。  
                       
                       
                       
    205-12.                
     anuppannā ceva vicikicchā nuppajjati, uppannā ca vicikicchā pahīyati.  
      語根 品詞 語基 意味  
      anuppannā ceva vicikicchā nuppajjati, uppannā ca vicikicchā pahīyati. (205-5, 8.)  
    訳文                
     未生の疑は生ぜず、また已生の疑は捨断されます。  
                       
                       
                       
    205-13.                
     ‘‘Anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṃ gacchati…pe…   
      語根 品詞 語基 意味  
      ‘‘Anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo (205-1.)  
      bhāvanā  bhū 使 ā 依(属) 修習  
      pāripūriṃ  pari-pūr ī 完全、円満  
      述語 語根 品詞 活用 人称 意味  
      gacchati…pe…  gam 行く  
    訳文                
     未生の念覚支が生じ、また已生の念覚支は修習の完成へと至ります……  
                       
                       
                       
    205-14.                
     anuppanno ceva upekkhāsambojjhaṅgo uppajjati, uppanno ca upekkhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatī’’ti.   
      語根 品詞 語基 意味  
      anuppanno ceva upekkhāsambojjhaṅgo uppajjati, uppanno ca upekkhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatī’’ (205-13.)  
      upekkhā  upa-īkṣ ā 捨、無関心  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     未生の捨覚支が生じ、また已生の捨覚支は修習の完成へと至ります」  
                       
                       
                       
     Catutthaṃ.  
      語根 品詞 語基 意味  
      Catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system