←前へ   トップへ   次へ→
                       
                       
     10. Sīlavantasuttaṃ  
      語根 品詞 語基 意味  
      Sīlavanta    ant 依(属) 持戒の  
      suttaṃ  sīv a 経、糸  
    訳文                
     「持戒経」(『相応部』22-122  
                       
                       
                       
    122-1.                
     122. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko [mahākoṭṭhito (sī. syā. kaṃ. pī.)] bārāṇasiyaṃ viharanti isipatane migadāye.   
      語根 品詞 語基 意味  
      Ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      sāriputto    a 人名、サーリプッタ  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      mahākoṭṭhiko    a 人名、マハーコッティカ  
      bārāṇasiyaṃ    ī 地名、バーラーナシー  
      述語 語根 品詞 活用 人称 意味  
      viharanti  vi-hṛ 住する  
      語根 品詞 語基 意味  
      isipatane    a 地名、イシパタナ  
      migadāye.    a 鹿野苑  
    訳文                
     あるとき、尊者サーリプッタと尊者マハーコッティカは、バーラーナシーのイシパタナ鹿野苑に住していた。  
                       
                       
                       
    122-2.                
     Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami…pe…   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      mahākoṭṭhiko    a 人名、マハーコッティカ  
      sāyanha    a 依(属) 夕方  
      samayaṃ  saṃ-i a 副対  
      paṭisallānā  prati-saṃ-lī a 独坐  
      vuṭṭhito  (vi-)ud-sthā 過分 a 出定した  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami…pe…  upa-saṃ-kram 近づいた  
    訳文                
     ときに尊者マハーコッティカは、夕暮れ時、独坐より出定すると、尊者サーリプッタへ近づいた……  
                       
                       
                       
    122-3.                
     etadavoca –   
      語根 品詞 語基 意味  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     かれはこう言った。  
                       
                       
                       
    122-4.                
     ‘‘sīlavatāvuso, sāriputta, bhikkhunā katame dhammā yoniso manasikātabbā’’ti?   
      語根 品詞 語基 意味  
      ‘‘sīlavatā    ant 持戒の  
      āvuso,    不変 友よ  
      sāriputta,    a 人名、サーリプッタ  
      bhikkhunā bhikṣ u 比丘  
       katame    代的 いずれの、どちらの  
      dhammā  dhṛ a 男中  
      yoniso    不変 根本より、如理に  
      manasi    as  
      kātabbā’’  kṛ 未分 a なされるべき →作意されるべき  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「友、サーリプッタよ、持戒の比丘は、いかなる諸法を如理作意すべきなのでしょうか」と。  
                       
                       
                       
    122-5.                
     ‘‘Sīlavatāvuso, koṭṭhika, bhikkhunā pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi kātabbā.   
      語根 品詞 語基 意味  
      ‘‘Sīlavatāvuso, koṭṭhika, bhikkhunā pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi kātabbā. (122-4.)  
      koṭṭhika,    a 人名、コッティカ  
      pañca     
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandhā    a 蘊、集まり  
      aniccato    a 無常の  
      dukkhato    名形 a  
      rogato    a 病気、疾病  
      gaṇḍato    a 腫瘍  
      sallato    a  
      aghato    as 罪、痛み、災い  
      ābādhato  ā-bādh a 病気、疾病  
      parato    代的 他の  
      palokato    a 破壊、壊滅  
      suññato    ā 女(男) 空性、空であること、空  
      anattato    an(a) 無我、非我  
    訳文                
     「友、コッティカよ、持戒の比丘は、五取蘊を、無常として、苦として、疾病として、腫瘍として、矢として、災いとして、病として、他者として、破壊として、空無として、非我として如理作意すべきです。  
    メモ                
     ・この列挙は『中部』64「大マールキヤ経」などに出る。  
                       
                       
                       
    122-6.                
     Katame pañca?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    122-7.                
     Seyyathidaṃ –   
      語根 品詞 語基 意味  
      Seyyathidaṃ –    不変 それはこの如し、あたかも〜の如し  
    訳文                
     すなわち、  
                       
                       
                       
    122-8.                
     rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.   
      語根 品詞 語基 意味  
      rūpa    a 色、物質、肉体、形相  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandho,    a 蘊、幹  
      vedanā  vid ā 受、感受、苦痛  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandho,    a 蘊、幹  
      saññā  saṃ-jñā ā 想、想念、概念、表象  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandho,    a 蘊、幹  
      saṅkhāra  saṃ-kṛ a 行、為作、潜勢力、現象  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandho,    a 蘊、幹  
      viññāṇa  vi-jñā a  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandho.    a 蘊、幹  
    訳文                
     色取蘊、受取蘊、想取蘊、行取蘊、識取蘊です。  
                       
                       
                       
    122-9.                
     Sīlavatāvuso, koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi kātabbā.   
      語根 品詞 語基 意味  
      Sīlavatāvuso, koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi kātabbā. (122-5.)  
      ime    代的 これら  
    訳文                
     友、コッティカよ、持戒の比丘は、これら五取蘊を、無常として、苦として、疾病として、腫瘍として、矢として、災いとして、病として、他者として、破壊として、空無として、非我として如理作意すべきです。  
                       
                       
                       
    122-10.                
     Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ sīlavā bhikkhu ime pañcupādānakkhandhe aniccato…pe…   
      語根 品詞 語基 意味  
      Ṭhānaṃ  sthā a 場所、状態、理由、道理  
      kho    不変 じつに、たしかに  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      etaṃ,    代的 これ  
      āvuso,    不変 友よ  
      述語 語根 品詞 活用 人称 意味  
      vijjati  vid 受 見出される、存在する  
      語根 品詞 語基 意味  
      yaṃ    代的 (関係代名詞)  
      sīlavā    ant 持戒の  
      bhikkhu  bhikṣ u 比丘  
      ime    代的 これら  
      pañca     
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandhe    a 蘊、肩  
      aniccato…pe…    a 無常の  
    訳文                
     しかして友よ、この道理があります。すなわち、持戒の比丘が、これら五取蘊を、無常として……  
                       
                       
                       
    122-11.                
     anattato yoniso manasi karonto sotāpattiphalaṃ sacchikareyyā’’ti.  
      語根 品詞 語基 意味  
      anattato    an(a) 無我、非我  
      yoniso    不変 根本より、如理に  
      manasi    as  
      karonto  kṛ 現分 ant なす →作意する  
      sotāpatti  sru, ā-pat? i 依(属) 預流  
      phalaṃ  phal a 果、結果、果報  
      述語 語根 品詞 活用 人称 意味  
      sacchikareyyā’’  kṛ 作証する  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ……非我として如理作意するならば、かれは預流果を作証するであろうという〔道理が〕」  
                       
                       
                       
    122-12.                
     ‘‘Sotāpannena panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā’’ti?   
      語根 品詞 語基 意味  
      ‘‘Sotāpannena  sru, ā-pat? a 流れに達した、預流、須陀洹  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      āvuso sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā’’ti? (122-4.)  
    訳文                
     「しからば友、サーリプッタよ、預流たる比丘は、いかなる諸法を如理作意すべきなのでしょうか」  
                       
                       
                       
    122-13.                
     ‘‘Sotāpannenapi kho, āvuso koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato…pe…   
      語根 品詞 語基 意味  
      ‘‘Sotāpannena  sru, ā-pat? a 流れに達した、預流、須陀洹  
      pi    不変 〜もまた、けれども、たとえ  
      kho,    不変 じつに、たしかに  
      āvuso koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato…pe… (122-9.)  
    訳文                
     「友、コッティカよ、預流たる比丘もまた、これら五取蘊を、無常として……  
                       
                       
                       
    122-14.                
     anattato yoniso manasi kātabbā.   
      語根 品詞 語基 意味  
      anattato yoniso manasi kātabbā. (122-5.)  
    訳文                
     ……非我として如理作意すべきです。  
                       
                       
                       
    122-15.                
     Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ sotāpanno bhikkhu ime pañcupādānakkhandhe aniccato…pe…   
      語根 品詞 語基 意味  
      Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ sotāpanno bhikkhu ime pañcupādānakkhandhe aniccato…pe… (122-10.)  
      sotāpanno  sru, ā-pad? a 流れに入った、預流  
    訳文                
     しかして友よ、この道理があります。すなわち、預流たる比丘が、これら五取蘊を、無常として……  
                       
                       
                       
    122-16.                
     anattato yoniso manasi karonto sakadāgāmiphalaṃ sacchikareyyā’’ti.  
      語根 品詞 語基 意味  
      anattato yoniso manasi karonto sakadāgāmiphalaṃ sacchikareyyā’’ti. (122-11.)  
      sakadāgāmi  sakid-ā-gam 名形 in 依(属) 一来、斯陀含  
    訳文                
     ……非我として如理作意するならば、かれは一来果を作証するであろうという〔道理が〕」  
                       
                       
                       
    122-17.                
     ‘‘Sakadāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā’’ti?   
      語根 品詞 語基 意味  
      ‘‘Sakadāgāminā  sakid-ā-gam 名形 in 一来、斯陀含  
      panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā’’ti? (122-12.)  
    訳文                
     「しからば友、サーリプッタよ、一来たる比丘は、いかなる諸法を如理作意すべきなのでしょうか」  
                       
                       
                       
    122-18.                
     ‘‘Sakadāgāmināpi kho, āvuso koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato…pe…   
      語根 品詞 語基 意味  
      ‘‘Sakadāgāminā  sakid-ā-gam 名形 in 一来、斯陀含  
      pi kho, āvuso koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato…pe… (122-13.)  
    訳文                
     「友、コッティカよ、一来たる比丘もまた、これら五取蘊を、無常として……  
                       
                       
                       
    122-19.                
     anattato yoniso manasi kātabbā.   
      語根 品詞 語基 意味  
      anattato yoniso manasi kātabbā. (122-5.)  
    訳文                
     ……非我として如理作意すべきです。  
                       
                       
                       
    122-20.                
     Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ sakadāgāmī bhikkhu ime pañcupādānakkhandhe aniccato…pe…   
      語根 品詞 語基 意味  
      Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ sakadāgāmī bhikkhu ime pañcupādānakkhandhe aniccato…pe… (122-10.)  
      sakadāgāmī  sakid-ā-gam 名形 in 一来、斯陀含  
    訳文                
     しかして友よ、この道理があります。すなわち、一来たる比丘が、これら五取蘊を、無常として……  
                       
                       
                       
    122-21.                
     anattato yoniso manasi karonto anāgāmiphalaṃ sacchikareyyā’’ti.  
      語根 品詞 語基 意味  
      anattato yoniso manasi karonto anāgāmiphalaṃ sacchikareyyā’’ti.(122-11.)  
      anāgāmi  ā-gam in 依(属) 不還、阿那含  
    訳文                
     ……非我として如理作意するならば、かれは不還果を作証するであろうという〔道理が〕」  
                       
                       
                       
    122-22.                
     ‘‘Anāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā’’ti?   
      語根 品詞 語基 意味  
      ‘‘Anāgāminā  ā-gam in 不還、阿那含  
      panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasi kātabbā’’ti? (122-12.)  
    訳文                
     「しからば友、サーリプッタよ、不還たる比丘は、いかなる諸法を如理作意すべきなのでしょうか」  
                       
                       
                       
    122-23.                
     ‘‘Anāgāmināpi kho, āvuso koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato…pe…   
      語根 品詞 語基 意味  
      ‘‘Anāgāminā  ā-gam in 不還、阿那含  
      pi kho, āvuso koṭṭhika, bhikkhunā ime pañcupādānakkhandhā aniccato…pe… (122-13.)  
    訳文                
     「友、コッティカよ、不還たる比丘もまた、これら五取蘊を、無常として……  
                       
                       
                       
    122-24.                
     anattato yoniso manasi kātabbā.   
      語根 品詞 語基 意味  
      anattato yoniso manasi kātabbā. (122-5.)  
    訳文                
     ……非我として如理作意すべきです。  
                       
                       
                       
    122-25.                
     Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ anāgāmī bhikkhu ime pañcupādānakkhandhe aniccato…pe…   
      語根 品詞 語基 意味  
      Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ sakadāgāmī bhikkhu ime pañcupādānakkhandhe aniccato…pe… (122-10.)  
      anāgāmī  an-ā-gam in 不還、阿那含  
    訳文                
     しかして友よ、この道理があります。すなわち、不還たる比丘が、これら五取蘊を、無常として……  
                       
                       
                       
    122-26.                
     anattato yoniso manasi karonto arahattaṃ sacchikareyyā’’ti.  
      語根 品詞 語基 意味  
      anattato yoniso manasi karonto arahattaṃ sacchikareyyā’’ti.(122-11.)  
      arahattaṃ  arh a 阿羅漢果、阿羅漢性、阿羅漢位  
    訳文                
     ……非我として如理作意するならば、かれは阿羅漢果を作証するであろうという〔道理が〕」  
                       
                       
                       
    122-27.                
     ‘‘Arahatā panāvuso sāriputta, katame dhammā yoniso manasi kātabbā’’ti?   
      語根 品詞 語基 意味  
      ‘‘Arahatā  arh 名現分 ant 阿羅漢、応供  
      panāvuso sāriputta, katame dhammā yoniso manasi kātabbā’’ti?  (122-12.)  
    訳文                
     「しからば友、サーリプッタよ、阿羅漢は、いかなる諸法を如理作意すべきなのでしょうか」  
                       
                       
                       
    122-28.                
     ‘‘Arahatāpi kho, āvuso koṭṭhika, ime pañcupādānakkhandhe aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi kātabbā.   
      語根 品詞 語基 意味  
      ‘‘Arahatā  arh 名現分 ant 阿羅漢、応供  
      pi kho, āvuso koṭṭhika, ime pañcupādānakkhandhe aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasi kātabbā. (122-5, 13.)  
    訳文                
     「友、コッティカよ、阿羅漢もまた、これら五取蘊を、無常として、苦として、疾病として、腫瘍として、矢として、災いとして、病として、他者として、破壊として、空無として、非我として如理作意すべきです。  
                       
                       
                       
    122-29.                
     Natthi, khvāvuso, arahato uttari karaṇīyaṃ katassa vā paticayo;   
      語根 品詞 語基 意味  
      Na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      atthi,  as ある、なる  
      語根 品詞 語基 意味  
      kho    不変 じつに、たしかに  
      āvuso,    不変 友よ  
      arahato  arh 名現分 ant 阿羅漢、応供  
      uttari    不変 より上の、超えて  
      karaṇīyaṃ  kṛ 名未分 a なされるべきこと  
      katassa  kṛ 過分 a なされた  
          不変 あるいは  
      paticayo;  prati-ci a 増加、増大、集積  
    訳文                
     友よ、阿羅漢には、それ以上なすべきこと、あるいはなされたことへの追加があるわけではありません。  
                       
                       
                       
    122-30.                
     api ca ime dhammā bhāvitā bahulīkatā diṭṭhadhammasukhavihārā ceva saṃvattanti satisampajaññā cā’’ti.   
      語根 品詞 語基 意味  
      api    不変 〜もまた、けれども、たとえ  
      ca    不変 と、また、そして、しかし  
      ime    代的 これら  
      dhammā  dhṛ a 男中  
      bhāvitā  bhū 使 過分 a 修習された  
      bahulīkatā  bahulī-kṛ 過分 a 多修された  
      diṭṭha  dṛś 過分 a 見られた  
      dhamma  dhṛ a 男中 有(処) 法 →現法  
      sukha    名形 a  
      vihārā  vi-hṛ a 住、住法、精舎  
      ca    不変 と、また、そして、しかし  
      eva    不変 まさに、のみ、じつに  
      述語 語根 品詞 活用 人称 意味  
      saṃvattanti  saṃ-vṛt 転起する、作用する、導く  
      語根 品詞 語基 意味  
      sati  smṛ i 有(相) 念、憶念、正念  
      sampajaññā  saṃ-pra-jñā a 中→男 正知  
      cā’’    不変 と、また、そして、しかし  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     しかし、これらの諸法が修習され、多修されれば、現法における楽住をもたらすもの、正念正知をもたらすものとして作用するのです」  
                       
                       
                       
     Dasamaṃ.  
      語根 品詞 語基 意味  
      Dasamaṃ.    a 第十の  
    訳文                
     第十〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system