←前へ   トップへ   次へ→
                       
                       
     Satta dhammā  
      語根 品詞 語基 意味  
      Satta     
      dhammā dhṛ a 男中  
    訳文                
     【七法】  
                       
                       
                       
    357-1.                
     357. ‘‘Satta dhammā bahukārā…pe…   
      語根 品詞 語基 意味  
      ‘‘Satta     
      dhammā  dhṛ a 男中  
      bahu    u 有(持) 多い  
      kārā  kṛ a 行為、作者 →多益、援助者  
      …pe…    (略)  
    訳文                
     多益なる七法……(略)  
                       
                       
                       
    357-2.                
     satta dhammā sacchikātabbā.  
      語根 品詞 語基 意味  
      satta     
      dhammā  dhṛ a 男中  
      sacchikātabbā. sacchi-kṛ 未分 a 作証されるべき  
    訳文                
     ……作証されるべき七法があります。  
                       
                       
                       
    357-3.                
     (Ka) ‘‘katame satta dhammā bahukārā?   
      語根 品詞 語基 意味  
      ‘‘katame    代的 いずれの、どちらの  
      satta dhammā bahukārā? (357-1.)  
    訳文                
     何が多益なる七法でしょうか。  
                       
                       
                       
    357-4.                
     Satta ariyadhanāni – saddhādhanaṃ, sīladhanaṃ, hiridhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ.   
      語根 品詞 語基 意味  
      Satta     
      ariya    名形 a 聖なる  
      dhanāni –    a  
      saddhā  śrad-dhā ā  
      dhanaṃ,    a  
      sīla    a  
      dhanaṃ,    a  
      hiri    i, ī  
      dhanaṃ,    a  
      ottappa  ud-tap a  
      dhanaṃ,    a  
      suta  śru 名過分 a 聞かれた、所聞  
      dhanaṃ,    a  
      cāga  tyaj a  
      dhanaṃ,    a  
      paññā  pra-jñā ā 智慧、般若  
      dhanaṃ.   a  
    訳文                  
     七つの聖なる財があります。信なる財、戒なる財、慚なる財、愧なる財、聞なる財、施なる財、慧なる財。  
                       
                       
                       
    357-5.                
     Ime satta dhammā bahukārā.  
      語根 品詞 語基 意味  
      Ime    代的 これ  
      satta dhammā bahukārā. (357-1.)  
    訳文                
     これらが、多益なる七法です。  
                       
                       
                       
    357-6.                
     (Kha) ‘‘katame satta dhammā bhāvetabbā?   
      語根 品詞 語基 意味  
      ‘‘katame satta dhammā (357-3.)  
      bhāvetabbā?  bhū 使 未分 a 修習されるべき  
    訳文                
     何が修習されるべき七法でしょうか。  
                       
                       
                       
    357-7.                
     Satta sambojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.   
      語根 品詞 語基 意味  
      Satta     
      sambojjhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgā –    a 中(男) 支分、部分 →覚支  
      sati  smṛ i 念、憶念  
      sambojjhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgo,    a 中(男) 支分、部分 →覚支  
      dhamma  dhṛ a 男中 依(属)  
      vicaya  vi-ci a 中(男) 簡択、調査 →択法  
      sambojjhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgo,    a 中(男) 支分、部分 →覚支  
      vīriya    a 精進  
      sambojjhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgo,    a 中(男) 支分、部分 →覚支  
      pīti    i  
      sambojjhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgo,    a 中(男) 支分、部分 →覚支  
      passaddhi  pra-śrambh i 軽安、止、安息  
      sambojjhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgo,    a 中(男) 支分、部分 →覚支  
      samādhi  saṃ-ā-dhā i 定、三昧、精神集中  
      sambojjhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgo,    a 中(男) 支分、部分 →覚支  
      upekkhā  upa-īkṣ ā 捨、無関心  
      sambojjhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgo.    a 中(男) 支分、部分 →覚支  
    訳文                  
     七覚支があります。念覚支、択法覚支、精進覚支、喜覚支、軽安覚支、定覚支、捨覚支。  
                       
                       
                       
    357-8.                
     Ime satta dhammā bhāvetabbā.  
      語根 品詞 語基 意味  
      Ime satta dhammā (357-5.)  
      bhāvetabbā.  bhū 使 未分 a 修習されるべき  
    訳文                
     これらが、修習されるべき七法です。  
                       
                       
                       
    357-9.                
     (Ga) ‘‘katame satta dhammā pariññeyyā?   
      語根 品詞 語基 意味  
      ‘‘katame satta dhammā (357-3.)  
      pariññeyyā?  pari-jñā 未分 a 遍知されるべき  
    訳文                
     何が遍知されるべき七法でしょうか。  
                       
                       
                       
    357-10.                
     Satta viññāṇaṭṭhitiyo – santāvuso, sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā.   
      語根 品詞 語基 意味  
      Satta     
      viññāṇa  vi-jñā a 依(属)  
      ṭhitiyo –  sthā i 住、止住、住立  
      述語 語根 品詞 活用 人称 意味  
      santi  as ある、なる  
      語根 品詞 語基 意味  
      āvuso,    不変 友よ  
      sattā    a 衆生  
      nānatta    a 有(持) 種々の  
      kāyā    a 身体  
      nānatta    a 種々の  
      saññino,  saṃ-jṇā in 想ある  
      seyyathā    不変 その如き、たとえば  
      pi    不変 〜もまた、けれども、たとえ  
      manussā    a 人、人々  
      ekacce    代的 一部の、一類の  
      ca    不変 と、また、そして、しかし  
      devā    a 神、天  
      ekacce    代的 一部の、一類の  
      ca    不変 と、また、そして、しかし  
      vinipātikā.  vi-ni-pat 名形 a 堕悪処者  
    訳文                
     七識住があります。友等よ、種々の身あり、種々の想ある衆生たちがいます。たとえば、人間、一部の神々、また一部の堕悪処者が。  
                       
                       
                       
    357-11.                
     Ayaṃ paṭhamā viññāṇaṭṭhiti.  
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      paṭhamā    a 第一  
      viññāṇa  vi-jñā a 依(属)  
      ṭhiti.  sthā i 住、止住、住立  
    訳文                
     これが第一の識住です。  
                       
                       
                       
    357-12.                
     ‘‘Santāvuso, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā.   
      述語 語根 品詞 活用 人称 意味  
      ‘‘Santi  as ある、なる  
      語根 品詞 語基 意味  
      āvuso,    不変 友よ  
      sattā    a 衆生  
      nānatta    a 有(持) 種々の  
      kāyā    a 身体  
      ekatta    a 一性、単一、同一  
      saññino,  saṃ-jṇā in 想ある  
      seyyathā    不変 その如き、たとえば  
      pi    不変 〜もまた、けれども、たとえ  
      devā    a 神、天  
      brahma  bṛh 名形 an(特) 有(属) 梵天  
      kāyikā    a 身の  
      paṭhama    a 依(奪) 第一の、最初の、初の  
      abhinibbattā.  abhi-nir-vṛt 過分 a 生じた、転生した、再生した  
    訳文                
     友等よ、種々の身あり、一種の想ある衆生たちがいます。たとえば、初〔禅〕より転起した、梵天の身をもつ神々が。  
                       
                       
                       
    357-13.                
     Ayaṃ dutiyā viññāṇaṭṭhiti.  
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      dutiyā    名形 a 男→女 第二  
      viññāṇa  vi-jñā a 依(属)  
      ṭhiti.  sthā i 住、止住、住立  
    訳文                
     これが第二の識住です。  
                       
                       
                       
    357-14.                
     ‘‘Santāvuso, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā.   
      述語 語根 品詞 活用 人称 意味  
      ‘‘Santi  as ある、なる  
      語根 品詞 語基 意味  
      āvuso,    不変 友よ  
      sattā    a 衆生  
      ekatta    a 有(持) 一性、単一、同一  
      kāyā    a 身体  
      nānatta    a 種々の  
      saññino,  saṃ-jṇā in 想ある  
      seyyathā    不変 その如き、たとえば  
      pi    不変 〜もまた、けれども、たとえ  
      devā    a 神、天  
      ābhassarā.  ā-bhā, svar? a 光音天、極光浄天  
    訳文                
     友等よ、一種の身あり、種々の想ある衆生たちがいます。たとえば、光音天の神々が。  
                       
                       
                       
    357-15.                
     Ayaṃ tatiyā viññāṇaṭṭhiti.  
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      tatiyā    a 第三  
      viññāṇa  vi-jñā a 依(属)  
      ṭhiti.  sthā i 住、止住、住立  
    訳文                
     これが第三の識住です。  
                       
                       
                       
    357-16.                
     ‘‘Santāvuso, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā.   
      述語 語根 品詞 活用 人称 意味  
      ‘‘Santi  as ある、なる  
      語根 品詞 語基 意味  
      āvuso,    不変 友よ  
      sattā    a 衆生  
      ekatta    a 有(持) 一性、単一、同一  
      kāyā    a 身体  
      ekatta    a 一性、単一、同一  
      saññino,  saṃ-jṇā in 想ある  
      seyyathā    不変 その如き、たとえば  
      pi    不変 〜もまた、けれども、たとえ  
      devā    a 神、天  
      subhakiṇhā.  śubh a 遍浄天  
    訳文                
     友等よ、一種の身あり、一種の想ある衆生たちがいます。たとえば、遍浄天の神々が。  
                       
                       
                       
    357-17.                
     Ayaṃ catutthī viññāṇaṭṭhiti.  
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      catutthī    ī 第四  
      viññāṇa  vi-jñā a 依(属)  
      ṭhiti.  sthā i 住、止住、住立  
    訳文                
     これが第四の識住です。  
                       
                       
                       
    357-18.                
     ‘‘Santāvuso, sattā sabbaso rūpasaññānaṃ samatikkamā…pe…   
      述語 語根 品詞 活用 人称 意味  
      ‘‘Santi  as ある、なる  
      語根 品詞 語基 意味  
      āvuso,    不変 友よ  
      sattā    a 衆生  
      sabbaso    不変 あまねく、まったく(単数奪格)  
      rūpa    a 依(属) 色、物質  
      saññānaṃ  saṃ-jñā ā 想、想念、概念、表象  
      samatikkamā  saṃ-ati-kram a 超える、越度する  
      …pe…    (略)  
    訳文                
     友等よ、あまねく色想を超えることより〔有対想の滅没より、種々の想の不作意より、『虚空は無辺なり』と、空無辺処に至る衆生たちがいます〕。  
                       
                       
                       
    357-20.                
     Ayaṃ pañcamī viññāṇaṭṭhiti.  
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      pañcamī    ī 第五  
      viññāṇa  vi-jñā a 依(属)  
      ṭhiti.  sthā i 住、止住、住立  
    訳文                
     これが第五の識住です。  
                       
                       
                       
    357-21.                
     ‘‘Santāvuso, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanūpagā.   
      述語 語根 品詞 活用 人称 意味  
      ‘‘Santi  as ある、なる  
      語根 品詞 語基 意味  
      āvuso,    不変 友よ  
      sattā    a 衆生  
      sabbaso    不変 あまねく、まったく(単数奪格)  
      ākāsānañca    a 空無辺  
      āyatanaṃ  ā-yam a 処、入 →空無辺処  
      述語 語根 品詞 活用 人称 意味  
      samatikkamma  saṃ-ati-kram 超える、越度する  
      語根 品詞 語基 意味  
      ‘anantaṃ    a 無辺の、無限の、無量の  
      viññāṇa’n  vi-jñā a 識、認識、意識  
      ti    不変 と、といって、かく、このように、ゆえに  
      viññāṇañca  vi-jñā a 識無辺  
      āyatana  ā-yam a 依(対) 処、入 →識無辺処  
      upagā.  upa-gam a 到る、達する、経験する、属する  
    訳文                
     友等よ、あまねく空無辺処を超えて『識は無辺なり』と、識無辺処に至る衆生たちがいます。  
                       
                       
                       
    357-22.                
     Ayaṃ chaṭṭhī viññāṇaṭṭhiti.  
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      chaṭṭhī    ī 第六  
      viññāṇa  vi-jñā a 依(属)  
      ṭhiti.  sthā i 住、止住、住立  
    訳文                
     これが第六の識住です。  
                       
                       
                       
    357-23.                
     ‘‘Santāvuso, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanūpagā.   
      述語 語根 品詞 活用 人称 意味  
      ‘‘Santi  as ある、なる  
      語根 品詞 語基 意味  
      āvuso,    不変 友よ  
      sattā    a 衆生  
      sabbaso    不変 あまねく、まったく(単数奪格)  
      viññāṇañca  vi-jñā a 識無辺  
      āyatanaṃ  ā-yam a 処、入 →識無辺処  
      述語 語根 品詞 活用 人称 意味  
      samatikkamma  saṃ-ati-kram 超える、越度する  
      語根 品詞 語基 意味  
      ‘na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      atthi  as ある  
      語根 品詞 語基 意味  
      kiñcī’    代的  
      ti    不変 と、といって、かく、このように、ゆえに  
      ākiñcañña    a 無所有  
      āyatana  ā-yam a 依(対) 処、入 →無所有処  
      upagā.  upa-gam a 到る、達する、経験する、属する  
    訳文                
     友等よ、あまねく識無辺処を超えて「何も存在しない」と、無所有処に至る衆生たちがいます。  
                       
                       
                       
    357-24.                
     Ayaṃ sattamī viññāṇaṭṭhiti.   
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      sattamī    ī 第七  
      viññāṇa  vi-jñā a 依(属)  
      ṭhiti.  sthā i 住、止住、住立  
    訳文                
     これが第七の識住です。  
                       
                       
                       
    357-25.                
     Ime satta dhammā pariññeyyā.  
      語根 品詞 語基 意味  
      Ime satta dhammā (357-5.)  
      pariññeyyā. pari-jñā 未分 a 遍知されるべき  
    訳文                
     これらが、遍知されるべき七法です。  
                       
                       
                       
    357-26.                
     (Gha) ‘‘katame satta dhammā pahātabbā?   
      語根 品詞 語基 意味  
      ‘‘katame satta dhammā (357-3.)  
      pahātabbā?  pra-hā 未分 a 捨断されるべき  
    訳文                
     何が捨断されるべき七法でしょうか。  
                       
                       
                       
    357-27.                
     Sattānusayā – kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.   
      語根 品詞 語基 意味  
      Satta     
      anusayā –    a 随眠、煩悩  
      kāma    a 男中 依(属)  
      rāga  raj a 依(属) 貪、貪欲、染  
      anusayo,    a 随眠、煩悩  
      paṭigha  prati-ghan a 男中 依(属) 瞋恚、有対、障礙  
      anusayo,    a 随眠、煩悩  
      diṭṭhi  dṛś i 依(属)  
      anusayo,    a 随眠、煩悩  
      vicikicchā  vi-cit  ā 依(属) 疑、疑惑  
      anusayo,    a 随眠、煩悩  
      māna  man a 依(属) 慢、驕慢  
      anusayo,    a 随眠、煩悩  
      bhava  bhū a 依(属) 有、存在、生存、幸福、繁栄  
      rāga  raj a 依(属) 貪、貪欲、染  
      anusayo,    a 随眠、煩悩  
      avijjā  a-vid ā 依(属) 無明  
      anusayo.   a 随眠、煩悩  
    訳文                  
     七の随煩悩があります。欲貪の随煩悩、瞋恚の随煩悩、見の随煩悩、疑の随煩悩、慢の随煩悩、有貪の随煩悩、無明の随煩悩。  
                       
                       
                       
    357-28.                
     Ime satta dhammā pahātabbā.  
      語根 品詞 語基 意味  
      Ime satta dhammā (357-5.)  
      pahātabbā. pra-hā 未分 a 捨断されるべき  
    訳文                
     これらが、捨断されるべき七法です。  
                       
                       
                       
    357-29.                
     (Ṅa) ‘‘katame satta dhammā hānabhāgiyā?   
      語根 品詞 語基 意味  
      ‘‘katame satta dhammā (357-3.)  
      hāna  a 依(属) 退失、捨棄  
      bhāgiyā?    a 分有する、部分の →退分  
    訳文                
     何が退分の七法でしょうか。  
                       
                       
                       
    357-30.                
     Satta asaddhammā – idhāvuso, bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti.   
      語根 品詞 語基 意味  
      Satta     
      asaddhammā –  a-sat-dhṛ a 不正法  
      idha    不変 ここに、この世で、いま、さて  
      āvuso,    不変 友よ  
      bhikkhu  bhikṣ u 比丘  
      assaddho  a-śrad-dhā a 信なき  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      ahiriko    a 無慚の  
      hoti,  同上  
      anottappī  an-ud-tap in 無愧の  
      hoti,  同上  
      appassuto  appa-śru a 小聞の、未聞の  
      hoti,  同上  
      kusīto    a 懈怠の、怠惰の  
      hoti,  同上  
      muṭṭha  mṛṣ 過分 a 有(持) 忘れた、忘却した  
      sati  smṛ in 念の →失念した  
      hoti,  同上  
      duppañño  dur-pra-jñā 名形 a 悪慧の、劣慧の  
      hoti. 同上  
    訳文                  
     七つの不正法があります。友等よ、ここに比丘は、信なき者となり、慚なき者となり、愧なき者となり、小聞の者となり、懈怠の者となり、忘失の者となり、悪慧の者となります。  
                       
                       
                       
    357-31.                
     Ime satta dhammā hānabhāgiyā.  
      語根 品詞 語基 意味  
      Ime satta dhammā (357-5.)  
      hāna  a 依(属) 退失、捨棄  
      bhāgiyā.   a 分有する、部分の →退分  
    訳文                
     これらが、退分の七法です。  
                       
                       
                       
    357-32.                
     (Ca) ‘‘katame satta dhammā visesabhāgiyā?   
      語根 品詞 語基 意味  
      ‘‘katame satta dhammā (357-3.)  
      visesa  vi-śiṣ a 依(属) 差別、殊勝  
      bhāgiyā?    a 分有する、部分の →勝分  
    訳文                
     何が勝分の七法でしょうか。  
                       
                       
                       
    357-33.                
     Satta saddhammā – idhāvuso, bhikkhu saddho hoti, hirimā [hiriko (syā. kaṃ.)] hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, paññavā hoti.   
      語根 品詞 語基 意味  
      Satta     
      saddhammā –  sat-dhṛ a 正法  
      idha    不変 ここに、この世で、いま、さて  
      āvuso,    不変 友よ  
      bhikkhu  bhikṣ u 比丘  
      saddho  śrad-dhā 名形 a 信ある  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      hirimā    ant 慚ある  
      hoti,  同上  
      ottappī  ud-tap in 愧ある  
      hoti,  同上  
      bahu    u 有(持) 多くの  
      suto  śru 名過分 a 中→男 聞かれた  
      hoti,  同上  
      āraddha  ā-rabh 過分 a 有(持) 開始した、励んだ  
      vīriyo    a 中→男 精進  
      hoti,  同上  
      upaṭṭhita  upa-sthā 過分 a 有(持) 現起した、現前した  
      sati  smṛ i 女→男  
      hoti,  同上  
      paññavā  pra-jñā ant 有慧の  
      hoti. 同上  
    訳文                  
     七つの正法があります。友等よ、ここに比丘は、信ある者となり、慚ある者となり、愧ある者となり、多聞の者となり、精進に励む者となり、念現前の者となり、有慧の者となります。  
                       
                       
                       
    357-34.                
     Ime satta dhammā visesabhāgiyā.  
      語根 品詞 語基 意味  
      Ime satta dhammā (357-5.)  
      visesa  vi-śiṣ a 依(属) 差別、殊勝  
      bhāgiyā.   a 分有する、部分の →勝分  
    訳文                
     これらが、勝分の七法です。  
                       
                       
                       
    357-35.                
     (Cha) ‘‘katame satta dhammā duppaṭivijjhā?   
      語根 品詞 語基 意味  
      ‘‘katame satta dhammā (357-3.)  
      duppaṭivijjhā?  dur-prati-vyadh a 理解しがたい  
    訳文                
     何が難解な七法でしょうか。  
                       
                       
                       
    357-36.                
     Satta sappurisadhammā – idhāvuso, bhikkhu dhammaññū ca hoti atthaññū ca attaññū ca mattaññū ca kālaññū ca parisaññū ca puggalaññū ca.   
      語根 品詞 語基 意味  
      Satta     
      sappurisa    a 依(属) 善人  
      dhammā –  dhṛ a 男中  
      idha    不変 ここに、この世で、いま、さて  
      āvuso,    不変 友よ  
      bhikkhu  bhikṣ u 比丘  
      dhamma  dhṛ a 男中 依(属)  
      ññū  jñā ū 知る、知者  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、存在する  
      語根 品詞 語基 意味  
      attha    a 男中 依(属) 義、利益、道理、意味、必要  
      ññū    ū 知る、知者  
      ca    不変 と、また、そして、しかし  
      atta    an 依(属) 自己、我  
      ññū    ū 知る、知者  
      ca    不変 と、また、そして、しかし  
      matta  ā 依(属) 量、適量  
      ññū    ū 知る、知者  
      ca    不変 と、また、そして、しかし  
      kāla    a 依(属) 時、適時  
      ññū    ū 知る、知者  
      ca    不変 と、また、そして、しかし  
      parisa    ā 依(属) 衆、会衆  
      ññū    ū 知る、知者  
      ca    不変 と、また、そして、しかし  
      puggala    a 依(属)  
      ññū    ū 知る、知者  
      ca.   不変 と、また、そして、しかし  
    訳文                  
     七つの善人法があります。友等よ、ここに比丘は、法を知る者となり、義を知る者となり、自己を知る者となり、適量を知る者となり、適時を知る者となり、衆を知る者となり、人を知る者となります。  
                       
                       
                       
    357-37.                
     Ime satta dhammā duppaṭivijjhā.  
      語根 品詞 語基 意味  
      Ime satta dhammā (357-5.)  
      duppaṭivijjhā. dur-prati-vyadh a 理解しがたい  
    訳文                
     これらが、難解な七法です。  
                       
                       
                       
    357-38.                
     (Ja) ‘‘katame satta dhammā uppādetabbā?   
      語根 品詞 語基 意味  
      ‘‘katame satta dhammā (357-3.)  
      uppādetabbā?  ud-pad 使 未分 a 起こされるべき、得られるべき  
    訳文                
     何が得られるべき七法でしょうか。  
                       
                       
                       
    357-39.                
     Satta saññā – aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.   
      語根 品詞 語基 意味  
      Satta     
      saññā –  saṃ-jñā ā 想、想念、概念、表象  
      anicca    a 依(属) 無常  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      anatta    a 依(属) 無我  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      asubha    a 依(属) 不浄の  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      ādīnava    a 依(属) 過患、危難  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      pahāna  pra-hā a 依(属) 捨断  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      virāga    a 依(属) 離貪、遠離  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      nirodha  ni-rudh 受 a 依(属) 滅尽  
      saññā. saṃ-jñā ā 想、想念、概念、表象  
    訳文                  
     七想があります。無常想、無我想、不浄想、危難想、捨断想、遠離想、滅尽想。  
                       
                       
                       
    357-40.                
     Ime satta dhammā uppādetabbā.  
      語根 品詞 語基 意味  
      Ime satta dhammā (357-5.)  
      uppādetabbā. ud-pad 使 未分 a 起こされるべき、得られるべき  
    訳文                
     これらが、得られるべき七法です。  
                       
                       
                       
    357-41.                
     (Jha) ‘‘katame satta dhammā abhiññeyyā?   
      語根 品詞 語基 意味  
      ‘‘katame satta dhammā (357-3.)  
      abhiññeyyā?  abhi-jñā 未分 a 了知されるべき  
    訳文                
     何が了知されるべき七法でしょうか。  
                       
                       
                       
    357-42.                
     Satta niddasavatthūni – idhāvuso, bhikkhu sikkhāsamādāne tibbacchando hoti, āyatiñca sikkhāsamādāne avigatapemo.   
      語根 品詞 語基 意味  
      Satta     
      niddasa  nir-diś a 依(属) 説明、広説  
      vatthūni –  vas us 事、対象、理由、根拠 →殊妙事  
      idha    不変 ここに、この世で、いま、さて  
      āvuso,    不変 友よ  
      bhikkhu  bhikṣ u 比丘  
      sikkhā  śak 意 ā 依(属)  
      samādāne  saṃ-ā-dā a 受持、受戒  
      tibba    a 有(持) 重い、激しい  
      chando    a 欲、志欲  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      āyatiñ    i 副対 未来に  
      ca    不変 と、また、そして、しかし  
      sikkhā  śak 意 ā 依(属)  
      samādāne  saṃ-ā-dā a 受持、受戒  
      avigata  a-vi-gam 過分 a 有(持) 不離の  
      pemo.    a 中→男 愛情  
    訳文                  
     七つの殊妙事があります。友等よ、ここに比丘が、学の受持において強い意欲ある者となり、また未来の学の受持において情熱を離れません。  
                       
                       
                       
    357-43.                
     Dhammanisantiyā tibbacchando hoti, āyatiñca dhammanisantiyā avigatapemo.   
      語根 品詞 語基 意味  
      tibbacchando hoti, āyatiñca dhammanisantiyā avigatapemo. (357-42)  
      dhamma  dhṛ a 男中 依(属)  
      nisantiyā  ni-śam i 注意、観察  
    訳文                  
     友等よ、ここに比丘が、法の観察において強い意欲ある者となり、また未来の法の観察において情熱を離れません。  
                       
                       
                       
    357-44.                
     Icchāvinaye tibbacchando hoti, āyatiñca icchāvinaye avigatapemo.   
      語根 品詞 語基 意味  
      tibbacchando hoti, āyatiñca icchāvinaye avigatapemo. (357-42.)  
      icchā  iṣ ā 依(属) 欲求、希求  
      vinaye  vi-nī a 調伏、律  
    訳文                  
     友等よ、ここに比丘が、欲求の調伏において強い意欲ある者となり、また未来の欲求の調伏において情熱を離れません。  
                       
                       
                       
    357-45.                
     Paṭisallāne tibbacchando hoti, āyatiñca paṭisallāne avigatapemo.   
      語根 品詞 語基 意味  
      tibbacchando hoti, āyatiñca paṭisallāne avigatapemo. (357-42.)  
      paṭisallāne  prati-saṃ-lī a 独坐、禅思  
    訳文                  
     友等よ、ここに比丘が、独坐において強い意欲ある者となり、また未来の独坐において情熱を離れません。  
                       
                       
                       
    357-46.                
     Vīriyāramme tibbacchando hoti, āyatiñca vīriyāramme avigatapemo.   
      語根 品詞 語基 意味  
      tibbacchando hoti, āyatiñca vīriyāramme avigatapemo. (357-42.)  
      vīriya    a 依(属) 精進  
      āramme  ā-rabh a 努力、発勤  
    訳文                  
     友等よ、ここに比丘が、精進の発勤において強い意欲ある者となり、また未来の精進の発勤において情熱を離れません。  
                       
                       
                       
    357-47.                
     Satinepakke tibbacchando hoti, āyatiñca satinepakke avigatapemo.   
      語根 品詞 語基 意味  
      tibbacchando hoti, āyatiñca satinepakke avigatapemo. (357-42.)  
      sati  smṛ i 念、正念、憶念  
      nepakke    a 俊敏、慎重、慧  
    訳文                  
     友等よ、ここに比丘が、念と慧において強い意欲ある者となり、また未来の念と慧において情熱を離れません。  
                       
                       
                       
    357-48.                
     Diṭṭhipaṭivedhe tibbacchando hoti, āyatiñca diṭṭhipaṭivedhe avigatapemo.   
      語根 品詞 語基 意味  
      tibbacchando hoti, āyatiñca diṭṭhipaṭivedhe avigatapemo. (357-42.)  
      diṭṭhi  dṛś i 依(属)  
      paṭivedhe  prati-vyadh a 通達、洞察、理解  
    訳文                  
     友等よ、ここに比丘が、見解の洞察において強い意欲ある者となり、また未来の見解の洞察において情熱を離れません。  
                       
                       
                       
    357-49.                
     Ime satta dhammā abhiññeyyā.  
      語根 品詞 語基 意味  
      Ime satta dhammā (357-5.)  
      abhiññeyyā. abhi-jñā 未分 a 了知されるべき  
    訳文                
     これらが、了知されるべき七法です。  
                       
                       
                       
    357-50.                
     (Ña) ‘‘katame satta dhammā sacchikātabbā?   
      語根 品詞 語基 意味  
      ‘‘katame satta dhammā (357-3.)  
      sacchikātabbā?  sacchi-kṛ 未分 a 作証されるべき  
    訳文                
     何が作証されるべき七法でしょうか。  
                       
                       
                       
    357-51.                
     Satta khīṇāsavabalāni – idhāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti.   
      語根 品詞 語基 意味  
      Satta     
      khīṇa  kṣī 受 過分 a 有(持) 尽きた、滅せられた  
      āsava  ā-sru a 依(属)  
      balāni –    名形 a  
      idha    不変 ここに、この世で、いま、さて  
      āvuso,    不変 友よ  
      khīṇa  kṣī 受 過分 a 有(持) 尽きた、滅せられた  
      āsavassa  ā-sru a  
      bhikkhuno  bhikṣ u 比丘  
      aniccato    a 男中 無常  
      sabbe    名形 代的 すべて  
      saṅkhārā  saṃ-kṛ a 行、為作、形成力、現象  
      yathābhūtaṃ  bhū 不変 如実に  
      samma    不変 正しい  
      paññāya  pra-jñā ā 智慧  
      sudiṭṭhā  su-dṛś 過分 a よく見られた  
      述語 語根 品詞 活用 人称 意味  
      honti.  bhū ある、存在する  
    訳文                
     七つの漏尽者の力があります。友等よ、ここなる漏尽比丘に、無常なものとして、一切の諸行が、如実に、正しい智慧によってよく見られたものとなります。  
                       
                       
                       
    357-52.                
     Yaṃpāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti –   
      語根 品詞 語基 意味  
      Yaṃ    代的 (関係代名詞)  
      pi    不変 〜もまた、けれども、たとえ  
      āvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṃ sammappaññāya sudiṭṭhā honti,  (357-51.)  
      idam    代的 これ  
      pi    不変 〜もまた、けれども、たとえ  
      khīṇa  kṣī 受 過分 a 有(持) 尽きた、滅せられた  
      āsavassa  ā-sru a  
      bhikkhuno  bhikṣ u 比丘  
      balaṃ    名形 a  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      yaṃ    代的 (関係代名詞)  
      balaṃ    名形 a  
      āgamma  ā-gam 不変 よって(連続体より)  
      khīṇa  kṣī 受 過分 a 有(持) 尽きた、滅せられた  
      āsavo  ā-sru a 漏、煩悩  
      bhikkhu  bhikṣ u 比丘  
      āsavānaṃ  ā-sru a 漏、煩悩  
      khayaṃ  kṣi a 滅尽  
      述語 語根 品詞 活用 人称 意味  
      paṭijānāti –  prati-jñā 自称する、公言する、認める  
    訳文                
     友等よ、およそ漏尽比丘に、無常なものとして、一切の諸行が、如実に、正しい智慧によってよく見られたものとなる、そのこと。これが、漏尽比丘の力なのです。その力によって漏尽比丘は諸漏の滅尽を認めるのです。  
                       
                       
                       
    357-53.                
     ‘khīṇā me āsavā’ti.  
      語根 品詞 語基 意味  
      ‘khīṇā  kṣī 受 過分 a 尽きた、滅せられた  
      me    代的  
      āsavā’  ā-sru a 漏、煩悩  
      ti.   不変 と、といって、かく、このように、ゆえに  
    訳文                
     『私の諸漏は滅尽した』と。  
                       
                       
                       
    357-54.                
     ‘‘Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti.   
      語根 品詞 語基 意味  
      ‘‘Puna    不変 さらに、ふたたび  
      ca    不変 と、また、そして、しかし  
      aparaṃ,    代的 副対 他の、後の、次の  
      āvuso, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ sammappaññāya sudiṭṭhā honti. (357-51.)  
      aṅgāra    a 男中 依(属) 炭火  
      kāsu    u 有(属) 坑 →火坑  
      upamā  upa-mā? ā 女→男 譬喩、たとえ  
      kāmā    a 男中  
    訳文                
     さらにまた友等よ、漏尽比丘に、火坑に例えられる諸欲が、如実に、正しい智慧によってよく見られたものとなります。  
                       
                       
                       
    357-55.                
     Yaṃpāvuso…pe…   
      語根 品詞 語基 意味  
      Yaṃpāvuso (357-52.)  
      …pe…    (略)  
    訳文                
     友等よ、およそ……(略)  
                       
                       
                       
    357-56.                
     ‘khīṇā me āsavā’ti.  
      語根 品詞 語基 意味  
      ‘khīṇā me āsavā’ti. (357-53.)  
    訳文                
     ……『私の諸漏は滅尽した』と。  
                       
                       
                       
    357-57.                
     ‘‘Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi dhammehi.   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno (357-54.)  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      ninnaṃ  ni-nam? a 下向の、傾いた  
      cittaṃ  cit a  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、存在する  
      語根 品詞 語基 意味  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      poṇaṃ  pra-nam? a 傾斜の、傾いた  
      viveka  vi-vic a 有(対) 離、遠離、独処  
      pabbhāraṃ    a 男→中 傾斜、坂道  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      ṭhaṃ  sthā a 立つ、ある、存続する  
      nekkhamma  nis-kram a 依(対) 出離、離欲  
      abhirataṃ  abhi-ram 過分 a 大いに喜んだ  
      byantībhūtaṃ  vi-anta-bhū? 過分 a 止んだ、終わった、滅んだ  
      sabbaso    不変 あまねく  
      āsava  ā-sru a 依(処) 漏、煩悩  
      ṭhāniyehi  sthā 未分 a 男中 住立すべき  
      dhammehi.  dhṛ a 男中  
    訳文                
     さらにまた友等よ、漏尽比丘に、遠離へ向いた、遠離へ傾いた、遠離への傾斜ある、遠離に留まる、出離を大いに喜ぶ、漏に住立する諸法について止滅した心があります。  
                       
                       
                       
    357-58.                
     Yaṃpāvuso…pe…   
      語根 品詞 語基 意味  
      Yaṃpāvuso…pe…  (357-55.)  
    訳文                
     友等よ、およそ……(略)  
                       
                       
                       
    357-59.                
     ‘khīṇā me āsavā’ti.  
      語根 品詞 語基 意味  
      ‘khīṇā me āsavā’ti. (357-53.)  
    訳文                
     ……『私の諸漏は滅尽した』と。  
                       
                       
                       
    357-60.                
     ‘‘Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā.   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno (357-54.)  
      cattāro     
      sati    i 依(属) 念、憶念、正念  
      paṭṭhānā  pra-sthā a () 出発、発趣 →念処  
      bhāvitā  bhū 使 過分 a 修習された  
      述語 語根 品詞 活用 人称 意味  
      honti  bhū ある、存在する  
      語根 品詞 語基 意味  
      subhāvitā.  su-bhū 使 過分 a よく修習された  
    訳文                
     さらにまた友等よ、漏尽比丘に、四念処が修習され、よく修められています。  
                       
                       
                       
    357-61.                
     Yaṃpāvuso…pe…   
      語根 品詞 語基 意味  
      Yaṃpāvuso…pe…  (357-55.)  
    訳文                
     友等よ、およそ……(略)  
                       
                       
                       
    357-62.                
     ‘khīṇā me āsavā’ti.  
      語根 品詞 語基 意味  
      ‘khīṇā me āsavā’ti. (357-53.)  
    訳文                
     ……『私の諸漏は滅尽した』と。  
                       
                       
                       
    357-63.                
     ‘‘Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni.   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno (357-54.)  
      pañca     
      indriyāni    a 根、感覚器官  
      bhāvitāni  bhū 使 過分 a 修習された  
      述語 語根 品詞 活用 人称 意味  
      honti  bhū ある、存在する  
      語根 品詞 語基 意味  
      subhāvitāni.  su-bhū 使 過分 a よく修習された  
    訳文                
     さらにまた友等よ、漏尽比丘に、五根が修習され、よく修められています。  
                       
                       
                       
    357-64.                
     Yaṃpāvuso…pe…   
      語根 品詞 語基 意味  
      Yaṃpāvuso…pe…  (357-55.)  
    訳文                
     友等よ、およそ……(略)  
                       
                       
                       
    357-65.                
     ‘khīṇā me āsavā’ti.  
      語根 品詞 語基 意味  
      ‘khīṇā me āsavā’ti. (357-53.)  
    訳文                
     ……『私の諸漏は滅尽した』と。  
                       
                       
                       
    357-66.                
     ‘‘Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno satta bojjhaṅgā bhāvitā honti subhāvitā.   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno satta bojjhaṅgā bhāvitā honti subhāvitā. (357-60.)  
      satta     
      bojjhi  budh i 依(属)  
      aṅgā    a 中(男) 支分、部分 →覚支  
    訳文                
     さらにまた友等よ、漏尽比丘に、七覚支が修習され、よく修められています。  
                       
                       
                       
    357-67.                
     Yaṃpāvuso…pe…   
      語根 品詞 語基 意味  
      Yaṃpāvuso…pe…  (357-55.)  
    訳文                
     友等よ、およそ……(略)  
                       
                       
                       
    357-68.                
     ‘khīṇā me āsavā’ti.  
      語根 品詞 語基 意味  
      ‘khīṇā me āsavā’ti. (357-53.)  
    訳文                
     ……『私の諸漏は滅尽した』と。  
                       
                       
                       
    357-69.                
     ‘‘Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito.   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, āvuso, khīṇāsavassa bhikkhuno (357-54.)  
      ariyo    名形 a 聖なる  
      aṭṭha     
      aṅgiko    a 支分ある  
      maggo    a  
      bhāvito  bhū 使 過分 a 修習された  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、存在する  
      語根 品詞 語基 意味  
      subhāvito.  su-bhū 使 過分 a よく修習された  
    訳文                
     さらにまた友等よ、漏尽比丘に、八支聖道が修習され、よく修められています。  
                       
                       
                       
    357-70.                
     Yaṃpāvuso, khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti –   
      語根 品詞 語基 意味  
      Yaṃ    代的 (関係代名詞)  
      pi    不変 〜もまた、けれども、たとえ  
      āvuso, khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, (357-69.)  
      idampi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti – (357-52.)  
    訳文                
     友等よ、およそ漏尽比丘に、八支聖道が修習され、よく修められているような、そのこと。これが、漏尽比丘の力なのです。その力によって漏尽比丘は諸漏の滅尽を認めるのです。  
                       
                       
                       
    357-71.                
     ‘khīṇā me āsavā’ti.   
      語根 品詞 語基 意味  
      ‘khīṇā me āsavā’ti. (357-53.)  
    訳文                
     『私の諸漏は滅尽した』と。  
                       
                       
                       
    357-72.                
     Ime satta dhammā sacchikātabbā.  
      語根 品詞 語基 意味  
      Ime satta dhammā (357-5.)  
      sacchikātabbā. sacchi-kṛ 未分 a 作証されるべき  
    訳文                
     これらが、作証されるべき七法です。  
                       
                       
                       
    357-73.                
     ‘‘Itime sattati dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.  
      語根 品詞 語基 意味  
      ‘‘Iti    不変 と、といって、かく、このように、ゆえに  
      ime    代的 これら  
      sattati    i 七十  
      dhammā  dhṛ a 男中  
      bhūtā  bhū 過分 a あった、真実  
      tacchā    a () 如実、如真  
      tathā    不変 かく、その如く  
      avitathā    不変 不異如に、不離如に、正しく  
      anaññathā    不変 不異に、真実に  
      sammā    不変 正しい、正しく  
      tathāgatena  tathā-(ā-)gam a 如来  
      abhisambuddhā.  abhi-saṃ-budh  過分 a 現等覚された  
    訳文                
     かかるこれら七十法は、真実、如真、如実、不離如、不異如であり、如来によって正しく現等覚されたものです。  
                       
                       
                       
     Paṭhamabhāṇavāro niṭṭhito.  
      語根 品詞 語基 意味  
      Paṭhama    a 第一  
      bhāṇa  bhaṇ a 依(属) 誦、習誦  
      vāro  vṛ a 回、順番、順、時、機会、分、章、曜日  
      niṭṭhito.  nih-sthā 過分 a 完了した、終わった  
    訳文                
     第一誦分、おわり。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system