←前へ   トップへ   次へ→
                       
                       
     8. Katamodakatissasuttaṃ  
      語根 品詞 語基 意味  
      Katamodaka    a 人名、カタモーダカ  
      tissa    a 依(属) 人名、ティッサ  
      suttaṃ  sīv a 経、糸  
    訳文                
     「カタモーダカ・ティッサ経」(『相応部』6-8  
    メモ                
     ・経中では「ティッサカ」。  
                       
                       
                       
    179-1.                
     179. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthinidānaṃ. (177-1.)  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    179-2.                
     Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno.   
      語根 品詞 語基 意味  
      Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. (177-2.)  
    訳文                
     さてそのとき世尊は、昼住に入って独坐しておられた。  
                       
                       
                       
    179-3.                
     Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṃsu;   
      語根 品詞 語基 意味  
      Atha kho subrahmā ca paccekabrahmā suddhāvāso ca paccekabrahmā yena bhagavā tenupasaṅkamiṃsu; (177-3.)  
    訳文                
     ときにスブラフマン辟支梵天とスッダーヴァーサ辟支梵天が、世尊へ近づいた。  
                       
                       
                       
    179-4.                
     upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu.   
      語根 品詞 語基 意味  
      upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. (178-4.)  
    訳文                
     近づいて、ひとりひとり門の脇に近づいて立った。  
                       
                       
                       
    179-5.                
     Atha kho suddhāvāso paccekabrahmā katamodakatissakaṃ [katamorakatissakaṃ (sī. syā. kaṃ.)] bhikkhuṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi –   
      語根 品詞 語基 意味  
      Atha kho suddhāvāso paccekabrahmā katamodakatissakaṃ bhikkhuṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi – (178-5.)  
      suddhāvāso    a 神名、スッダーヴァーサ  
      katamodaka    a 人名、カタモーダカ  
      tissakaṃ    a 人名、ティッサカ  
    訳文                
     ときにスッダーヴァーサ辟支梵天が、カタモーダカ・ティッサカ比丘に関して世尊の面前でこの偈を発した。  
                       
                       
                       
    179-6.                
     ‘‘Appameyyaṃ paminanto, kodha vidvā vikappaye;  
      語根 品詞 語基 意味  
      ‘‘Appameyyaṃ paminanto, kodha vidvā vikappaye; (178-6.)  
    訳文                
     「♪量り得ないものを量ろうとて、この世で、いかなる智者が思慮できようか。  
                       
                       
                       
    179-7.                
     Appameyyaṃ pamāyinaṃ, nivutaṃ taṃ maññe akissava’’nti.  
      語根 品詞 語基 意味  
      Appameyyaṃ pamāyinaṃ, nivutaṃ taṃ maññe akissava’’nti. (178-7.)  
      akissava’’n    a 無智の  
    訳文                
     ♪量り得ないものを量り得る〔と考えるような者〕、その者を、私は〔無明に〕覆われた無知者と考える」と。  
    メモ                
     ・akissavaṃについては、『註』のkissavā vuccati paññā, nippaññoti attho. という説明に依った。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system