←前へ   トップへ   次へ→
                       
                       
     3. Aññatarabhikkhusuttaṃ  
      語根 品詞 語基 意味  
      Aññatara    代的 随一、とある  
      bhikkhu  bhikṣ u 依(属) 比丘  
      suttaṃ  sīv a 経、糸  
    訳文                
     「或比丘経」(『相応部』36-23  
                       
                       
                       
    271-1.                
     271. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      aññataro    代的 とある、随一の  
      bhikkhu  bhikṣ u 比丘  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      bhagavā    ant 世尊  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     ときに、とある比丘が世尊へ近づいた。  
                       
                       
                       
    271-2.                
     upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      bhagavantaṃ    ant 世尊  
      述語 語根 品詞 活用 人称 意味  
      abhivādetvā  abhi-vad 使 敬礼する、礼拝する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdi.  ni-sad 坐る  
    訳文                
     近づいて、世尊へ礼拝し、一方へ坐った。  
                       
                       
                       
    271-3.                
     Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      so    代的 それ、彼  
      bhikkhu  bhikṣ u 比丘  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐ったその比丘は、世尊へこう言った。  
                       
                       
                       
    271-4.                
     ‘‘katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā?   
      語根 品詞 語基 意味  
      ‘‘katamā    代的 いずれの、どちらの  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      vedanā,  vid ā 受、感受、苦痛  
      katamo    代的 いずれの、どちらの  
      vedanā vid ā 依(属) 受、感受、苦痛  
      samudayo,  saṃ-ud-i a 集、生起、原因  
      katamā    代的 いずれの、どちらの  
      vedanā vid ā 依(属) 受、感受、苦痛  
      samudaya  saṃ-ud-i a 依(対) 集、生起、原因  
      gāminī  gam 名形 in 男→女 行かせる、導く  
      paṭipadā?  prati-pad ā  
    訳文                
     「尊者よ、いったい、何が〈受〉であり、何が〈受〉の生起であり、何が〈受〉の生起へ導く道なのでしょうか。  
                       
                       
                       
    271-5.                
     Katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā?   
      語根 品詞 語基 意味  
      Katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? (271-4.)  
      nirodho,  ni-rudh 受 a 滅、滅尽  
      nirodha  ni-rudh 使 a 依(対) 滅、滅尽  
    訳文                
     何が〈受〉の滅尽であり、何が〈受〉の滅尽へ導く道なのでしょうか。  
                       
                       
                       
    271-6.                
     Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa’’nti?  
      語根 品詞 語基 意味  
      Ko    代的 何、誰  
      vedanāya  vid ā 受、感受、苦痛  
      assādo,  ā-svad a 楽味  
      ko    代的 何、誰  
      ādīnavo,    a 危難、過患  
      kiṃ    代的 何、なぜ、いかに  
      nissaraṇa’’n  ni-sṛ a 出離、遠離  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     何が〈受〉の楽味であり、何が危難であり、何が出離なのでしょうか」と。  
                       
                       
                       
    271-7.                
     ‘‘Tisso imā, bhikkhu, vedanā –   
      語根 品詞 語基 意味  
      ‘‘Tisso     
      imā,    代的 これら  
      bhikkhu,  bhikṣ u 比丘  
      vedanā –  vid ā 受、感受、苦痛  
    訳文                
     「比丘よ、これら三つの〈受〉があります。  
                       
                       
                       
    271-8.                
     sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.   
      語根 品詞 語基 意味  
      sukhā    名形 a 中→女  
      vedanā,  vid ā 受、感受、苦痛  
      dukkhā    名形 a 中→女  
      vedanā,  vid ā 受、感受、苦痛  
      adukkhamasukhā    a 不苦不楽  
      vedanā.  vid ā 受、感受、苦痛  
    訳文                
     楽なる〈受〉、苦なる〈受〉、不苦不楽なる〈受〉、  
                       
                       
                       
    271-9.                
     Imā vuccanti, bhikkhu, vedanā.   
      語根 品詞 語基 意味  
      Imā    代的 これら  
      述語 語根 品詞 活用 人称 意味  
      vuccanti,  vac 受 いわれる  
      語根 品詞 語基 意味  
      bhikkhu,  bhikṣ u 比丘  
      vedanā.  vid ā 受、感受、苦痛  
    訳文                
     比丘よ、これらが〈受〉といわれます。  
                       
                       
                       
    271-10.                
     Phassasamudayā vedanāsamudayo.   
      語根 品詞 語基 意味  
      Phassa  spṛś  a 依(属) 触、接触  
      samudayā  saṃ-ud-i a 集、生起、原因  
      vedanā vid ā 依(属) 受、感受、苦痛  
      samudayo.  saṃ-ud-i a 集、生起、原因  
    訳文                
     〈触〉の生起により〈受〉の生起があります。  
                       
                       
                       
    271-11.                
     Taṇhā vedanāsamudayagāminī paṭipadā.   
      語根 品詞 語基 意味  
      Taṇhā    ā 渇愛、愛  
      vedanā vid ā 依(属) 受、感受、苦痛  
      samudaya  saṃ-ud-i a 依(対) 集、生起、原因  
      gāminī  gam 名形 in 男→女 行かせる、導く  
      paṭipadā.  prati-pad ā  
    訳文                
     〈渇愛〉が、〈受〉の生起へ導く道です。  
                       
                       
                       
    271-12.                
     Phassanirodhā vedanānirodho.   
      語根 品詞 語基 意味  
      Phassa  spṛś  a 依(属) 触、接触  
      nirodhā  ni-rudh 受 a 滅、滅尽  
      vedanā vid ā 依(属) 受、感受、苦痛  
      nirodho.  ni-rudh 受 a 滅、滅尽  
    訳文                
     〈触〉の滅尽により〈受〉の滅尽があります。  
                       
                       
                       
    271-13.                
     Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ –   
      語根 品詞 語基 意味  
      Ayam    代的 これ  
      eva    不変 まさに、のみ、じつに  
      ariyo    名形 a 聖なる  
      aṭṭha     
      aṅgiko    a 支分ある  
      maggo    a  
      vedanā vid ā 依(属) 受、感受、苦痛  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminī  gam 名形 in 男→女 行かせる、導く  
      paṭipadā,  prati-pad ā  
      seyyathidaṃ –    不変 それはこの如し、あたかも〜の如し  
    訳文                
     かの八支聖道が〈受〉の滅へ導く道です。すなわち、  
                       
                       
                       
    271-14.                
     sammādiṭṭhi…pe…   
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      diṭṭhi…pe…  dṛś i 見、見解、意見  
    訳文                
     正見……  
                       
                       
                       
    271-15.                
     sammāsamādhi.   
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      samādhi.  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     ……正定です。  
                       
                       
                       
    271-16.                
     Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo;   
      語根 品詞 語基 意味  
      Yaṃ    代的 (関係代名詞)  
      vedanaṃ  vid ā 受、感受、苦痛  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      sukhaṃ    名形 a  
      somanassaṃ,  su-man a 喜、喜悦  
      ayaṃ    代的 これ  
      vedanāya  vid ā 受、感受、苦痛  
      assādo;  ā-svad a 楽味  
    訳文                
     〈受〉に縁って生じる楽と喜悦、これが〈受〉の楽味です。  
                       
                       
                       
    271-17.                
     yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo;   
      語根 品詞 語基 意味  
          代的 (関係代名詞)  
      vedanā  vid ā 受、感受、苦痛  
      aniccā    a 無常の  
      dukkhā    名形 a 中→女  
      vipariṇāma  vi-pari-nam  a 有(属) 変化、変異  
      dhammā,  dhṛ a 男中→女  
      ayaṃ    代的 これ  
      vedanāya  vid ā 受、感受、苦痛  
      ādīnavo;    a 危難、過患  
    訳文                
     〈受〉が無常の、苦なる、変易の性質あるものであること、これが〈受〉の危難です。  
                       
                       
                       
    271-18.                
     yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇa’’nti.   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      vedanāya  vid ā 受、感受、苦痛  
      chanda    a 欲、志欲、意欲  
      rāga  raj a 依(属) 貪、貪欲、染  
      vinayo  vi-nī a 律、調伏  
      chanda    a 欲、志欲、意欲  
      rāga  raj a 依(属) 貪、貪欲、染  
      pahānaṃ,  pra-hā a 捨断  
      idaṃ    代的 これ  
      vedanāya  vid ā 受、感受、苦痛  
      nissaraṇa’’n  ni-sṛ a 出離、遠離  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     〈受〉に対する欲貪の調伏、欲貪の捨断、これが〈受〉の出離です」  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system