←前へ   トップへ   次へ→
                       
                       
     7. Ajjhattāniccātītānāgatasuttaṃ  
      語根 品詞 語基 意味  
      Ajjhatta    a 自らの、内の  
      anicca    a 無常の  
      atīta  ati-i 名形 a 過去の、過ぎ去った  
      anāgata  an-ā-gam 過分 a 依(属) 未来の  
      suttaṃ  sīv a 経、糸  
    訳文                
     「過去未来内無常経」(『相応部』35-7  
    メモ                
     ・Ajjhattāniccaに対してatītānāgataが後ろから持業釈でかかったものと解し、経題も順序を変えて訳した。  
    メモ                
     ・以下の諸経は『相応部』22-9「三時無常経」以下にパラレル。  
                       
                       
                       
    7-1.                
     7. ‘‘Cakkhuṃ, bhikkhave, aniccaṃ atītānāgataṃ;   
      語根 品詞 語基 意味  
      ‘‘Cakkhuṃ,    us  
      bhikkhave,  bhikṣ u 比丘  
      aniccaṃ    a 無常の  
      atīta  ati-i 名形 a 過去の、過ぎ去った  
      anāgataṃ;  an-ā-gam 過分 a 未来の  
    訳文                
     「比丘たちよ、過去未来の〈眼〉は無常です。  
                       
                       
                       
    7-2.                
     ko pana vādo paccuppannassa!   
      語根 品詞 語基 意味  
      ko    代的 何、誰  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      vādo  vad a 言葉 →如何に況んや、ましてや  
      paccuppannassa!  prati-ud-pad 名過分 a 男→中 現在  
    訳文                
     如何に況んや、現在のものをや。  
                       
                       
                       
    7-3.                
     Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ cakkhusmiṃ anapekkho hoti;   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      passaṃ,  paś 現分 ant 見る  
      bhikkhave,  bhikṣ u 比丘  
      sutavā  śru ant 聞をそなえた、有聞の、博聞の  
      ariya    名形 a 依(属) 聖なる  
      sāvako  śru a 声聞、弟子  
      atītasmiṃ  ati-i 名形 a 過去の、過ぎ去った  
      cakkhusmiṃ    us  
      anapekkho  an-apa-īkṣ a 期待なき  
      述語 語根 品詞 活用 人称 意味  
      hoti;  bhū ある、なる、存在する  
    訳文                
     比丘たちよ、そのように見て、聞をそなえた聖者の弟子は、過去の〈眼〉に対して期待なき者となり、  
                       
                       
                       
    7-4.                
     anāgataṃ cakkhuṃ nābhinandati;   
      語根 品詞 語基 意味  
      anāgataṃ  an-ā-gam 過分 a 未来の  
      cakkhuṃ    us  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      abhinandati;  abhi-nand 歓喜する  
    訳文                
     未来の〈眼〉を歓喜せず、  
                       
                       
                       
    7-5.                
     paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti.   
      語根 品詞 語基 意味  
      paccuppannassa  prati-ud-pad 名過分 a 男→中 現在  
      cakkhussa    us  
      nibbidāya  nir-vid ā 厭、厭離、厭悪、厭逆  
      virāgāya    a 離貧、離、遠離、離欲、離貧者  
      nirodhāya  ni-rudh 受 a 滅、滅尽  
      paṭipanno  prati-pad 過分 a 行道した  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる、存在する  
    訳文                
     現在の〈眼〉の厭悪、離貪、滅尽のために行道する者となります。  
                       
                       
                       
    7-6.                
     Sotaṃ aniccaṃ…   
      語根 品詞 語基 意味  
      Sotaṃ  śru as  
      aniccaṃ…    a 無常の  
    訳文                
     〈耳〉は無常です……  
                       
                       
                       
    7-7.                
     ghānaṃ aniccaṃ…   
      語根 品詞 語基 意味  
      ghānaṃ    a  
      aniccaṃ…    a 無常の  
    訳文                
     〈鼻〉は無常です……  
                       
                       
                       
    7-8.                
     jivhā aniccā atītānāgatā;   
      語根 品詞 語基 意味  
      jivhā    ā  
      aniccā    a 無常の  
      atīta  ati-i 名形 a 過去の、過ぎ去った  
      anāgatā;  an-ā-gam a 未来の  
    訳文                
     過去未来の〈舌〉は無常です。  
                       
                       
                       
    7-9.                
     ko pana vādo paccuppannāya!   
      語根 品詞 語基 意味  
      ko    代的 何、誰  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      vādo  vad a 言葉 →如何に況んや、ましてや  
      paccuppannāya!  prati-ud-pad 名過分 a 男→女 現在の  
    訳文                
     如何に況んや、現在のものをや。  
                       
                       
                       
    7-10.                
     Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītāya jivhāya anapekkho hoti;   
      語根 品詞 語基 意味  
      Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītāya jivhāya anapekkho hoti; (7-3.)  
      atītāya  ati-i 名過分 a 中→女 過去、過ぎ去った  
      jivhāya    ā  
    訳文                
     比丘たちよ、そのように見て、聞をそなえた聖者の弟子は、過去の〈舌〉に対して期待なき者となり、  
                       
                       
                       
    7-11.                
     anāgataṃ jivhaṃ nābhinandati;   
      語根 品詞 語基 意味  
      anāgataṃ  an-ā-gam 過分 a 未来の  
      jivhaṃ    ā  
      nābhinandati; (7-4.)  
    訳文                
     未来の〈舌〉を歓喜せず、  
                       
                       
                       
    7-12.                
     paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti.   
      語根 品詞 語基 意味  
      paccuppannāya  prati-ud-pad 名過分 a 男→女 現在の  
      jivhāya    ā  
      nibbidāya virāgāya nirodhāya paṭipanno hoti. (7-5.)  
    訳文                
     現在の〈舌〉の厭悪、離貪、滅尽のために行道する者となります。  
                       
                       
                       
    7-13.                
     Kāyo anicco…pe…   
      語根 品詞 語基 意味  
      Kāyo    a 身体  
      anicco…pe…    a 無常の  
    訳文                
     〈身〉は無常です……  
                       
                       
                       
    7-14.                
     mano anicco atītānāgato;   
      語根 品詞 語基 意味  
      mano  man as  
      anicco    a 無常の  
      atīta  ati-i 名形 a 過去の、過ぎ去った  
      anāgato;  an-ā-gam 過分 a 未来の  
    訳文                
     過去未来の〈意〉は無常です。  
    メモ                
     ・しばしばあることだが、-as語基中性主格のmano-a語基男性主格であるかのようになってしまっている。  
                       
                       
                       
    7-15.                
     ko pana vādo paccuppannassa!   
      語根 品詞 語基 意味  
      ko pana vādo paccuppannassa! (7-2.)  
    訳文                
     如何に況んや、現在のものをや。  
                       
                       
                       
    7-16.                
     Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ manasmiṃ anapekkho hoti;   
      語根 品詞 語基 意味  
      Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ manasmiṃ anapekkho hoti; (7-3.)  
      manasmiṃ  man as  
    訳文                
     比丘たちよ、そのように見て、聞をそなえた聖者の弟子は、過去の〈意〉に対して期待なき者となり、  
                       
                       
                       
    7-17.                
     anāgataṃ manaṃ nābhinandati;   
      語根 品詞 語基 意味  
      anāgataṃ manaṃ nābhinandati; (7-4.)  
      manaṃ  man as  
    訳文                
     未来の〈意〉を歓喜せず、  
                       
                       
                       
    7-18.                
     paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotī’’ti.   
      語根 品詞 語基 意味  
      paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotī’’ (7-5.)  
      manassa  man as  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     現在の〈意〉の厭悪、離貪、滅尽のために行道する者となります」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system