←前へ   トップへ   次へ→
                       
                       
     4. Nocedaṃsuttaṃ  
      語根 品詞 語基 意味  
      No    不変 ない、否  
      ce    不変 もし、たとえ  
      idaṃ    代的 これ  
      suttaṃ  sīv a 経、糸  
    訳文                
     「若此不存経」(『相応部』14-33  
                       
                       
                       
    117-1.                
     117. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharati…pe…  vi-hṛ 住する  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    117-2.                
     ‘‘no cedaṃ, bhikkhave, pathavīdhātuyā assādo abhavissa, nayidaṃ sattā pathavīdhātuyā sārajjeyyuṃ.   
      語根 品詞 語基 意味  
      ‘‘no    不変 ない、否  
      ce    不変 もし、たとえ  
      idaṃ,    代的 これ  
      bhikkhave,  bhikṣ u 比丘  
      pathavī    ī 依(属)  
      dhātuyā    u 界、要素  
      assādo  ā-svad a 楽味  
      述語 語根 品詞 活用 人称 意味  
      abhavissa,  bhū ある、なる  
      語根 品詞 語基 意味  
      na    不変 ない  
      idaṃ    代的 副対 これ  
      sattā    a 有情、衆生  
      pathavī    ī 依(属)  
      dhātuyā    u 界、要素  
      述語 語根 品詞 活用 人称 意味  
      sārajjeyyuṃ.  saṃ-raj 執着する、貪着する  
    訳文                
     「比丘たちよ、もし、地界の楽味が存在しないのであれば、有情たちが地界へ貪着することはないでしょう。  
    メモ                
     ・構文からして関係代名詞が略されているようにも思われるが、煩雑になるため、諸訳にならいidaṃを虚辞的に扱った。  
                       
                       
                       
    117-3.                
     Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā assādo, tasmā sattā pathavīdhātuyā sārajjanti.   
      語根 品詞 語基 意味  
      Yasmā    代的 (関係代名詞)  
      ca    不変 と、また、そして、しかし  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      atthi  as ある、なる  
      語根 品詞 語基 意味  
      pathavī    ī 依(属)  
      dhātuyā    u 界、要素  
      assādo,  ā-svad a 楽味  
      tasmā    代的 それ、彼  
      sattā    a 有情、衆生  
      pathavī    ī 依(属)  
      dhātuyā    u 界、要素  
      述語 語根 品詞 活用 人称 意味  
      sārajjanti.  saṃ-raj 執着する、貪着する  
    訳文                
     しかし比丘たちよ、地界の楽味は存在しており、それゆえ有情たちは地界へ貪着するのです。  
                       
                       
                       
    117-4.                
     No cedaṃ, bhikkhave, pathavīdhātuyā ādīnavo abhavissa, nayidaṃ sattā pathavīdhātuyā nibbindeyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, pathavīdhātuyā ādīnavo abhavissa, nayidaṃ sattā pathavīdhātuyā (117-2.)  
      ādīnavo    a 危難、過患  
      述語 語根 品詞 活用 人称 意味  
      nibbindeyyuṃ.  nir-vid 厭う、厭離する  
    訳文                
     比丘たちよ、もし、地界の危難が存在しないのであれば、有情たちが地界を厭うことはないでしょう。  
                       
                       
                       
    117-5.                
     Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā ādīnavo, tasmā sattā pathavīdhātuyā nibbindanti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā ādīnavo, tasmā sattā pathavīdhātuyā (117-3.)  
      ādīnavo,    a 危難、過患  
      述語 語根 品詞 活用 人称 意味  
      nibbindanti.  nir-vid 厭う、厭離する  
    訳文                
     しかし比丘たちよ、地界の危難は存在しており、それゆえ有情たちは地界を厭うのです。  
                       
                       
                       
    117-6.                
     No cedaṃ, bhikkhave, pathavīdhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā pathavīdhātuyā nissareyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, pathavīdhātuyā ādīnavo abhavissa, nayidaṃ sattā pathavīdhātuyā (117-2.)  
      nissaraṇaṃ  ni-sṛ a 出離、遠離  
      述語 語根 品詞 活用 人称 意味  
      nissareyyuṃ.  ni-sṛ 出離する、遠離する  
    訳文                
     比丘たちよ、もし、地界の出離が存在しないのであれば、有情たちが地界を出離することはないでしょう。  
                       
                       
                       
    117-7.                
     Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā nissaraṇaṃ, tasmā sattā pathavīdhātuyā nissaranti’’.  
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi pathavīdhātuyā nissaraṇaṃ, tasmā sattā pathavīdhātuyā (117-3.)  
      nissaraṇaṃ  ni-sṛ a 出離、遠離  
      述語 語根 品詞 活用 人称 意味  
      nissaranti’’.  ni-sṛ 出離する、遠離する  
    訳文                
     しかし比丘たちよ、地界の出離は存在しており、それゆえ有情たちは地界を出離するのです。  
                       
                       
                       
    117-8.                
     ‘‘No cedaṃ, bhikkhave, āpodhātuyā assādo abhavissa…pe…   
      語根 品詞 語基 意味  
      ‘‘No cedaṃ, bhikkhave, āpodhātuyā assādo abhavissa…pe… (117-2.)  
      āpo    as  
    訳文                
     比丘たちよ、もし、水界の楽味が存在しないのであれば、有情たちが水界へ貪着することはないでしょう……  
                       
                       
                       
    117-9.                
     no cedaṃ, bhikkhave, tejodhātuyā…pe…   
      語根 品詞 語基 意味  
      no cedaṃ, bhikkhave, tejodhātuyā…pe…  (117-2.)  
      tejo    as  
    訳文                
     比丘たちよ、もし、火界の楽味が存在しないのであれば、有情たちが火界へ貪着することはないでしょう……  
                       
                       
                       
    117-10.                
     no cedaṃ, bhikkhave, vāyodhātuyā assādo abhavissa, nayidaṃ sattā vāyodhātuyā sārajjeyyuṃ.   
      語根 品詞 語基 意味  
      no cedaṃ, bhikkhave, vāyodhātuyā assādo abhavissa, nayidaṃ sattā vāyodhātuyā sārajjeyyuṃ. (117-2.)  
      vāyo    as  
    訳文                
     比丘たちよ、もし、風界の楽味が存在しないのであれば、有情たちが風界へ貪着することはないでしょう。  
                       
                       
                       
    117-11.                
     Yasmā ca kho, bhikkhave, atthi vāyodhātuyā assādo, tasmā sattā vāyodhātuyā sārajjanti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi vāyodhātuyā assādo, tasmā sattā vāyodhātuyā sārajjanti. (117-3.)  
      vāyo    as  
    訳文                
     しかし比丘たちよ、風界の楽味は存在しており、それゆえ有情たちは風界へ貪着するのです。  
                       
                       
                       
    117-12.                
     No cedaṃ, bhikkhave, vāyodhātuyā ādīnavo abhavissa, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, vāyodhātuyā ādīnavo abhavissa, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ. (117-4.)  
      vāyo    as  
    訳文                
     比丘たちよ、もし、風界の危難が存在しないのであれば、有情たちが風界を厭うことはないでしょう。  
                       
                       
                       
    117-13.                
     Yasmā ca kho, bhikkhave, atthi vāyodhātuyā ādīnavo, tasmā sattā vāyodhātuyā nibbindanti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi vāyodhātuyā ādīnavo, tasmā sattā vāyodhātuyā nibbindanti. (117-5.)  
      vāyo    as  
    訳文                
     しかし比丘たちよ、風界の危難は存在しており、それゆえ有情たちは風界を厭うのです。  
                       
                       
                       
    117-14.                
     No cedaṃ, bhikkhave, vāyodhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā vāyodhātuyā nissareyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, vāyodhātuyā nissaraṇaṃ abhavissa, nayidaṃ sattā vāyodhātuyā nissareyyuṃ. (117-6.)  
      vāyo    as  
    訳文                
     比丘たちよ、もし、風界の出離が存在しないのであれば、有情たちが風界を出離することはないでしょう。  
                       
                       
                       
    117-15.                
     Yasmā ca kho, bhikkhave, atthi vāyodhātuyā nissaraṇaṃ, tasmā sattā vāyodhātuyā nissaranti.  
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi vāyodhātuyā nissaraṇaṃ, tasmā sattā vāyodhātuyā nissaranti. (117-7.)  
      vāyo    as  
    訳文                
     しかし比丘たちよ、風界の出離は存在しており、それゆえ有情たちは風界を出離するのです。  
                       
                       
                       
    117-16.                
     ‘‘Yāvakīvañcime, bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññaṃsu, neva tāvime bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādikatena cetasā vihariṃsu.  
      語根 品詞 語基 意味  
      ‘‘Yāva   不変 〜だけ、〜まで、〜の限り  
       kīvañ    不変 どれほど  
      ca    不変 と、また、そして、しかし  
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      sattā    a 有情、衆生  
      imāsaṃ    代的 これら  
      catunnaṃ     
      dhātūnaṃ    u 界、要素  
      assādañ  ā-svad a 楽味  
      ca    不変 と、また、そして、しかし  
      assādato  ā-svad a 楽味  
      ādīnavañ    a 過患、患難、過失、危難  
      ca    不変 と、また、そして、しかし  
      ādīnavato    a 危難、過患  
      nissaraṇañ  ni-sṛ a 出離、遠離  
      ca    不変 と、また、そして、しかし  
      nissaraṇato  ni-sṛ 代的 出離  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      abbhaññaṃsu,  abhi-jñā 証知する、自証する  
      語根 品詞 語基 意味  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      tāva    不変 それだけ、それほど、まず  
      ime    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      sattā    a 有情、衆生  
      sadevakā    a 天ある  
      lokā    a 世界、世間  
      samārakā    a 魔ある  
      sabrahmakā  sa-bṛh a 梵ある  
      sassamaṇa  sa-śram a 有(相) 沙門ある  
      brāhmaṇiyā  bṛh a 男→女 婆羅門  
      pajāya  pra-jan ā 人々  
      sadeva    a 有(相) 天ある  
      manussāya    a 男→女 人、人間  
      nissaṭā  ni-sṛ 過分 a 出離した、逃れた  
      visaṃyuttā  vi-saṃ-yuj 過分 a 離縛した  
      vippamuttā  vi-pra-muc 過分 a 脱した、自由となった  
      vimariyādikatena  kṛ a 制限の無い、自由になった  
      cetasā  cit as  
      述語 語根 品詞 活用 人称 意味  
      vihariṃsu.  vi-hṛ 能反 住する  
    訳文                
     比丘たちよ、どうあれ、これら四界に関し、楽味を楽味として、危難を危難として、また出離を出離として、有情たちが如実に証知しないようなその間は、比丘たちよ、それら有情たちは、天・魔・梵を含む世界、沙門と婆羅門、王と民を含む人々から出離し、離縛し、脱し、自由となった心で住することはありませんでした。  
                       
                       
                       
    117-17.                
     ‘‘Yato ca kho, bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādikatena cetasā viharantī’’ti.   
      語根 品詞 語基 意味  
      ‘‘Yato    不変 そこから、〜なるが故に、何となれば(yaの奪格)  
      ca kho, bhikkhave, sattā imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādikatena cetasā viharantī’’ti. (117-16.)  
      kho    不変 じつに、たしかに  
      atha,    不変 ときに、また、そこに  
      述語 語根 品詞 活用 人称 意味  
      viharantī’’  vi-hṛ 住する  
    訳文                
     しかし比丘たちよ、これら四界に関し、楽味を楽味として、危難を危難として、また出離を出離として、有情たちが如実に証知したため、比丘たちよ、そこで有情たちは、天・魔・梵を含む世界、沙門と婆羅門、王と民を含む人々から出離し、離縛し、脱し、自由となった心で住するのです。  
                       
                       
                       
     Catutthaṃ.  
      語根 品詞 語基 意味  
      Catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system