←前へ   トップへ   次へ→  
                         
                         
     4. Catutthavaggo    
      語根 品詞 語基 意味    
      Catuttha     a 第四    
      vaggo    a 章、品    
    訳文                  
     「第四品」(『相応部』14-30    
                         
                         
                         
     1. Catudhātusuttaṃ    
      語根 品詞 語基 意味    
      Catu       
      dhātu    u 依(属) 界、要素    
      suttaṃ  sīv a 経、糸    
    訳文                  
     「四界経」    
                         
                         
                         
    114-1.                  
     114. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme…pe…     
      語根 品詞 語基 意味    
      Ekaṃ    代的 副対 一、とある    
      samayaṃ  saṃ-i a 副対    
      bhagavā    ant 世尊    
      sāvatthiyaṃ    ī 地名、サーヴァッティー    
      述語 語根 品詞 活用 人称 意味    
      viharati  vi-hṛ 住する    
      語根 品詞 語基 意味    
      jetavane    a 地名、ジェータ林、祇樹、祇園    
      anāthapiṇḍikassa    a 人名、アナータピンディカ、給孤独    
      ārāme…pe…    a    
    訳文                  
     あるとき世尊はサーヴァッティーのジェータ林、アナータピンディカ園に住しておられた……    
                         
                         
                         
    114-2.                  
     ‘‘catasso imā, bhikkhave, dhātuyo.     
      語根 品詞 語基 意味    
      ‘‘catasso       
      imā,    代的 これら    
      bhikkhave,  bhikṣ u 比丘    
      dhātuyo.    u 界、要素    
    訳文                  
     「比丘たちよ、これら四界があります。    
                         
                         
                         
    114-3.                  
     Katamā catasso?     
      語根 品詞 語基 意味    
      Katamā    代的 いずれの、どちらの    
      catasso?       
    訳文                  
     いかなる四か。    
                         
                         
                         
    114-4.                  
     Pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu –     
      語根 品詞 語基 意味    
      Pathavī    ī    
      dhātu,    u 界、要素    
      āpo    as    
      dhātu,    u 界、要素    
      tejo    as    
      dhātu,    u 界、要素    
      vāyo    as    
      dhātu –    u 界、要素    
    訳文                  
     地界、水界、火界、風界です。    
                         
                         
                         
    114-5.                  
     imā kho, bhikkhave, catasso dhātuyo’’ti.     
      語根 品詞 語基 意味    
      imā    代的 これら    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      catasso       
      dhātuyo’’    u 界、要素    
      ti.    不変 と、といって、かく、このように、ゆえに    
    訳文                  
     比丘たちよ、これらが四界なのです」    
                         
                         
                         
     Paṭhamaṃ.    
      語根 品詞 語基 意味    
      Paṭhamaṃ.    a 第一の、最初の    
    訳文                  
     第一〔経〕。    
                         
                         
  ←前へ   トップへ   次へ→  
inserted by FC2 system