←前へ   トップへ   次へ→
                       
                       
     7. Saññānānattasuttaṃ  
      語根 品詞 語基 意味  
      Saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
      nānatta    a 依(属) 種々性  
      suttaṃ  sīv a 経、糸  
    訳文                
     「想種々性経」(『相応部』14-7  
                       
                       
                       
    91-1.                
     91. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharati…pe…  vi-hṛ 住する  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    91-2.                
     ‘‘bhadante’’ti te bhikkhū bhagavato paccassosuṃ.   
      語根 品詞 語基 意味  
      ‘‘bhadante’’    大徳、尊師  
      ti    不変 と、といって、かく、このように、ゆえに  
      te    代的 それら、彼ら  
      bhikkhū  bhikṣ u 比丘  
      bhagavato    ant 世尊  
      述語 語根 品詞 活用 人称 意味  
      paccassosuṃ.  prati-śru 応諾する、同意する、応える  
    訳文                
     ……「尊者よ」と彼ら比丘たちは世尊へ応えた。  
                       
                       
                       
    91-3.                
     Bhagavā etadavoca –   
      語根 品詞 語基 意味  
      Bhagavā    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     世尊はこう仰った。  
                       
                       
                       
    91-4.                
     ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ.   
      語根 品詞 語基 意味  
      ‘‘dhātu    u 依(属) 界、要素  
      nānattaṃ,    a 種々性  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
      nānattaṃ,    a 種々性  
      saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
      nānattaṃ    a 種々性  
      paṭicca  同上  
      uppajjati  同上  
      saṅkappa  saṃ-kḷp a 依(属) 思惟、思念、想念  
      nānattaṃ,    a 種々性  
      saṅkappa  saṃ-kḷp a 依(属) 思惟、思念、想念  
      nānattaṃ    a 種々性  
      paṭicca  同上  
      uppajjati  同上  
      chanda    a 依(属) 欲、志欲、意欲  
      nānattaṃ,    a 種々性  
      chanda    a 依(属) 欲、志欲、意欲  
      nānattaṃ    a 種々性  
      paṭicca  同上  
      uppajjati  同上  
      pariḷāha  pari-ḍah a 依(属) 熱悩、苦悩  
      nānattaṃ,    a 種々性  
      pariḷāha  pari-ḍah a 依(属) 熱悩、苦悩  
      nānattaṃ    a 種々性  
      paṭicca  同上  
      uppajjati  同上  
      pariyesanā pari-iṣ ā 依(属) 遍求、尋求  
      nānattaṃ.    a 種々性  
    訳文                
     「比丘たちよ、界の種々性に縁って〈想〉の種々性が生じ、〈想〉の種々性に縁って思惟の種々性が生じ、思惟の種々性に縁って欲求の種々性が生じ、欲求の種々性に縁って熱悩の種々性が生じ、熱悩の種々性に縁って遍求の種々性が生じます。  
                       
                       
                       
    91-5.                
     Katamañca, bhikkhave, dhātunānattaṃ?   
      語根 品詞 語基 意味  
      Katamañ    代的 いずれの、どちらの  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      dhātu    u 依(属) 界、要素  
      nānattaṃ?    a 種々性  
    訳文                
     では比丘たちよ、いかなるものが界の種々性なのでしょうか。  
                       
                       
                       
    91-6.                
     Rūpadhātu…pe…   
      語根 品詞 語基 意味  
      Rūpa    a 色、物質、肉体、形相  
      dhātu…pe…    u 界、要素  
    訳文                
     〈色界〉……  
                       
                       
                       
    91-7.                
     dhammadhātu –   
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中  
      dhātu –    u 界、要素  
    訳文                
     ……〈法界〉。  
                       
                       
                       
    91-8.                
     idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.  
      語根 品詞 語基 意味  
      idaṃ    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      vuccati,  vac 受 いわれる  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
      dhātu    u 依(属) 界、要素  
      nānattaṃ’’.    a 種々性  
    訳文                
     比丘たちよ、これが界の種々性といわれます。  
                       
                       
                       
    91-9.                
     ‘‘Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ?  
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ? (91-4.)  
    訳文                
     では比丘たちよ、いかに、界の種々性に縁って〈想〉の種々性が生じ、〈想〉の種々性に縁って思惟の種々性が生じ、思惟の種々性に縁って欲求の種々性が生じ、欲求の種々性に縁って熱悩の種々性が生じ、熱悩の種々性に縁って遍求の種々性が生じるのでしょうか。  
                       
                       
                       
    91-10.                
     ‘‘Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā, rūpasaññaṃ paṭicca uppajjati rūpasaṅkappo, rūpasaṅkappaṃ paṭicca uppajjati rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho, rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā…pe…   
      語根 品詞 語基 意味  
      ‘‘Rūpa    a 色、物質、肉体、形相  
      dhātuṃ,    u 界、要素  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      rūpa    a 依(属) 色、物質、肉体、形相  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      rūpa    a 依(属) 色、物質、肉体、形相  
      saññaṃ  saṃ-jñā ā 想、想念、概念、表象  
      paṭicca  同上  
      uppajjati  同上  
      rūpa    a 依(属) 色、物質、肉体、形相  
      saṅkappo,  saṃ-kḷp a 思惟、思念  
      rūpa    a 依(属) 色、物質、肉体、形相  
      saṅkappaṃ  saṃ-kḷp a 思惟、思念  
      paṭicca  同上  
      uppajjati  同上  
      rūpa    a 依(属) 色、物質、肉体、形相  
      chando,    a 欲、意欲、志欲  
      rūpa    a 依(属) 色、物質、肉体、形相  
      chandaṃ    a 欲、意欲、志欲  
      paṭicca  同上  
      uppajjati  同上  
      rūpa    a 依(属) 色、物質、肉体、形相  
      pariḷāho,  pari-ḍah a 熱悩  
      rūpa    a 依(属) 色、物質、肉体、形相  
      pariḷāhaṃ  pari-ḍah a 熱悩、苦悩  
      paṭicca  同上  
      uppajjati  同上  
      rūpa    a 依(属) 色、物質、肉体、形相  
      pariyesanā…pe…  pari-iṣ ā 遍求、尋求  
    訳文                
     比丘たちよ、〈色界〉に縁って〈色想〉が生じ、〈色想〉に縁って〈色〉に関する思惟が生じ、〈色〉に関する思惟に縁って〈色〉に関する欲が生じ、〈色〉に関する欲に縁って〈色〉に関する熱悩が生じ、〈色〉に関する熱悩に縁って〈色〉に関する遍求が生じます……  
                       
                       
                       
    91-11.                
     dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati dhammasaṅkappo, dhammasaṅkappaṃ paṭicca uppajjati dhammacchando, dhammacchandaṃ paṭicca uppajjati dhammapariḷāho, dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā.  
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中  
      dhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati dhammasaṅkappo, dhammasaṅkappaṃ paṭicca uppajjati dhammacchando, dhammacchandaṃ paṭicca uppajjati dhammapariḷāho, dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā. (91-10.)  
      dhamma  dhṛ a 男中 依(属)  
    訳文                
     ……〈法界〉に縁って〈法想〉が生じ、〈法想〉に縁って〈法〉に関する思惟が生じ、〈法〉に関する思惟に縁って〈法〉に関する欲が生じ、〈法〉に関する欲に縁って〈法〉に関する熱悩が生じ、〈法〉に関する熱悩に縁って〈法〉に関する遍求が生じます。  
                       
                       
                       
    91-12.                
     ‘‘Evaṃ, kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānatta’’nti.   
      語根 品詞 語基 意味  
      ‘‘Evaṃ,    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānatta’’n (91-4.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、まさにこのように、界の種々性に縁って〈想〉の種々性が生じ、〈想〉の種々性に縁って思惟の種々性が生じ、思惟の種々性に縁って欲求の種々性が生じ、欲求の種々性に縁って熱悩の種々性が生じ、熱悩の種々性に縁って遍求の種々性が生じるのです」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system