←前へ   トップへ   次へ→  
                         
                         
     8. Bījagāmasuttaṃ    
      語根 品詞 語基 意味    
      Bīja    a    
      gāma    a 依(属)    
      suttaṃ  sīv a 経、糸    
    訳文                  
     「草木経」(『相応部』56-78    
                         
                         
                         
    1148-1.                  
     1148. …Pe… ‘‘evameva kho, bhikkhave, appakā te sattā ye bījagāmabhūtagāmasamārambhā [bījagāmabhūtagāmasamārabbhā (ka.)] paṭiviratā;     
      語根 品詞 語基 意味    
      …Pe… ‘‘evam    不変 このように、かくの如き    
      eva    不変 まさに、のみ、じつに    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      appakā    a 少ない    
      te    代的 それら、彼ら    
      sattā    a 有情、衆生    
      ye    代的 (関係代名詞)    
      bījagāma    a    
      bhūtagāma  bhū a 依(属) 樹木、草木    
      samārambhā  saṃ-ā-radh a 破壊、殺害    
      paṭiviratā;  prati-vi-ram 過分 a 回避した、離れた    
    訳文                  
     ……「まさにそのように、比丘たちよ、草木の破壊を離れた有情たち、それらは少なく、    
                         
                         
                         
    1148-2.                  
     atha kho eteva bahutarā sattā ye bījagāmabhūtagāmasamārambhā appaṭiviratā…pe….     
      語根 品詞 語基 意味    
      atha    不変 ときに、また、そこに    
      kho    不変 じつに、たしかに    
      ete    代的 これ    
      eva    不変 まさに、のみ、じつに    
      bahutarā    a より多い    
      sattā    a 有情、衆生    
      ye    代的 (関係代名詞)    
      bījagāma    a    
      bhūtagāma  bhū a 依(属) 樹木、草木    
      samārambhā  saṃ-ā-radh a 破壊、殺害    
      appaṭiviratā…pe….  a-prati-vi-ram 過分 a 回避しない、離れない    
    訳文                  
     それに対し、草木の破壊から離れない有情たち、それらこそが多いのです……    
                         
                         
                         
     Aṭṭhamaṃ.    
      語根 品詞 語基 意味    
      Aṭṭhamaṃ.    a 第八の    
    訳文                  
     第八〔経〕。    
                         
                         
  ←前へ   トップへ   次へ→  
inserted by FC2 system