←前へ   トップへ   次へ→  
                         
                         
     7. Saṃyojanappahānasuttaṃ    
      語根 品詞 語基 意味    
      Saṃyojana  saṃ-yuj a 依(属) 繋縛、結縛    
      pahāna  pra-hā a 依(属) 捨断    
      suttaṃ  sīv a 経、糸    
    訳文                  
     「結縛捨断経」(『相応部』54-17    
                         
                         
                         
    993-1.                  
     993. Ānāpānassatisamādhi, bhikkhave, bhāvito bahulīkato saṃyojanappahānāya saṃvattati…pe….     
      語根 品詞 語基 意味    
      Ānāpāna  an, apa-an a 依(属) 出入息    
      sati  smṛs 名分 i 依(処) 念、憶念、正念    
      samādhi,  saṃ-ā-dhā i 定、三昧、精神統一    
      bhikkhave,  bhikṣ u 比丘    
      bhāvito  bhū 使 過分 a 修習された    
      bahulīkato  bahulī-kṛ 過分 a 多修された    
      saṃyojana  saṃ-yuj a 依(属) 繋縛、結縛    
      pahānāya  pra-hā a 捨断    
      述語 語根 品詞 活用 人称 意味    
      saṃvattati…pe….  saṃ-vṛt 転起する、作用する、導く    
    訳文                  
     「比丘たちよ、出入息念のうえでの三昧が修習され、多修されると、結縛の捨断を導きます……    
                         
                         
                         
     Sattamaṃ.    
      語根 品詞 語基 意味    
      Sattamaṃ.    a 第七の    
    訳文                  
     第七〔経〕。    
                         
                         
  ←前へ   トップへ   次へ→  
inserted by FC2 system