←前へ   トップへ   次へ→
                       
                       
     9. Ñāṇasuttaṃ  
      語根 品詞 語基 意味  
      Ñāṇa  jñā a 依(属) 智慧  
      suttaṃ  sīv a 経、糸  
    訳文                
     「慧経」(『相応部』51-9  
                       
                       
                       
    821-1.                
     821. ‘‘‘Ayaṃ chandasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.   
      語根 品詞 語基 意味  
      ‘‘‘Ayaṃ    代的 これ  
      chanda    a 依(具) 欲、志欲、意欲  
      samādhi  saṃ-ā-dhā i 定、三昧、精神統一  
      padhāna  pra-dhā a 依(具) 努力、精勤  
      saṅkhāra  saṃ-kṛ a 依(具) 行、為作、潜勢力、現象  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      iddhi    i 依(属) 神通、神変  
      pādo’    a 足,麓、詩脚、貨幣の単位 →神足  
      ti    不変 と、といって、かく、このように、ゆえに  
      me    代的  
      bhikkhave,  bhikṣ u 比丘  
      pubbe    不変 前に、以前に  
      ananussutesu  an-anu-śru 過分 a 男中 未聞の  
      dhammesu  dhṛ a 男中  
      cakkhuṃ    us  
      述語 語根 品詞 活用 人称 意味  
      udapādi,  ud-pad 生じる、発生する  
      語根 品詞 語基 意味  
      ñāṇaṃ  jñā a 智、智慧  
      udapādi,  同上  
      paññā  pra-jñā ā 智慧、般若  
      udapādi,  同上  
      vijjā  vid ā 明智  
      udapādi,  同上  
      āloko    a 光明  
      udapādi.  同上  
    訳文                
     「比丘たちよ、私に、『これが志欲三昧勤行具足の神足である』という、かつて聞いたことのない諸々の法に対する眼が生じ、智が生じ、慧が生じ、明智が生じ、光明が生じました。  
                       
                       
                       
    821-2.                
     ‘So kho panāyaṃ chandasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave…pe…   
      語根 品詞 語基 意味  
      ‘So    代的 それ、彼  
      kho    不変 じつに、たしかに  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      ayaṃ    代的 これ  
      chanda    a 依(具) 欲、志欲、意欲  
      samādhi  saṃ-ā-dhā i 定、三昧、精神統一  
      padhāna  pra-dhā a 依(具) 努力、精勤  
      saṅkhāra  saṃ-kṛ a 依(具) 行、為作、潜勢力、現象  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      iddhi    i 依(属) 神通、神変  
      pādo    a 足,麓、詩脚、貨幣の単位 →神足  
      bhāvetabbo’  bhū 使 未分 a 修習されるべき  
      ti    不変 と、といって、かく、このように、ゆえに  
      me,    代的  
      bhikkhave…pe…  bhikṣ u 比丘  
    訳文                
     比丘たちよ、私に、『そしてまた、この志欲三昧勤行具足の神足は修習されるべきである』という……  
                       
                       
                       
    821-3.                
     ‘bhāvito’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.  
      語根 品詞 語基 意味  
      ‘bhāvito’  bhū 使 過分 a 修習された  
      ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. (821-1.)  
    訳文                
     比丘たちよ、私に、『修習された』という、かつて聞いたことのない諸々の法に対する眼が生じ、智が生じ、慧が生じ、明智が生じ、光明が生じました。  
                       
                       
                       
    821-4.                
     ‘‘‘Ayaṃ vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.   
      語根 品詞 語基 意味  
      ‘‘‘Ayaṃ vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. (821-1.)  
      vīriya    a 依(具) 精進  
    訳文                
     比丘たちよ、私に、『これが精進三昧勤行具足の神足である』という、かつて聞いたことのない諸々の法に対する眼が生じ、智が生じ、慧が生じ、明智が生じ、光明が生じました。  
                       
                       
                       
    821-5.                
     ‘So kho panāyaṃ vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave…pe…   
      語根 品詞 語基 意味  
      ‘So kho panāyaṃ vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave…pe… (821-2, 4.)  
    訳文                
     比丘たちよ、私に、『そしてまた、この精進三昧勤行具足の神足は修習されるべきである』という……  
                       
                       
                       
    821-6.                
     ‘bhāvito’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.  
      語根 品詞 語基 意味  
      ‘bhāvito’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. (821-3.)  
    訳文                
     比丘たちよ、私に、『修習された』という、かつて聞いたことのない諸々の法に対する眼が生じ、智が生じ、慧が生じ、明智が生じ、光明が生じました。  
                       
                       
                       
    821-7.                
     ‘‘‘Ayaṃ cittasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.   
      語根 品詞 語基 意味  
      ‘‘‘Ayaṃ cittasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. (821-1.)  
      citta  cit a 依(具)  
    訳文                
     比丘たちよ、私に、『これが心三昧勤行具足の神足である』という、かつて聞いたことのない諸々の法に対する眼が生じ、智が生じ、慧が生じ、明智が生じ、光明が生じました。  
                       
                       
                       
    821-8.                
     ‘So kho panāyaṃ cittasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave…pe…   
      語根 品詞 語基 意味  
      ‘So kho panāyaṃ cittasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave…pe… (821-2, 7.)  
    訳文                
     比丘たちよ、私に、『そしてまた、この心三昧勤行具足の神足は修習されるべきである』という……  
                       
                       
                       
    821-9.                
     ‘bhāvito’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.  
      語根 品詞 語基 意味  
      ‘bhāvito’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. (821-3.)  
    訳文                
     比丘たちよ、私に、『修習された』という、かつて聞いたことのない諸々の法に対する眼が生じ、智が生じ、慧が生じ、明智が生じ、光明が生じました。  
                       
                       
                       
    821-10.                
     ‘‘‘Ayaṃ vīmaṃsāsamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.   
      語根 品詞 語基 意味  
      ‘‘‘Ayaṃ vīmaṃsāsamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. (821-1.)  
      vīmaṃsā  man ā 依(具) 観、観慧、思察、審察、思量、思惟  
    訳文                
     比丘たちよ、私に、『これが思惟三昧勤行具足の神足である』という、かつて聞いたことのない諸々の法に対する眼が生じ、智が生じ、慧が生じ、明智が生じ、光明が生じました。  
                       
                       
                       
    821-11.                
     ‘So kho panāyaṃ vīmaṃsāsamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave…pe…   
      語根 品詞 語基 意味  
      ‘So kho panāyaṃ vīmaṃsāsamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave…pe… (821-2, 10.)  
    訳文                
     比丘たちよ、私に、『そしてまた、この思惟三昧勤行具足の神足は修習されるべきである』という……  
                       
                       
                       
    821-12.                
     ‘bhāvito’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī’’ti.   
      語根 品詞 語基 意味  
      ‘bhāvito’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī’’ (821-3.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、私に、『修習された』という、かつて聞いたことのない諸々の法に対する眼が生じ、智が生じ、慧が生じ、明智が生じ、光明が生じました」  
                       
                       
                       
     Navamaṃ.  
      語根 品詞 語基 意味  
      Navamaṃ.    a 第九の  
    訳文                
     第九〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system