←前へ   トップへ   次へ→
                       
                       
     7. Bodhipakkhiyavaggo  
      語根 品詞 語基 意味  
      Bodhi  budh i 依(属) 覚、菩提、さとり  
      pakkhiya    a 依(属) 部分の  
      vaggo    a 章、品  
    訳文                
     「覚分品」  
                       
                       
                       
     1. Saṃyojanasuttaṃ  
      語根 品詞 語基 意味  
      Saṃyojana  saṃ-yuj a 依(属) 繋縛、結縛  
      suttaṃ  sīv a 経、糸  
    訳文                
     「結縛経」(『相応部』48-61  
                       
                       
                       
    531-1.                
     531. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    531-2.                
     ‘‘Pañcimāni, bhikkhave, indriyāni bhāvitāni bahulīkatāni saṃyojanappahānāya [saṃyojanānaṃ pahānāya (syā. ka.)] saṃvattanti.   
      語根 品詞 語基 意味  
      ‘‘Pañca     
      imāni,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      indriyāni    a 根、感覚器官  
      bhāvitāni  bhū 使 過分 a 修習された  
      bahulīkatāni  bahulī-kṛ 過分 a 多修された  
      saṃyojana  saṃ-yuj a 依(属) 繋縛、結縛  
      pahānāya  pra-hā a 捨断  
      述語 語根 品詞 活用 人称 意味  
      saṃvattanti.  saṃ-vṛt 転起する、作用する、導く  
    訳文                
     「比丘たちよ、これら五根が修習され、多修されると、結縛の捨断へと導きます。  
                       
                       
                       
    531-3.                
     Katamāni pañca?   
      語根 品詞 語基 意味  
      Katamāni    代的 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    531-4.                
     Saddhindriyaṃ…pe…   
      語根 品詞 語基 意味  
      Saddhā  śrad-dhā ā 依(属)  
      indriyaṃ…pe…    a 根、感官、感覚能力、感覚器官  
    訳文                
     信根……  
                       
                       
                       
    531-5.                
     paññindriyaṃ –   
      語根 品詞 語基 意味  
      paññā  pra-jñā ā 依(属) 智慧、般若  
      indriyaṃ –    a 根、感官、感覚能力、感覚器官  
    訳文                
     慧根です。  
                       
                       
                       
    531-6.                
     imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni saṃyojanappahānāya saṃvattantī’’ti.   
      語根 品詞 語基 意味  
      imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni saṃyojanappahānāya saṃvattantī’’ (531-2.)  
      kho,    不変 じつに、たしかに  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五根が修習され、多修されると、結縛の捨断へと導きます」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system