←前へ   トップへ   次へ→
                       
                       
     10. Dutiyasamaṇabrāhmaṇasuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      samaṇa  śram a 沙門  
      brāhmaṇa  bṛh a 依(属) 婆羅門  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二の沙門婆羅門経」(『相応部』48-30  
                       
                       
                       
    500-1.                
     500. ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā cakkhundriyaṃ nappajānanti, cakkhundriyasamudayaṃ nappajānanti, cakkhundriyanirodhaṃ nappajānanti, cakkhundriyanirodhagāminiṃ paṭipadaṃ nappajānanti;   
      語根 品詞 語基 意味  
      ‘‘Ye    代的 (関係代名詞)  
      hi    不変 じつに、なぜなら  
      keci,    代的 何らかの、何者であれ  
      bhikkhave,  bhikṣ u 比丘  
      samaṇā  śram a 沙門  
          不変 あるいは  
      brāhmaṇā  bṛh a 婆羅門  
          不変 あるいは  
      cakkhu    us  
      indriyaṃ    a 根、感官、感覚能力、感覚器官  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pajānanti,  pra-jñā 知る、了知する  
      語根 品詞 語基 意味  
      cakkhu    us  
      indriya    a 依(属) 根、感官、感覚能力、感覚器官  
      samudayaṃ  saṃ-ud-i a 集、生起、原因  
      nappajānanti, cakkhundriyanirodhaṃ nappajānanti, cakkhundriyanirodhagāminiṃ paṭipadaṃ nappajānanti; (同上)  
      nirodhaṃ  ni-rudh 受 a 滅、滅尽  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminiṃ  gam 名形 in 男→女 行かせる、導く  
      paṭipadaṃ  prati-pad ā 道、行道  
    訳文                
     比丘たちよ、誰であれ沙門あるいは婆羅門たちで、眼根を了知せず、眼根の生起を了知せず、眼根の滅尽を了知せず、眼根の滅尽へ導く道を了知せず、  
                       
                       
                       
    500-2.                
     sotindriyaṃ…pe…   
      語根 品詞 語基 意味  
      sota  śru as  
      indriyaṃ…pe…    a 根、感官、感覚能力、感覚器官  
    訳文                
     耳根を……  
                       
                       
                       
    500-3.                
     ghānindriyaṃ…pe…   
      語根 品詞 語基 意味  
      ghāna    a  
      indriyaṃ…pe…    a 根、感官、感覚能力、感覚器官  
    訳文                
     鼻根を……  
                       
                       
                       
    500-4.                
     jivhindriyaṃ…pe…   
      語根 品詞 語基 意味  
      jivhā    ā  
      indriyaṃ…pe…    a 根、感官、感覚能力、感覚器官  
    訳文                
     舌根を……  
                       
                       
                       
    500-5.                
     kāyindriyaṃ…pe…   
      語根 品詞 語基 意味  
      kāya    a 身体、集まり  
      indriyaṃ…pe…    a 根、感官、感覚能力、感覚器官  
    訳文                
     身根を……  
                       
                       
                       
    500-6.                
     manindriyaṃ nappajānanti, manindriyasamudayaṃ nappajānanti, manindriyanirodhaṃ nappajānanti, manindriyanirodhagāminiṃ paṭipadaṃ nappajānanti.   
      語根 品詞 語基 意味  
      mano  man as  
      indriyaṃ nappajānanti, manindriyasamudayaṃ nappajānanti, manindriyanirodhaṃ nappajānanti, manindriyanirodhagāminiṃ paṭipadaṃ nappajānanti. (500-1.)  
    訳文                
     意根を了知せず、意根の生起を了知せず、意根の滅尽を了知せず、意根の滅尽へ導く道を了知しないような者たち。  
                       
                       
                       
    500-7.                
     Na me te, bhikkhave…pe…   
      語根 品詞 語基 意味  
      Na    不変 ない  
      me    代的  
      te,    代的 それら、彼ら  
      bhikkhave…pe…  bhikṣ u 比丘  
    訳文                
     比丘たちよ、私は、それらの……〔考え〕ません。  
                       
                       
                       
    500-8.                
     sayaṃ abhiññā sacchikatvā upasampajja viharanti.  
      語根 品詞 語基 意味  
      sayaṃ    不変 自ら、自分で  
      述語 語根 品詞 活用 人称 意味  
      abhiññā  abhi-jñā 証知する、自証する  
      sacchikatvā  kṛ 作証する、証明をなす、さとる  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      viharanti.  vi-hṛ 住する  
    訳文                
     ……現法において自証し、作証し、成就して住する〔ことはありません〕。  
                       
                       
                       
    500-9.                
     ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā cakkhundriyaṃ pajānanti, cakkhundriyasamudayaṃ pajānanti, cakkhundriyanirodhaṃ pajānanti, cakkhundriyanirodhagāminiṃ paṭipadaṃ pajānanti, sotindriyaṃ…pe…   
      語根 品詞 語基 意味  
      ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā cakkhundriyaṃ pajānanti, cakkhundriyasamudayaṃ pajānanti, cakkhundriyanirodhaṃ pajānanti, cakkhundriyanirodhagāminiṃ paṭipadaṃ pajānanti, sotindriyaṃ…pe… (500-1, 2.)  
      ca    不変 と、また、そして、しかし  
      kho    不変 じつに、たしかに  
    訳文                
     しかして比丘たちよ、誰であれ沙門あるいは婆羅門たちで、眼根を了知し、眼根の生起を了知し、眼根の滅尽を了知し、眼根の滅尽へ導く道を了知し、耳根を了知し……  
                       
                       
                       
    500-10.                
     ghānindriyaṃ…pe…   
      語根 品詞 語基 意味  
      ghāna    a  
      indriyaṃ…pe…    a 根、感官、感覚能力、感覚器官  
    訳文                
     鼻根を……  
                       
                       
                       
    500-11.                
     jivhindriyaṃ…pe…   
      語根 品詞 語基 意味  
      jivhā    ā  
      indriyaṃ…pe…    a 根、感官、感覚能力、感覚器官  
    訳文                
     舌根を……  
                       
                       
                       
    500-12.                
     kāyindriyaṃ…pe…   
      語根 品詞 語基 意味  
      kāya    a 身体、集まり  
      indriyaṃ…pe…    a 根、感官、感覚能力、感覚器官  
    訳文                
     身根を……  
                       
                       
                       
    500-13.                
     manindriyaṃ pajānanti, manindriyasamudayaṃ pajānanti, manindriyanirodhaṃ pajānanti, manindriyanirodhagāminiṃ paṭipadaṃ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti.   
      語根 品詞 語基 意味  
      manindriyaṃ pajānanti, manindriyasamudayaṃ pajānanti, manindriyanirodhaṃ pajānanti, manindriyanirodhagāminiṃ paṭipadaṃ pajānanti, (500-6, 9.)  
      te    代的 それら、彼ら  
      kho    不変 じつに、たしかに  
      me,    代的  
      bhikkhave,  bhikṣ u 比丘  
      samaṇā  śram a 沙門  
          不変 あるいは  
      brāhmaṇā  bṛh a 婆羅門  
          不変 あるいは  
      samaṇesu  śram a 沙門  
      ca    不変 と、また、そして、しかし  
      eva    不変 まさに、のみ、じつに  
      samaṇa  śram a 沙門  
      sammatā  saṃ-man 過分 a 考えられた、尊敬された、選ばれた、同意の  
      brāhmaṇesu  bṛh a 婆羅門  
      ca    不変 と、また、そして、しかし  
      brāhmaṇa  bṛh a 婆羅門  
      sammatā,  saṃ-man 過分 a 考えられた、尊敬された、選ばれた、同意の  
      te    代的 それら、彼ら  
      ca    不変 と、また、そして、しかし  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      āyasmanto    ant 尊者、具寿  
      sāmañña  śram a 依(属) 沙門性  
      atthañ    a 男中 義、意味  
      ca    不変 と、また、そして、しかし  
      brahmañña  bṛh 名形 a 依(属) 婆羅門性  
      atthañ    a 男中 義、意味  
      ca    不変 と、また、そして、しかし  
      diṭṭhe  dṛś 過分 a 男中 見られた、見、所見  
      eva    不変 まさに、のみ、じつに  
      dhamme  dhṛ a 男中  
      sayaṃ    不変 自ら、自分で  
      述語 語根 品詞 活用 人称 意味  
      abhiññā  abhi-jñā 証知する、自証する  
      sacchikatvā  kṛ 作証する、証明をなす、さとる  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      viharantī’’  vi-hṛ 住する  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     意根を了知し、意根の生起を了知し、意根の滅尽を了知し、意根の滅尽へ導く道を了知るような者たち。比丘たちよ、私は、それらの沙門あるいは婆羅門たちが、沙門のなかの沙門であると考え、あるいは婆羅門のなかの婆羅門であると考えます。そして、それらの尊者たちは、沙門たることの義、あるいは婆羅門たることの義を、現法において自証し、作証し、成就して住します」  
                       
                       
                       
     Dasamaṃ.  
      語根 品詞 語基 意味  
      Dasamaṃ.    a 第十の  
    訳文                
     第十〔経〕。  
                       
                       
                       
     Chaḷindriyavaggo tatiyo.  
      語根 品詞 語基 意味  
      Chaḷ     
      indriya    a 依(属) 根、感覚器官  
      vaggo    a 章、品  
      tatiyo.    a 第三の  
    訳文                
     〔『相応部』「大篇」「根相応」〕第三〔品〕」「六根品」おわり。  
                       
                       
                       
     Tassuddānaṃ –   
      語根 品詞 語基 意味  
      Tassa    代的 それ  
      uddānaṃ –  ud-dā a 摂頌  
    訳文                
     その摂頌は、  
                       
                       
                       
     Punabbhavo jīvitaññāya, ekabījī ca suddhakaṃ;  
      語根 品詞 語基 意味  
      Puna    不変 さらに、ふたたび  
      bhavo  bhū a 有、存在、生存、幸福、繁栄  
      jīvita  jīv 名過分 a 寿命、生命  
      aññāya,  ā-jñā  ā 了知、完全智、開悟、己知  
      eka    代的 有(帯) 一、とある  
      bījī    in 種の  
      ca    不変 と、また、そして、しかし  
      suddhakaṃ;    名形 a 些細な、軽罪、清浄  
    訳文                
     ♪「再有〔経〕」、「命〔根経〕」、「知〔根経〕」、「一種〔経〕」、「簡潔〔経〕」、  
                       
                       
                       
     Soto arahasambuddho, dve ca samaṇabrāhmaṇāti.  
      語根 品詞 語基 意味  
      Soto  sru as 流、流水、流口、孔  
      araha  arh a 値する、価値ある  
      sambuddho,  saṃ-budh 名過分 a 等覚  
      dve     
      ca    不変 と、また、そして、しかし  
      samaṇa  śram a 沙門  
      brāhmaṇā  bṛh a 婆羅門  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪「預〔流経〕」、「阿羅漢〔経〕」、「等覚〔経〕」、二つの「沙門婆羅門〔経〕」である。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system