←前へ   トップへ   次へ→  
                         
                         
     5. Paṭhamavitthārasuttaṃ    
      語根 品詞 語基 意味    
      Paṭhama    a 初の、第一の    
      vitthāra    a 依(具) 詳細、広説    
      suttaṃ  sīv a 経、糸    
    訳文                  
     「第一の詳説経」(『相応部』48-15    
                         
                         
                         
    485-1.                  
     485. ‘‘Pañcimāni, bhikkhave, indriyāni.     
      語根 品詞 語基 意味    
      ‘‘Pañca       
      imāni,    代的 これら    
      bhikkhave,  bhikṣ u 比丘    
      indriyāni.    a 根、感覚器官    
    訳文                  
     「比丘たちよ、これら五根があります。    
                         
                         
                         
    485-2.                  
     Katamāni pañca?     
      語根 品詞 語基 意味    
      Katamāni    代的 いずれの、どちらの    
      pañca?       
    訳文                  
     いかなる五か。    
                         
                         
                         
    485-3.                  
     Saddhindriyaṃ…pe…     
      語根 品詞 語基 意味    
      Saddhā  śrad-dhā ā 依(属)    
      indriyaṃ…pe…    a 根、感官、感覚能力、感覚器官    
    訳文                  
     信根……    
                         
                         
                         
    485-4.                  
     paññindriyaṃ –     
      語根 品詞 語基 意味    
      paññā  pra-jñā ā 依(属) 智慧、般若    
      indriyaṃ –    a 根、感官、感覚能力、感覚器官    
    訳文                  
     慧根です。    
                         
                         
                         
    485-5.                  
     imāni kho, bhikkhave, pañcindriyāni.     
      語根 品詞 語基 意味    
      imāni    代的 これら    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      pañca       
      indriyāni.    a 根、感覚器官    
    訳文                  
     比丘たちよ、これらが五根です。    
                         
                         
                         
    485-6.                  
     Imesaṃ kho, bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti, tato mudutarehi antarāparinibbāyī hoti, tato mudutarehi upahaccaparinibbāyī hoti, tato mudutarehi asaṅkhāraparinibbāyī hoti, tato mudutarehi sasaṅkhāraparinibbāyī hoti, tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī, tato mudutarehi sakadāgāmī hoti, tato mudutarehi sotāpanno hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hotī’’ti.     
      語根 品詞 語基 意味    
      Imesaṃ    代的 これら    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      pañcannaṃ       
      indriyānaṃ    a 根、感覚器官    
      samattā  saṃ-āp 過分 a 到達した、完成した    
      paripūrattā  pari-pṝ a 完全性、完成    
      arahaṃ  arh 名現分 ant 阿羅漢、応供    
      述語 語根 品詞 活用 人称 意味    
      hoti,  bhū ある、なる、存在する    
      語根 品詞 語基 意味    
      tato    不変 それより、それゆえに、その後    
      mudutarehi    代的 より柔軟な、より柔弱な    
      antarā    名形 a 副奪 中で、途中で    
      parinibbāyī    in 般涅槃者    
      hoti, tato mudutarehi upahaccaparinibbāyī hoti, tato mudutarehi asaṅkhāraparinibbāyī hoti, tato mudutarehi sasaṅkhāraparinibbāyī hoti, tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī, tato mudutarehi sakadāgāmī hoti, tato mudutarehi sotāpanno hoti, tato mudutarehi dhammānusārī hoti, tato mudutarehi saddhānusārī hotī’’ (同上)    
      述語 語根 品詞 活用 人称 意味    
      upahacca  upa-pad? 生じて、再生して    
      語根 品詞 語基 意味    
      asaṅkhāra  a-saṃ-kṛ a 依(具) 無行    
      sasaṅkhāra  sa-saṃ-kṛ a 依(具) 有行の    
      uddhaṃ    不変 上に、高く、後に    
      soto  sru as 中→男 流、流水、流口、穴    
      akaniṭṭha    a 依(対) 色究竟、アカニッタ、阿迦𧸐陀(吒)    
      gāmī,  gam 名形 in 行く、導く    
      sakadāgāmī  sakid-ā-gam 名形 in 一来    
      sotāpanno  sru, ā-pad? a 流れに入った、預流    
      dhamma  dhṛ a 男中 依(属)    
      anusārī  anu-sṛ in 随行する、随従する    
      saddhā  śrad-dhā ā 依(属)    
      anusārī  anu-sṛ in 随行する、随従する    
      ti.    不変 と、といって、かく、このように、ゆえに    
    訳文                  
     比丘たちよ、これら五根の完成したこと、完全なることのゆえに、阿羅漢となります。それより弱い〔五根〕によっては中間般涅槃者となります。それより弱い〔五根〕によっては已生般涅槃者となります。それより弱い〔五根〕によっては無行般涅槃者となります。それより弱い〔五根〕によっては有行般涅槃者となります。それより弱い〔五根〕によっては上への流れにのって色究竟天へ至る者となります。それより弱い〔五根〕によっては一来となります。それより弱い〔五根〕によっては預流となります。それより弱い〔五根〕によっては法随行者となります。それより弱い〔五根〕によっては信随行者となります」    
    メモ                  
     ・前経までの文言のうち、不還をより詳細に説いた形の文である。不還の各種については『相応部』46-3「戒経」のメモを見よ。    
                         
                         
                         
     Pañcamaṃ.    
      語根 品詞 語基 意味    
      Pañcamaṃ.    a 第五の    
    訳文                  
     第五〔経〕。    
                         
                         
  ←前へ   トップへ   次へ→  
inserted by FC2 system