←前へ   トップへ   次へ→
                       
                       
     7. Dutiyasamaṇabrāhmaṇasuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      samaṇa  śram a 沙門  
      brāhmaṇa  bṛh a 依(属) 婆羅門  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二の沙門婆羅門経」(『相応部』48-7  
                       
                       
                       
    477-1.                
     477. ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṃ nappajānanti, saddhindriyasamudayaṃ nappajānanti, saddhindriyanirodhaṃ nappajānanti, saddhindriyanirodhagāminiṃ paṭipadaṃ nappajānanti;   
      語根 品詞 語基 意味  
      Ye    代的 (関係代名詞)  
      hi    不変 じつに、なぜなら  
      keci,    代的 何らかの、何者であれ  
      bhikkhave,  bhikṣ u 比丘  
      samaṇā  śram a 沙門  
          不変 あるいは  
      brāhmaṇā  bṛh a 婆羅門  
          不変 あるいは  
      saddhā  śrad-dhā ā 依(属)  
      indriyaṃ    a 根、感官、感覚能力、感覚器官  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pajānanti,  pra-jñā 知る、了知する  
      語根 品詞 語基 意味  
      saddhā    ā 依(属)  
      indriya    a 依(属) 根、感官、感覚能力、感覚器官  
      samudayaṃ  saṃ-ud-i a 集、生起、原因  
      nappajānanti, saddhindriyanirodhaṃ nappajānanti, saddhindriyanirodhagāminiṃ paṭipadaṃ nappajānanti; (同上)  
      nirodhaṃ  ni-rudh 受 a 滅、滅尽  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminiṃ  gam 名形 in 男→女 行かせる、導く  
      paṭipadaṃ  prati-pad ā 道、行道  
    訳文                
     比丘たちよ、誰であれ沙門あるいは婆羅門たちで、信根を了知せず、信根の生起を了知せず、信根の滅尽を了知せず、信根の滅尽へ導く道を了知せず、  
                       
                       
                       
    477-2.                
     vīriyindriyaṃ nappajānanti…pe…   
      語根 品詞 語基 意味  
      vīriya    a 依(属) 精進  
      indriyaṃ nappajānanti…pe… (477-1.)  
    訳文                
     精進根を了知せず……  
                       
                       
                       
    477-3.                
     satindriyaṃ nappajānanti …pe…   
      語根 品詞 語基 意味  
      sati  smṛ i 依(属) 念、憶念、正念  
      indriyaṃ nappajānanti …pe… (477-1.)  
    訳文                
     念根を了知せず……  
                       
                       
                       
    477-4.                
     samādhindriyaṃ nappajānanti…pe…   
      語根 品詞 語基 意味  
      samādhi  saṃ-ā-dhā i 依(属) 定、三昧、精神統一  
      indriyaṃ nappajānanti…pe… (477-1.)  
    訳文                
     定根を了知せず……  
                       
                       
                       
    477-5.                
     paññindriyaṃ nappajānanti, paññindriyasamudayaṃ nappajānanti, paññindriyanirodhaṃ nappajānanti, paññindriyanirodhagāminiṃ paṭipadaṃ nappajānanti, na me te, bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.  
      語根 品詞 語基 意味  
      paññā  pra-jñā ā 依(属) 智慧、般若  
      indriyaṃ nappajānanti, paññindriyasamudayaṃ nappajānanti, paññindriyanirodhaṃ nappajānanti, paññindriyanirodhagāminiṃ paṭipadaṃ nappajānanti, (477-1.)  
      na    不変 ない  
      me    代的  
      te,    代的 それら、彼ら  
      bhikkhave  bhikṣ u 比丘  
      samaṇā  śram a 沙門  
          不変 あるいは  
      brāhmaṇā  bṛh a 婆羅門  
          不変 あるいは  
      samaṇesu  śram a 沙門  
          不変 あるいは  
      samaṇa  śram a 沙門  
      sammatā  saṃ-man 過分 a 考えられた、尊敬された、選ばれた、同意の  
      brāhmaṇesu  bṛh a 婆羅門  
          不変 あるいは  
      brāhmaṇa  bṛh a 婆羅門  
      sammatā,  saṃ-man 過分 a 考えられた、尊敬された、選ばれた、同意の  
      na    不変 ない  
      ca    不変 と、また、そして、しかし  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      ete    代的 これら  
      āyasmanto    ant 尊者、具寿  
      sāmañña  śram a 依(属) 沙門性  
      atthaṃ    a 男中 義、意味  
          不変 あるいは  
      brahmañña  bṛh 名形 a 依(属) 婆羅門性  
      atthaṃ    a 男中 義、意味  
          不変 あるいは  
      diṭṭhe  dṛś 過分 a 男中 見られた、見、所見  
      eva    不変 まさに、のみ、じつに  
      dhamme  dhṛ a 男中 法 →現法、現世  
      sayaṃ    不変 自ら、自分で  
      述語 語根 品詞 活用 人称 意味  
      abhiññā  abhi-jñā 証知する、自証する  
      sacchikatvā  kṛ 作証する、証明をなす、さとる  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      viharanti.  vi-hṛ 住する  
    訳文                
     慧根を了知せず、慧根の生起を了知せず、慧根の滅尽を了知せず、慧根の滅尽へ導く道を了知しないような者たち。比丘たちよ、私は、それらの沙門あるいは婆羅門たちが、沙門のなかの沙門であるとは考えず、あるいは婆羅門のなかの婆羅門であるとは考えません。そして、それらの尊者たちが、沙門たることの義、あるいは婆羅門たることの義を現法において自証し、作証し、成就して住することはありません。  
                       
                       
                       
    477-6.                
     ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṃ pajānanti, saddhindriyasamudayaṃ pajānanti, saddhindriyanirodhaṃ pajānanti, saddhindriyanirodhagāminiṃ paṭipadaṃ pajānanti;   
      語根 品詞 語基 意味  
      ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṃ pajānanti, saddhindriyasamudayaṃ pajānanti, saddhindriyanirodhaṃ pajānanti, saddhindriyanirodhagāminiṃ paṭipadaṃ pajānanti; (477-1.)  
      ca    不変 と、また、そして、しかし  
      kho    不変 じつに、たしかに  
    訳文                
     しかして比丘たちよ、誰であれ沙門あるいは婆羅門たちで、信根を了知し、信根の生起を了知し、信根の滅尽を了知し、信根の滅尽へ導く道を了知し、  
                       
                       
                       
    477-7.                
     vīriyindriyaṃ pajānanti, vīriyindriyasamudayaṃ pajānanti, vīriyindriyanirodhaṃ pajānanti, vīriyindriyanirodhagāminiṃ paṭipadaṃ pajānanti;   
      語根 品詞 語基 意味  
      vīriyindriyaṃ pajānanti, vīriyindriyasamudayaṃ pajānanti, vīriyindriyanirodhaṃ pajānanti, vīriyindriyanirodhagāminiṃ paṭipadaṃ pajānanti; (477-1, 2.)  
    訳文                
     精進根を了知し、精進根の生起を了知し、精進根の滅尽を了知し、精進根の滅尽へ導く道を了知し、  
                       
                       
                       
    477-8.                
     satindriyaṃ pajānanti…pe…   
      語根 品詞 語基 意味  
      satindriyaṃ pajānanti…pe… (477-3.)  
    訳文                
     念根を了知し……  
                       
                       
                       
    477-9.                
     samādhindriyaṃ pajānanti…pe…   
      語根 品詞 語基 意味  
      samādhindriyaṃ pajānanti…pe… (477-4.)  
    訳文                
     定根を了知し……  
                       
                       
                       
    477-10.                
     paññindriyaṃ pajānanti, paññindriyasamudayaṃ pajānanti, paññindriyanirodhaṃ pajānanti, paññindriyanirodhagāminiṃ paṭipadaṃ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti.   
      語根 品詞 語基 意味  
      paññindriyaṃ pajānanti, paññindriyasamudayaṃ pajānanti, paññindriyanirodhaṃ pajānanti, paññindriyanirodhagāminiṃ paṭipadaṃ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ (477-5.)  
      kho    不変 じつに、たしかに  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     慧根を了知し、慧根の生起を了知し、慧根の滅尽を了知し、慧根の滅尽へ導く道を了知するような者たち。比丘たちよ、私は、それらの沙門あるいは婆羅門たちが、沙門のなかの沙門であると考え、あるいは婆羅門のなかの婆羅門であると考えます。そして、それらの尊者たちは、沙門たることの義、あるいは婆羅門たることの義を、現法において自証し、作証し、成就して住します」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system